________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
°४०
कूविय-कूजकः, व्याहारकारी, गवां व्यावतक इत्यर्थः। साधारणवनस्पतिविशेषः। प्रज्ञा० ४० पिण्ड०४७
कृष्णपाक्षिकः-संसारापरीत्तः। जीवा० ४४६। कवियबल-निवर्तकसैन्यानि। ज्ञाता०२३८।
कृष्णराज्ञी-ईशानदेवेन्द्रस्य दवितीयाऽग्रमहिषी। जीवा. कूष्माण्डः- व्यन्तरविशेषः। प्रज्ञा०५१।
३६५ कुष्माण्डा-पिशाचविशेषः। प्रज्ञा०७०|
कृष्णसारः- नेत्रमध्यवर्तिनी कनीनिका। उत्त० ६५२| कूष्माण्डी- वल्लीविशेषः। जीवा. २६। प्रज्ञा० ३० कृष्णसुदेवः- द्वारिकाधिपतिः। प्रक्ष०८८1 कूसेह- (देशी०) गवेषयत। बृह. १२० अ।
केइ-काश्चिन्न सर्वा इत्यर्थः। ज्ञाता० २३१| कुहंड-कृष्माण्डः, व्यन्तरनिकायामुपरिवर्तिनो जातिवि- | केइत्थ- कांश्चिदत्र। ज्ञाता० २३११ शेषः। प्रश्न०६९।
| केउ-केतु-मेघवृष्ट्या निष्पद्यते तत्। प्रासादगृहादिकम्। कृकलासः-अण्डविशेषः। दशवै. २३०
बृह. १३८ वर्षावारिनिष्पादयं क्षेत्रम्। बृह. ५० कृतकुलः- कृतकुरुकुचः। व्यव० १६१ आ।
केउते-पातालकलशविशेषः। स्था० २२६। कृतनिष्ठितता-तन्दुलानां वपनमारभ्य यावद् वारदवयं | केउमती-धर्मकथायाः पञ्चमवर्गस्य कण्डनं तावत् कृतत्वम्, तेषाञ्च तृतीयवारं तु कण्डनं । अष्टादशमध्ययनम्। ज्ञाता० २५२। निष्ठितत्वम्। पिण्ड०६६।
केऊ-केतुः, जलकेत्वादिकः। औप० ५२। कृतप्रतिकृतिकः- कृते-उपकृते प्रतिकृतं-प्रत्युपकारः तद् ज्योतिष्कविशेषः। प्रश्न. ९५५ यस्यास्ति स। स्था० २८५
केऊर- पातालकलशविशेषः। स्था० ४८० केयूर-अङ्गदम्। कृतमालिक-यक्षविशेषः। स्था० २५८।
जम्बू० १०६| कृतमाल्यक- तमिस्रागुहायाः अधिष्ठायकदेवः। स्था० केकई-अष्टमवासुदेवस्य माता। सम. १५२|
केकय-चिलातदेशवासी म्लेच्छविशेषः। प्रश्न. १४१ कृतवीर्यः-कार्तवीर्यपिता क्षत्रियः। सूत्र. १७०, १७८। केकयअद्ध-केकयाई, जनपदार्द्ध विशेषः। प्रज्ञा० ५५१ कार्तवीर्यपिता। सूत्र० २६५
केकारवं-केकायितं-मयूराणां शब्दः। ज्ञाता०९६) कृतिकर्म-दवादशावतवन्दनकम्। स्था० ४०८। केगमई-कैकेयी-लक्ष्मणवास्देवमाता। आव० १६२ कर्मणोs
केज्जगं- क्रय्यम्। आव० ६७७ पनयनकारकमर्हत्सिद्धाचार्योपाध्यायविषयमवनामादिरू | केतइ-वलयविशेषः। प्रज्ञा० ३३॥ प-मिति। आव. ९८१
केतकी-वलयविशेषः। प्रज्ञा० ३१| वलयविशेषः। आचा० कृपणादि-द्रव्यशस्त्रम्। आचा० १७४।
३०। सुरभिकुसुमविशेषः। उत्त० ६५४। जीवा० १९११ कृमिः- पृथिव्यावश्रितो जीवविशेषः। कचवरनिश्रितो केतनं-सामान्येन। स्था० २१८ संकेतः। व्यव० १२५। जीव। आचा० १७०
| केतु-आकाशपतितोदकनिष्पाद्यं क्षेत्रम्। आव० ८२६। कृमिराग-लोभस्य लक्षणसूचकः। आचा० १७० जीवा. ध्वजः। जीवा. १८८1 १९१|
केतुकरे- चिह्नकरः अद्भुतकारित्वादिति। स्था० ४६३। कृमिरागपट्टसूत्र
केतुमती-किन्नरेन्द्रस्य दवितीयाऽग्रमहिषी। भग०५०४। मनुष्यादिशोणितोत्पन्नकृमिलालसमुत्पन्नम्। अनुयो.
स्था० २०४१ ३५१
केदारः- वप्रः, जलस्थानम्। जीवा० १२३। कृषिवलः- कर्षकः। आव०८१५१
केमहालए-किंमहालयः-कियान्। जम्बू०४५० किं कृष्णः- केवलसम्यग्दर्शनी। आव० ८०५
महत्त्वं यस्यासौ किंमहत्त्वः। भग० १५१| साधारणवनस्पति-विशेषः। आचा. ५७
केमहालय-किमहान्, कियत्प्रमाणमहत्त्वम्। जीवा० साधारणवनस्पतिकायिकभेदः। जीवा० २७। कृष्णकं,
१३१
७१
मुनि दीपरत्नसागरजी रचित
[701
"आगम-सागर-कोषः" [२]