Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 82
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] क्षुद्रिका-सर्वतोभद्राप्रतिमायाः प्रथमो भेदः। स्था० २९२२ तुल्यः पादादिलेपकारी कर्दमविशेषः एव। स्था० २३५ क्षुद्रघण्टा-घण्टिकाः, किङ्किण्यः। जम्बू. ५२९। स्नेहाभ्यक्तशकटाक्षघर्षणोद्भुतम्। उत्त०६५२। क्षुभिताः-आकुलाः। ओघ०७१। लोभस्य लक्षणसूचकः। आचा० १७०| क्षुरप्रसंस्थितं- रसनेन्द्रियसंस्थानम्। भग. १३१| खंजरीट-जीवविशेषः। दशवै. १४१ क्षुरिका-शस्त्रविशेषः। जीवा० १९२ नन्दी. १६४। खंड-शर्करा। बृह० ७५आ। अन्यो. १५४। भिन्नः। जीवा. आभरणविशेषः। पिण्ड० १२४१ १३०| इक्षुविकारः। उत्त० ६५४। मधु शर्करा वा। जीवा. क्षुल्लककुमारः- श्रमणविशेषः। सूत्र०७२। २६८ लवणम्। ओघ० १३७। पव्वदेससहितं। निशी. २३ क्षुल्लहिमवत्-हिमवर्षधरपर्वते द्वितीयकूटम्। स्था० । अ० खण्डम् प्रज्ञा० ३६४१ आचा. ९७। કરા खंडकण्णो-खण्डकण्णः-अवन्तीपतेर्मन्त्रो। व्यव० १४९। क्षुल्लिका- भद्रोत्तरप्रतिमायाः प्रथमो भेदः। स्था० २९३। | खंडकुटो-खंडकुटो नाम यस्य कर्णौ बोटौ स पानीयमनं क्षेत्र- आर्यस्य दवितीयभेदे प्रथमः। सम. १३५१ गृह्णाति। बृह० ५४ । क्षेत्रगणितं- रज्जुगणितम्। स्था० २६३, ४९७। खंडकुडे- खण्डकुटः। आव० १०११ क्षेत्रग्रहणलक्षणैका-सङ्ग्रहपरिज्ञासम्पतः, प्रथमो भेदः। खंडग-खण्डप्रपातगुहाकूटं, वैताढ्यकूटनाम। जम्बू० उत्त०४० ३४१। खण्डप्रपाता नाम वैताढ्यगुहा। स्था०४५४। क्षेत्रप्रत्युपेक्षणा-कायोत्सर्गनिषदनशयनस्थानस्य खंडगप्पवायगुहा-खण्डप्रपातगुहा। आव० १५१| स्थण्डिलानां मार्गस्य विहारक्षेत्रस्य च निरूपणा। स्था. खंडगमल्लगं-खंडमल्लकं-खण्डशरावं भिक्षाभाजनम्। ३६१ ज्ञाता०२००, २०३। क्षेत्रमरणं- यस्मिन् क्षेत्रे मरणं इङ्गिनीमरणादि वर्ण्यते खंडघडगं-खण्डघटकः-पानीभाजनम्। ज्ञाता० २००, २०३१ क्रियते वा, यदा वा तस्य खंडना-विराधना। प्रश्न. ७ शस्यादयुत्पत्तिक्षमत्वम्पहन्यते तदा तत्। उत्त० २२९। खंडपट्टे-खण्डपट्टः-धूतः। विपा० ७२ खण्डः-अपरिपूर्णः क्षेत्रविज्ञानं-किमिदं मायाबहलमन्यथा वा ? तथा पट्टः परिधानपट्टो यस्य मद्यद्यूतादिव्यसनाभिभूततया साधभिर-भावितं भावितं वा नगरादीति विमर्शनम्। परिपूर्णपरिधानाप्राप्तेः ते खण्डपट्टाः-यूतकारादयः, प्रयोगमतिसम्पतः तृतीयो भेदः। उत्त० ३९| अन्यायव्यव-हारिणः, धूर्ता वा। विपा. ५६। क्षेत्रोपक्रमः-क्षेत्रविनाशः। अनुयो० ४८१ खंडपाडिय-खण्डपाडितः। विपा. ५६ क्षेम-तत्तदुपद्रवाद्यभावापादनम्। राज० १०९। खंडप्पवायगुहाकूड-खण्डप्रपातगुहाधिपदेवनिवासभूतं क्षेमकरः-आधायाः परिवर्तितदवारे वसन्तरे कूटं खण्डप्रपातगुहाकूटम्। जम्बू० ७७। निलयश्रेष्ठिपत्रः। पिण्ड० १०० खंडप्रपाता- गुहाविशेषः। स्था० ७१। क्षोभः-आकस्मिकः संत्रासः। ओघ. १९| खंडभेदः-क्षिप्तमृत्पिण्डस्येव। स्था०४७५ क्षौमकं-वस्त्राम्। स्था०५१२ खंडभेय-खण्डभेदः-लोष्टादेरिव यः खण्डशो भवति। भग. -x-x-x રરકા खंडरक्ख-खण्डरक्षः-दण्डपाशिकः। राय० खण्डरक्षः। खं-आकाशम्। आव० ८५०| उत्त० १६५। दण्डपाशिकः शूल्कपालो वा। औप० २२ श्रमखंघकरणी- कुडभकरणी साध्व्यपकरणम्। बृह. ११९ । णोपासकविशेषः। आव० ३१७ शुल्कपालः। प्रश्न. ३० खंजणं-खजनं-दीपमल्लिकामलः, शुल्कपालः कोट्टपालो वा। प्रश्न० ४६। स्न्नेहाभ्यक्तशकटाक्षघर्षणो-द्भवं वा। प्रज्ञा० ३६१। खंडरक्खा-खण्डरक्षाः- दण्डपाशिकाः शुल्कपाला वा । जम्बू. ३२। दीपमलः। बृह. ९२ अ० खजनः। सूर्य ज्ञाता० २। दण्डपाशिकाः। ज्ञाता० २३९। हिंडिकाः। बृह० २८७ ज्ञाता०६। १८०आ। खंजन- खञ्जनं दीपादीनाम्। स्था० २१९। दीपादिखञ्जन- | मुनि दीपरत्नसागरजी रचित [82] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200