SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] प्ररूक्षनयनदन्तच्छदस्फ़र-णादिचेष्टैव प्रश्न.१४४॥ संज्ञायतेऽनययेति क्रोधसंज्ञा० भग० ३१४। क्रोधादिपिण्डः- क्रोधमानमायालोभैरवाप्तः क्रोधवेदनीयोदयात्तदावेशगर्भा क्रोधादिपिण्डः। आचा० ३५११ पुरुषमुखवदनदन्तच्छदस्फू-रणचेष्टा क्रोधसंज्ञा। प्रज्ञा. | क्रोधादिमानं-क्रोधादीनां मानम्। आचा. १६४| રરરા क्रौंचारिः- कार्तिकेयः। आचा. २६। कोहा- क्रोधा-क्रोधानुगता। निशी० ३१ आ। क्रौष्ठिकी- श्रीकृष्णस्य नैमित्तिकः। उत्त०४९० कोहंडियाकुसुमेइ-कुष्माण्डिकाकुसुमं-पुंस्फलीपुष्पं। क्वणितं- शब्दितम्। आव०६४६| जम्बू. ३४ क्वणिता- काचिद्वीणा। जीवा० २६६। कोहेतुः- को हेतुः- का उपपत्तिः । सूर्य. २२। किं कारणम्। क्वथितं- प्रधानम्। जीवा. २६८१ सूर्य. १३ क्वथितोदकं-उष्णोदकम। दशवै. २२८। कौटलं-अर्थशास्त्रम। ज्योतिषं निमित्तं वा। ओघ. १४९। | | क्वार्थ- फाणितम्। प्रज्ञा० ३६४। कौटिल्यं-मायी। दशवै० २५४। क्षणक्षयिभावप्ररूपकः-सामच्छेदः। आव० ३११| कौतुकं- थुथुकरणं, बन्धकडकादिबन्धनं, एतत् सर्वमपि | क्षणमात्रं- पलमात्रम्। नन्दी. १५५। कौतुकमुच्यते। बृह. २१५ अ। क्षणीभूतं-स्तिमितम्। ओघ. १८४ कौमोदकी- वासुदेवस्य गदा। उत्त० ३५०। गदाविशेषः। क्षपकर्षि-भिक्षुविशेषः। उत्त० ४१८॥ प्रश्न० ७७। गदा, लकुटविशेषः। सम० १५७। क्षपणं-अनारोपणम्, प्रस्थे कौलिकः- कोकिलजातीयः पुरुषविशेषः। नन्दी० १५५ चतुःसेतिकाऽतिरिक्तधान्यस्येव झाटनमित्यर्थः। स्था० कौलिकी-कोकिलजातीया-भ्रामरम्, उत्पातिकीबुद्धे- ३२६। ईष्टान्तः। नन्दी० १५५ क्षपणोपसम्पत्- चारित्रनिमित्तं क्वचित्क्षपणार्थम्। कौशाम्बकानने- वनविशेषः। स्था०४३३ आव. २७१। कौशेयकानि-वस्त्राविशेषभूतानि। सम० १५८। क्षयनिष्पन्न- तत्फलरूपो विचित्र आत्मपरिणामः, कौसंभ-रागविशेषः। रञ्जनविशेषः। जम्बू. १८८५ केवलज्ञान-दर्शनचारित्रादिः। स्था० ३७८१ क्खायं-ख्यातं, कथितं, प्रसिद्धम्। प्रज्ञा०६८। क्षयोपशमं-अर्द्धविध्यातानलोदघट्टनसमतां नीतम्। आव. क्रमभङ्गः- यथैको जीव एक एवाजीवेत्यादि। आव०५९६। । ७९ क्रमभङ्गकाः- भङ्गस्य द्वितीयभेदः। स्था० ४७८। क्षान्तः-क्षामितसमस्तप्राणिगणः। आचा. २९१। क्रयाणकः- द्रव्यसमूहः। नन्दी० १५० क्षात्रखानकः-सन्धिन्छेदकः। प्रश्न० ४६। क्राकचव्यवहारः- क्रकचेन काष्ठस्य तद्विषयं सङ्ख्यानं | क्षारोदका-आमलकोदकाः। पिण्ड० ६५१ कल्प एव यत्पाट्यां क्राकचव्यवहारः। स्था० ४९७। क्षाल- निर्द्धमनः। स्था० २९४। क्रियानयः-नयविशेषः। दशवै.८० क्षीरकाकोली-साधारणवनस्पतिविशेषः। आचा. ५७। क्रियाविशालं- कायिक्यादिक्रियाविशालं क्षोरबिडीलिका-साधारणवनस्पतिकायिकभेदः। जीवा. संयमक्रियाविशालं च। नन्दी० २४१। રછ| क्रियासिद्धिः- इहैव मोक्षावाप्तिलक्षणा। आचा० ४१९। क्षीररसा-वापीनाम। जम्बू० ३७१। क्रीडारथः-क्रीडार्थ रथः रथस्य प्रथमो भेदः। जीवा. १८९| | क्षीरवरः-दवीपविशेषः। अनयो०९० क्रीत-साध्वकल्प्य मशनादि। दशवै.२०३। प्रश्न. १४४।। | क्षीराश्रवत्वं- ऋद्धिविशेषः। स्था० ३३२१ क्रूराणि- क्रूराणि, निर्दयानि निरनक्रोशानि। निशी. १९९| | क्षीराश्रवः-क्षीरवन्मधवक्ता। आचा०६८। क्रोधकारणः- गर्वः। आचा० १६४। क्षीरिका-साधारणवनस्पतिकायिकभेदः जीवा० २७। क्रोधनत्वं- अत्यन्तक्रोधनत्वम्। नवममसमाधिस्थानम्। | क्षीरोदः- क्षीररसास्वादः समुद्रः। अनुयो० ९०| मुनि दीपरत्नसागरजी रचित [81] "आगम-सागर-कोषः" [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy