________________
[Type text]
आगम- सागर - कोषः ( भाग :- २)
[Type text]
केमहालिका- किम्महती जीवा० ३७१
केलाससमा कैलाससमा कैलासपर्वततुल्या उत्तः ३१६६ महालिया - किम्महती सम० १४२॥ कियन्महतीकिम्म केलि परिहासः । बृह• २६९आ। क्रीडा। जीवा. १७३॥ हत्त्वोपेता कियती वा अनुयो० १६३ | प्रज्ञा० ९६, २५८८ केलिः, नर्म औप० ५२श केमहिइढिए केन रूपेण महर्द्धिकः । किंरूपा वा केवइका- दुम्माः । बृह० १३९ आ । महर्द्धिरस्येति किंमहर्द्धिकः । कियन्महर्द्धिकः । भग० १५४९ केवइकालं कियत्कालम् भग० १९ ॥ - केतनं, केतः चिह्नमङ्गुष्ठमुष्टिग्रन्थिगृहादिकम्। केवइकालस्स कियता कालेन जीवा० १४१ स्था॰ ४९९। केतं-चिह्नम । आव० ८४१ | केतः-चिह्नम्। वगादि - द्रव्यविशेषः । निशी० ४४ अ । भग• २९७। केया-रज्जुः। दशवै० १०६ । रज्जु निशी.
केवच्चिरं - कियच्चिरं, कियन्तं कालं यावत् । जीवा० ६७ । कियच्चिरं - कियत्कालम् । भग० ११६ |
२०१
केयइ गुच्छाविशेषः । प्रज्ञा• ३२
केवडिया रूप्यकाः । बृह० २९७ आ
केयइअ - केकयीनामार्ध अर्धमात्रमार्यत्वम् राज० ११३ | केयइपुड- गन्धद्रव्यविशेषः । पुष्पजातिविशेषः । ज्ञाता०
केवलं- शुद्धम् । आव० ७६९ | स्था० ४६ | अकलङ्कम्। उत्त. १८८ सम्पूर्णज्ञेयविषयत्वात् सम्पूर्णम्। अनुयो० रा परिपूर्ण, विशुद्धं वा प्रश्न. १३५७| सकलजगद् भाविसमस्त वस्तुसामान्यपरिच्छेदरूपम् । प्रज्ञा० ५२७ असहाय, मत्यादिज्ञाननिरपेक्षं, शुद्धं, तदावरणकर्ममलकलङ्काङ्करहितं, सकलं, तत्प्रथमतयैव अशेषतदावरणाभावतः सम्पूर्णोत्पत्तेः, असाधारणं, अनन्यसदृशं, ज्ञेयानन्तत्वादनन्तं, यथावस्थि-ताशेषभूतभवद्भाविभावस्व भावावभासि वा । आव ८ अद्वितीयम् आव ७६०] असहाय, मत्यादिनिरपेक्षत्वाद-कलड़क वा आवरणमलाभावात, सकलं वा तत्प्रथमतयैवा-शेषतदावरणाभावतः । सम्पूर्णोत्पत्तेरसाधारणं वा अनन्यसदृशत्वादनन्तं वा । स्था॰ ४७। असहायं मत्यादि-ज्ञाननिरपेक्षत्वात् शुद्धं वा, आवरणमलकलङ्करहितत्वात्, सकलं वा तत्प्रथमतयैवाशेषतदावरणाभावतः सम्पूर्णोत्पत्तेः असाधारण वा अनन्यसदृशत्वात् अनन्तं वा । स्था० ३४८ केवलः शुद्धः अन्यपदासंसृष्टः दशवै० १२६ परिपूर्णः । ज्ञाता० १८०| भग० १५५ असहाय, शुद्ध, परिपूर्ण, असाधारणं, अनन्तं वा । भग० ६६। सुद्धो अण्णेण सह असंजुत्तो । दशवै० ५४ | केवलकप्प- केवलकल्पं, केवलं केवलज्ञानं तत्कल्पं परिपूर्णतया तत्सदृशं परिपूर्णमित्यर्थः। प्रज्ञा॰ ६००। परिपूर्णम् । जीवा १०९ | संपूर्णम्। बृह. ५२ आ केवलज्ञान सदृशः संपूर्णपर्यायो वा केवलकल्प इति । भग॰ १५५। केवलः-परिपूर्णः स चासौ स्वकार्यसामर्थ्यात् कल्पश्च केवलज्ञामिव वा परिपूर्णतयेति, केवलकल्पः
1
"
२३२
केयण कृतकम् । निशी ३५१ अ श्रृङ्गमयधनुर्मध्ये काष्ठमयमुष्ठिकात्मकम्। उत्त० ३११| केतनं
मत्स्यबन्धनम् । सूत्र. ८
केयकंदली - कन्दविशेषः । उत्त० ६९१ |
यति - वनस्पतिविशेषः । भग० ८०३ | केयाघडिया - रज्जुबद्धघटिकाहस्तः सन् । विहायसि व्रजेदित्याद्यर्थप्रतिपादनार्थः, त्रयोदशशते नवम उद्देशकः । भग० ५९६ । रज्जुप्रान्तबद्धघटिका भगः ६२७| केयार- अवन्तीजनपदे कूपविशेषः । व्यव० १८ अ । निशी०
३५१ अ
केयावंती के आवन्ति केचन । आचा० १८५ | केयूरं- आभरणविशेषः। आव० १८२| भूषणविधिविशेषः । जीवा० २६९॥ बाह्याभरणविशेषावित्यर्थः स्था० ४२११ केयूवी- केयूपः, मेरोर्दक्षिणस्यां पातालकलशः । जीवा०
३०६।
केलास - कैलास - मेरुः | निशी० ९९ अ कैलाशः राहोः कृष्णपुद्गलः। सूर्य॰ २८७ | साकेतनगरे गाथापतिविशेषः। अन्त॰ २३। अन्तकृद्दशानां षष्ठवर्गस्य सप्तमम-ध्ययनम्। अन्त० १८ । स्था० २२६ । कैलाशः, नन्दीश्वर द्वीपे पूर्वार्द्धाधिपतिर्देवविशेषः । जीवा. ३६५ तृतीयोऽनुवे- लन्धरनागराजः, तस्यैवाऽऽवासपर्वतश्च । जीवा० ३१३ |
केलासभवणं- कैलाशभवनं कैलासपर्वतरूपाश्रयः । पिण्ड० १३२|
मुनि दीपरत्नसागरजी रचित
[71]
"आगम- सागर- कोषः " [२]