________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
क्षुद्रिका-सर्वतोभद्राप्रतिमायाः प्रथमो भेदः। स्था० २९२२ तुल्यः पादादिलेपकारी कर्दमविशेषः एव। स्था० २३५ क्षुद्रघण्टा-घण्टिकाः, किङ्किण्यः। जम्बू. ५२९।
स्नेहाभ्यक्तशकटाक्षघर्षणोद्भुतम्। उत्त०६५२। क्षुभिताः-आकुलाः। ओघ०७१।
लोभस्य लक्षणसूचकः। आचा० १७०| क्षुरप्रसंस्थितं- रसनेन्द्रियसंस्थानम्। भग. १३१| खंजरीट-जीवविशेषः। दशवै. १४१ क्षुरिका-शस्त्रविशेषः। जीवा० १९२ नन्दी. १६४। खंड-शर्करा। बृह० ७५आ। अन्यो. १५४। भिन्नः। जीवा. आभरणविशेषः। पिण्ड० १२४१
१३०| इक्षुविकारः। उत्त० ६५४। मधु शर्करा वा। जीवा. क्षुल्लककुमारः- श्रमणविशेषः। सूत्र०७२।
२६८ लवणम्। ओघ० १३७। पव्वदेससहितं। निशी. २३ क्षुल्लहिमवत्-हिमवर्षधरपर्वते द्वितीयकूटम्। स्था० । अ० खण्डम् प्रज्ञा० ३६४१ आचा. ९७। કરા
खंडकण्णो-खण्डकण्णः-अवन्तीपतेर्मन्त्रो। व्यव० १४९। क्षुल्लिका- भद्रोत्तरप्रतिमायाः प्रथमो भेदः। स्था० २९३। | खंडकुटो-खंडकुटो नाम यस्य कर्णौ बोटौ स पानीयमनं क्षेत्र- आर्यस्य दवितीयभेदे प्रथमः। सम. १३५१
गृह्णाति। बृह० ५४ । क्षेत्रगणितं- रज्जुगणितम्। स्था० २६३, ४९७। खंडकुडे- खण्डकुटः। आव० १०११ क्षेत्रग्रहणलक्षणैका-सङ्ग्रहपरिज्ञासम्पतः, प्रथमो भेदः। खंडग-खण्डप्रपातगुहाकूटं, वैताढ्यकूटनाम। जम्बू० उत्त०४०
३४१। खण्डप्रपाता नाम वैताढ्यगुहा। स्था०४५४। क्षेत्रप्रत्युपेक्षणा-कायोत्सर्गनिषदनशयनस्थानस्य खंडगप्पवायगुहा-खण्डप्रपातगुहा। आव० १५१| स्थण्डिलानां मार्गस्य विहारक्षेत्रस्य च निरूपणा। स्था. खंडगमल्लगं-खंडमल्लकं-खण्डशरावं भिक्षाभाजनम्। ३६१
ज्ञाता०२००, २०३। क्षेत्रमरणं- यस्मिन् क्षेत्रे मरणं इङ्गिनीमरणादि वर्ण्यते खंडघडगं-खण्डघटकः-पानीभाजनम्। ज्ञाता० २००, २०३१ क्रियते वा, यदा वा तस्य
खंडना-विराधना। प्रश्न. ७ शस्यादयुत्पत्तिक्षमत्वम्पहन्यते तदा तत्। उत्त० २२९। खंडपट्टे-खण्डपट्टः-धूतः। विपा० ७२ खण्डः-अपरिपूर्णः क्षेत्रविज्ञानं-किमिदं मायाबहलमन्यथा वा ? तथा पट्टः परिधानपट्टो यस्य मद्यद्यूतादिव्यसनाभिभूततया साधभिर-भावितं भावितं वा नगरादीति विमर्शनम्। परिपूर्णपरिधानाप्राप्तेः ते खण्डपट्टाः-यूतकारादयः, प्रयोगमतिसम्पतः तृतीयो भेदः। उत्त० ३९|
अन्यायव्यव-हारिणः, धूर्ता वा। विपा. ५६। क्षेत्रोपक्रमः-क्षेत्रविनाशः। अनुयो० ४८१
खंडपाडिय-खण्डपाडितः। विपा. ५६ क्षेम-तत्तदुपद्रवाद्यभावापादनम्। राज० १०९। खंडप्पवायगुहाकूड-खण्डप्रपातगुहाधिपदेवनिवासभूतं क्षेमकरः-आधायाः परिवर्तितदवारे वसन्तरे कूटं खण्डप्रपातगुहाकूटम्। जम्बू० ७७। निलयश्रेष्ठिपत्रः। पिण्ड० १००
खंडप्रपाता- गुहाविशेषः। स्था० ७१। क्षोभः-आकस्मिकः संत्रासः। ओघ. १९|
खंडभेदः-क्षिप्तमृत्पिण्डस्येव। स्था०४७५ क्षौमकं-वस्त्राम्। स्था०५१२
खंडभेय-खण्डभेदः-लोष्टादेरिव यः खण्डशो भवति। भग. -x-x-x
રરકા
खंडरक्ख-खण्डरक्षः-दण्डपाशिकः। राय० खण्डरक्षः। खं-आकाशम्। आव० ८५०|
उत्त० १६५। दण्डपाशिकः शूल्कपालो वा। औप० २२ श्रमखंघकरणी- कुडभकरणी साध्व्यपकरणम्। बृह. ११९ ।
णोपासकविशेषः। आव० ३१७ शुल्कपालः। प्रश्न. ३० खंजणं-खजनं-दीपमल्लिकामलः,
शुल्कपालः कोट्टपालो वा। प्रश्न० ४६। स्न्नेहाभ्यक्तशकटाक्षघर्षणो-द्भवं वा। प्रज्ञा० ३६१।
खंडरक्खा-खण्डरक्षाः- दण्डपाशिकाः शुल्कपाला वा । जम्बू. ३२। दीपमलः। बृह. ९२ अ० खजनः। सूर्य
ज्ञाता० २। दण्डपाशिकाः। ज्ञाता० २३९। हिंडिकाः। बृह० २८७ ज्ञाता०६।
१८०आ। खंजन- खञ्जनं दीपादीनाम्। स्था० २१९। दीपादिखञ्जन- |
मुनि दीपरत्नसागरजी रचित
[82]
"आगम-सागर-कोषः" [२]