________________
[Type text]
समयभाषया परिपूर्णः। स्था० ६१ | केवलः परिपूर्णः स चासौ कल्पश्च स्वकार्यसमर्थ इति केवलकल्पः । ज्ञाता०
आगम-सागर- कोषः ( भाग :- २)
१८० |
केवलकप्पा- केवलकल्पा-परिपूर्णा, परिपूर्णप्राया वा । स्था० १६१ |
केवलदंसणं- केवलमेव दर्शनं सकलजगद् भाविवस्तुसामान्य-परिच्छित्तिरूपं केवलदर्शनम् ।
जीवा० १८ |
केवलदंसणि- केवलं सकलदृश्यविषयत्वेन परिपूर्ण दर्शनं केवलदर्शनी तदावरणक्षयाविर्भूततल्लब्धिमतो जीवस्य सर्वद्र-व्येषु मूर्तामूर्तेषु सर्वपर्यायेषु च भवतीति । अनुयो०
२२०१
केवलनाणं- केवलज्ञानं पञ्चमकं ज्ञानं, अथवाऽनन्तराभिहि-तज्ञानसारूप्यप्रदर्शक एवं आव
८] पञ्चमं ज्ञानम्। स्था० ३३२ |
केवलवेयसो - केवलवेदसः अवगततत्त्वः । जीवा० २५६ । केवलि - केवली - श्रुतावधिमनः पर्यायकेवलज्ञानी स्था०
९८
केवलि आराहणा- केवलिनां
श्रुतावधिमन: पर्यायकेवलज्ञानि-नामियं केवलिकी सा चासावाराधना चेति केवलिकाराधना स्था० ९८८
केवलिइए- रूप्यकाः । बृह० ९३ आ । केवलिउवासग - केवलिनमुपास्ते यः श्रवणानाकाडक्षी तद् उपासनमात्रपरः सन्नसाँ केवल्युपासकः । भग० २२ केवलिए- केवलं अद्वितीयं केवलिप्रणीतत्वाद् वा कैवलिकम् । ज्ञाता० ५१ |
केवलिकंमंसे- केवलिनः 'कम्मंसत्ति
कार्मग्रन्थिकपरिभाष-याशशब्दस्य सत्पर्यायत्वात् सत्कर्माणि केवलिसत्कर्माणि भवोपग्राहीणि । उत्त
केवलिमरण - केवलिमरणम् । सम० ३३ | ये केवलिनःउत्पन्नकेवलाः सकलकर्म्मपुद्गलपरिशाटतो म्रियन्ते तज्ज्ञेयमिति । मरणस्य द्वादशो भेदः । उत्त० २३४ केवलिय- केवलमद्वितीयं नापरमित्थम्भूतम् । आव ७६०| कैवलिकं परिपूर्णम् । आव० ३२९| केवलस्य भावः
मुनि दीपरत्नसागरजी रचित
५८९ ।
केवलिकेवली- केवलिनस्तृतीयो भेदः निशी. १३९ केवलिपन्नतो - केवलिप्रज्ञप्तः सर्वज्ञदेशितः । प्रज्ञा० ३९९ । केसरि - द्रहविशेषः । स्था० ७३ |
[Type text]
कैवल्यं घातिकर्मवियोगः आव० ७३ केवलिसमुग्धाय केवलिनि अन्तर्मुहूर्तभाविपरमपदे समुद्घातः केवलिसमुद्घातः । जीवा० १७| केवलिसावग जिनस्य समीपे यः श्रवणार्थी सन् श्रृणोति तद्वाक्यान्यसौ केवलिश्रावकः । भग० २२स केवली- सर्वज्ञः । भग ६७। चतुर्दशशतके दशम उद्देशः ।
भग० ६३० |
केवलीणठाणं- केवलिनां स्थानं, केवलिनामहिंसायां व्यवस्थितत्वात्। अहिंसायाः षट्त्रिंशत्तमं नाम । प्रश्न ०
९९
केशर - पद्मपक्ष्मम् । भग० १२ | जम्बू० १३८ केशव कृष्णः । आचा० ३९०
केशि- उदायनभागिनेयः । स्था० ४३१|
केस- केशाः शिरोजाः । सम० ६१ । शिरसिजाः । उत्त० ३३८ | कः- अज्ञातकुलशीलसहजत्वादनिर्दिष्टनामकः सकारः प्राकृतशैलीभवः । जम्बू० २०२१
केसभूमी- केशभूमिः, केशोत्पत्तिस्थानभूता मस्तकत्वक्। जीवा० २७३१
केसमंसु- श्मश्रूणि कूर्चकेशाः । भग०८८०
केसर- किञ्जल्कः । जम्बू. ४२१ आचा• ८१ वर्णविशेषः । आचा० २९| केशरम्। आव० ४१९, ६३५ | ज्ञाता० ९८ केशरः- गन्धः । आव० २७७ केसरोपलक्षितः । जीवा० १७६ | केसर - प्रधानम् । जीवा० १२३ । काम्पील्यनगरे उद्यानविशेषः। उत्त॰ ४३८| केसरचामरवाल- सिंहस्कन्धचमरपुच्छकेशाः। ज्ञाता० ၃၃၃
केसरपाली - केसरपालिः स्कन्धकेशश्रेणि जम्बू० १३०१ केसरा- केसराणि कर्णिकायाः परितोऽवयवाः । जम्बू•
[72]
२८४ |
केसरा- केसराणि कर्णिकायाः परितोऽवयवाः । जम्बू• २८४ |
केसरिका - पात्रमुखवस्त्रिका | ओघ० २१२ ॥ केसरिद्द हो- केसरद्रहो नाम द्रहः । जम्बू० ३७७ केसरिया केशरिका प्रमार्जनार्थ चीवरणखण्डम् भग ११३ | औप० ९५|
केसरी चीवरखण्डं प्रमार्जनार्थम् । ज्ञाता० ११०) प्रतिवासु
"आगम- सागर- कोषः " [२]