SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] ૨૮ प्रथमयौवनमदमोहितमना धर्मकृत्वा पञ्चत्वमुपागतः। १०० खङ्गः समुत्पन्नः। नन्दी० १६७। खङ्गिः खज्जोयग- खद्योतकः-प्राणिविशेषः। आचा०५०। आरण्यपशुविशेषः। ज्ञाता० १०४| खञ्जरीटः-जीवविशेषः। दशवै. १४११ खग्गी- खङ्गी-श्वापदविशेषः। आव०४३७। आटव्यो खटिका-वतिः । बृह. २५आ। जीवः। औप० ३५ विजये राजधानी। जम्बू० ३४७। खट्ट-खट्वा । आव ३५४| खग्गीतो-महाविदेहे विजयराजधानी। स्था० ८० खट्टमेहा-अम्लजलमेघाः। जम्बू.१६८। भग० ३०६) खग्गूड-कुटिलः। पिण्ड० १०० खट्टा-खट्वा-तूल्यादि। प्रश्न. ९२| खग्गूडप्रायाः-अवसन्नाः । ओघ०१५६। खट्टामल्लो-अतिशयेन वृद्धः। खट्टामल्लो नाम खग्गूडा-इहालसाः। स्निग्धमधुराद्याहारलम्पटाः। प्रबलराजर्जरि-तदेहतया यः खट्वाया उत्थातुं न खग्गूडा उच्यन्ते। बृह. २४० अ। अलसाः, निर्द्धर्मप्रायाः। शक्नोति। बृह० ५९। ओघ०७१, १५३ खट्टिका- कम्ममुंगितविसेसो। निशी० ४३ आ। खग्गडी-निर्धर्मप्रायः। ओघ०४४१ खट्टीदए-खट्टोदकं-ईषदम्लपरिणाम। जीवा० २५ प्रज्ञा० खग्गूडे-खग्गूडप्रायः। ओघ०७३। खग्गूडो- शठप्रायः। ओघ०४४। निद्रालुः। बृह. २४२ अ। खड-तृणम्। व्यव. १०७ अ। खचित-परिगतः। औप.१११ खडखडावेह-वादयत। आव० २०४। खचिय-खचितं-मण्डितम्। ज्ञाता० २७। भग० ४७७) खडखडेइ-खटत्कारयति। उत्त० १३८५ खज्ज-खाद्य-कूरमोदकादि। ज्ञाता०२३। खाद्यानि- खडपूलग-तृणपूलकः। निशी० १२८ अ। अशो-कवतयः। उपा०५ प्रश्न०१५३खाद्यम्। आव० खडपूलय-तृणपूलिकाः। मरण। खड्डग-खड्डुकः-टोलकः। बृह० ९२ अ। खज्जइ-खाद्यते-भक्ष्यते। आव०५६६। खाद्यते खड्डू- गतम्। आव० ६२४१ खण्डखा-द्यादि। उत्त० ३६०| खड्ड- गतः। आव० १९६, ३८४१ खज्जगं-खादयकम्। निर० ३४| खड्डा-गा । आव० ३६८, ६८५ खज्जगविही-खण्डसादयादिलक्षणभोजनप्रकारः। भग. खड्डुग-अगुलीयकविशेषः। औप. ५५ ६६२ आव० ३१४१ खड्डुय-खड्डुकः, टक्करः। उत्त०६२। खज्जगादि-खादयकादि। आव०८२२ खणं-क्षणं-स्तोककालम्। दशवै० १८० क्षणः-समयः। खज्जगावणो-खाद्यकापणः कुल्लुरिकापणः। आव० आव०६१० पारणम्। आव० ३२७। क्षणं-अवसरः। सूत्र. २७५ ७६। परमनिरुद्धःकालः क्षणः। सूत्र. २५। बहतरोच्छवासखज्जयं-खाद्यम्। उत्त. १५९| रूपः। ज्ञाता० १०४। क्षणः-प्रस्तावः। उत्त०६३१। परम खज्जुरी- वलयविशेषः। प्रज्ञा० ३३। निरुद्धकालः क्षणः अष्टप्रकारेण कर्मणा संसारबन्धनैर्वा खज्जूरे-खर्जूरं-पिण्डखर्जूरादि। उत्त० ६५४। विषयाभिष्वङ्गस्नेहादिभिः। आचा० ११२। क्षणनं क्षणो खज्जूरपायगं-पानकभेदः। आचा० ३४७। हिंसा। आचा० २११। मुहूर्तः। स्था० ३४५। क्षणंखज्जूरसारए- मूलदलखर्जूरसारनिष्पन्न आसवः अवसरम्। आचा० १०९| खजूरसारः। प्रज्ञा० ३६४। खणजोइणो-परमनिरूद्धः कालः क्षणः, क्षणेन योगःखज्जूरसारो-खजूरसारः। जीवा० २६५। सम्बन्धः क्षणयोगः स विदयते येषां ते क्षणयोगिनः। खज्जूरि-वृक्षविशेषः। भग० ८०३। सूत्र. २५ खज्जूरिवण खजूरिवनं-वृक्षविशेषवनः। जीवा० १४५ खणणं-खननम्। आव०६१९। खज्जूरिसार-खज्र्जूरसारनिष्पन्न आसवविशेषः। जम्बू | खणभंगविघायत्थं-क्षणभङ्गविघातार्थ २००। मुनि दीपरत्नसागरजी रचित [85] "आगम-सागर-कोषः" [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy