Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
૨૮
प्रथमयौवनमदमोहितमना धर्मकृत्वा पञ्चत्वमुपागतः। १०० खङ्गः समुत्पन्नः। नन्दी० १६७। खङ्गिः
खज्जोयग- खद्योतकः-प्राणिविशेषः। आचा०५०। आरण्यपशुविशेषः। ज्ञाता० १०४|
खञ्जरीटः-जीवविशेषः। दशवै. १४११ खग्गी- खङ्गी-श्वापदविशेषः। आव०४३७। आटव्यो खटिका-वतिः । बृह. २५आ। जीवः। औप० ३५ विजये राजधानी। जम्बू० ३४७। खट्ट-खट्वा । आव ३५४| खग्गीतो-महाविदेहे विजयराजधानी। स्था० ८० खट्टमेहा-अम्लजलमेघाः। जम्बू.१६८। भग० ३०६) खग्गूड-कुटिलः। पिण्ड० १००
खट्टा-खट्वा-तूल्यादि। प्रश्न. ९२| खग्गूडप्रायाः-अवसन्नाः । ओघ०१५६।
खट्टामल्लो-अतिशयेन वृद्धः। खट्टामल्लो नाम खग्गूडा-इहालसाः। स्निग्धमधुराद्याहारलम्पटाः। प्रबलराजर्जरि-तदेहतया यः खट्वाया उत्थातुं न खग्गूडा उच्यन्ते। बृह. २४० अ। अलसाः, निर्द्धर्मप्रायाः। शक्नोति। बृह० ५९। ओघ०७१, १५३
खट्टिका- कम्ममुंगितविसेसो। निशी० ४३ आ। खग्गडी-निर्धर्मप्रायः। ओघ०४४१
खट्टीदए-खट्टोदकं-ईषदम्लपरिणाम। जीवा० २५ प्रज्ञा० खग्गूडे-खग्गूडप्रायः। ओघ०७३। खग्गूडो- शठप्रायः। ओघ०४४। निद्रालुः। बृह. २४२ अ। खड-तृणम्। व्यव. १०७ अ। खचित-परिगतः। औप.१११
खडखडावेह-वादयत। आव० २०४। खचिय-खचितं-मण्डितम्। ज्ञाता० २७। भग० ४७७) खडखडेइ-खटत्कारयति। उत्त० १३८५ खज्ज-खाद्य-कूरमोदकादि। ज्ञाता०२३। खाद्यानि- खडपूलग-तृणपूलकः। निशी० १२८ अ। अशो-कवतयः। उपा०५ प्रश्न०१५३खाद्यम्। आव० खडपूलय-तृणपूलिकाः। मरण।
खड्डग-खड्डुकः-टोलकः। बृह० ९२ अ। खज्जइ-खाद्यते-भक्ष्यते। आव०५६६। खाद्यते खड्डू- गतम्। आव० ६२४१ खण्डखा-द्यादि। उत्त० ३६०|
खड्ड- गतः। आव० १९६, ३८४१ खज्जगं-खादयकम्। निर० ३४|
खड्डा-गा । आव० ३६८, ६८५ खज्जगविही-खण्डसादयादिलक्षणभोजनप्रकारः। भग. खड्डुग-अगुलीयकविशेषः। औप. ५५ ६६२ आव० ३१४१
खड्डुय-खड्डुकः, टक्करः। उत्त०६२। खज्जगादि-खादयकादि। आव०८२२
खणं-क्षणं-स्तोककालम्। दशवै० १८० क्षणः-समयः। खज्जगावणो-खाद्यकापणः कुल्लुरिकापणः। आव० आव०६१० पारणम्। आव० ३२७। क्षणं-अवसरः। सूत्र. २७५
७६। परमनिरुद्धःकालः क्षणः। सूत्र. २५। बहतरोच्छवासखज्जयं-खाद्यम्। उत्त. १५९|
रूपः। ज्ञाता० १०४। क्षणः-प्रस्तावः। उत्त०६३१। परम खज्जुरी- वलयविशेषः। प्रज्ञा० ३३।
निरुद्धकालः क्षणः अष्टप्रकारेण कर्मणा संसारबन्धनैर्वा खज्जूरे-खर्जूरं-पिण्डखर्जूरादि। उत्त० ६५४।
विषयाभिष्वङ्गस्नेहादिभिः। आचा० ११२। क्षणनं क्षणो खज्जूरपायगं-पानकभेदः। आचा० ३४७।
हिंसा। आचा० २११। मुहूर्तः। स्था० ३४५। क्षणंखज्जूरसारए- मूलदलखर्जूरसारनिष्पन्न आसवः अवसरम्। आचा० १०९| खजूरसारः। प्रज्ञा० ३६४।
खणजोइणो-परमनिरूद्धः कालः क्षणः, क्षणेन योगःखज्जूरसारो-खजूरसारः। जीवा० २६५।
सम्बन्धः क्षणयोगः स विदयते येषां ते क्षणयोगिनः। खज्जूरि-वृक्षविशेषः। भग० ८०३।
सूत्र. २५ खज्जूरिवण खजूरिवनं-वृक्षविशेषवनः। जीवा० १४५ खणणं-खननम्। आव०६१९। खज्जूरिसार-खज्र्जूरसारनिष्पन्न आसवविशेषः। जम्बू | खणभंगविघायत्थं-क्षणभङ्गविघातार्थ
२००।
मुनि दीपरत्नसागरजी रचित
[85]
"आगम-सागर-कोषः" [२]

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200