________________
[Type text )
कूडा- कूटाः-नन्दनवनकूटादिकाः । प्रश्र्न० ९६ । कूडागारं धन्नागारं । निशी० २६५अ कूटागारं सशिखरभवनम् प्रश्नः ८२ पव्वतसंठितं
उरुवरिभूमियाहिं वट्टमाणं कुडागारं कूडेवागारं कूडागारं पर्वते कुट्टितमित्यर्थः । निशी० ६९ आ । कूटाकारः । जीवा०
२६९|
आगम-सागर- कोषः ( भाग : - २ )
राज० ५८ |
कूडाहच्चं– कूटस्येव
"
कूडागारसंठिओ- कूटाकारसंस्थितः शिखराकारसंस्थितः । क्रूरविहाणं- कूरविधानम् । आव० ८५फा जीवा० २७९ ॥
कूडागारसाला - कूटाकारेण शिखराकृत्योपलक्षिता शाला कूटाकारशाला। भग॰ १६३ । कूटस्येव पर्वतशिखरस्येवाकारो यस्याः सा तथा, सा चासौ शाला च । विपा० ६३ । कस्मिंश्चिदुत्सवे कस्मिंश्चिन्नगरे बहिर्भागप्रदेशे महती देशि -कलोकवसनयोग्या शाला-गृहविशेषः । निर० २२श कूटस्येव पर्वतशिखर-स्येवाकारो यस्याः सा कूटाकारा यस्या उपरि आच्छादनं शिखराकारं सा कूटाकारेति, कूटा-कारा चासौ शाला च कूटाकारशाला, यदि वा कूटाकारेण शिखराकृत्योपलक्षिता शाला कूटाकारशाला ।
पाषाणमयमारणमहायन्त्रस्येवाहत्या आहननं यत्र तत् कूटाहत्यम् । भग० ६७०| कूटे इव तथाविधपाषाणसम्पुटादौ कालविलम्बाभावसाधर्म्यादाहात्या आहननं यत्र तत् कूटाहत्यम्। भग० ३२३ । कूणिए श्रेणिकचेल्लणयोः पुत्रः निर० ४ । श्रेणिकराजपुत्रः । ज्ञाता० ६ चम्पानगर्या राजा १९ चम्पायां राजा । भग० ६२० | कूणिओ - कूणिकः- चम्पायां राजा भगः ३२० | शिक्षायोग दृष्टान्ते श्रेणिकपुत्रः, अपरनाम ओशोकचन्द्रः आव. ६७९| भग० ५५६ । परकृतमरणे दृष्टान्तः । भग० ७९६ ॥ कंपिअं - कूपिका, सन्निवेशः। महावीरस्वामिविहारभूमिः ।
आव० २०७
मुनि दीपरत्नसागरजी रचित
[Type text]
कूरओडिया - कूरकोटिका- क्षिप्रचटिका आव०६२२ कूरकम्मा- क्रूरकर्माः क्रूराणि कार्माणि यस्य सः प्रश्न.
१३
कूबरं युगन्धरम् । जम्बू. २९१|
कूयरा- कूत्सितं शिष्टजनजुगुप्सितं चरन्ति इति। कुचराः उद्भ्रामिका वा । बृह० ६४अ ।
-
कूर भक्तं बृह० २३६ अ ओदनविशेषः ओघ० १३३ | कूरः । आव० ३५२, ६२४ | धान्यविशेषः । आव० ३१४ | परिकथनायां दृष्टान्तः । ओध० ६९।
।
कूरगडुकप्राय सीयकूरभाई अन्तपन्ताहारो भग० ७०५१ कूरपुवगादि- कूरसिस्थादि, (देशीवचनं)। आव० ३१५१ कूरभायण- कूरभाजनः, ओदनभाजनः । दशवै० ३८
कूरिकड - क्रूरिकृतं, क्रूरं चित्तं क्रूरो वा परिजनो यस्यास्ति स क्रूरी, तेन कृतं अनुष्ठितम् । तृतीयाधर्मद्वारस्य चतुर्थ नाम प्रश्न. ४३॥
कूर्मापुत्रः- नामविशेषः । औप० ११७ | कूर्मापुत्रः । प्रज्ञा०
१०९ |
कूर्मोन्नता - मनुष्ययोनिभेदः । आचा० ६७ | कूलधमग- कूले स्थित्वा। भग० ५१९।
कूलवारओ कूलवारकः विशालभङ्गे श्रमणदृष्टान्तः ।
आव० ४३७ |
कूलवाल— श्रमणविशेषः । सूत्र०१०३ ।
कूलवालओ कूलवालकः, विशालाभङ्गे श्रमणदृष्टान्तः ॥ आव० ४३७ |
कूलवालक- गुरूणामेव प्रत्यनीकः । बृह• २९४ अ विशालाभङ्गे श्रमणदृष्टान्तः । नन्दी० १६७ | शिलाक्षेपकः श्रमणः । उत्त ४४ आचार्यादिप्रतिकूलत्वे निदर्शनीभूतः क्षुल्लकः । उत्त० १४९१ कूलवालगोकूलवालकः- शिलाऽक्षेपकः श्रमणः आव.
[69]
३८५|
कूलवालो- श्रमणोऽविनीतः बृह• ५ आ कूव- कूपः आव० ५८१ प्रश्न ८ कूजकं व्यावर्त्तकबलम् । ज्ञाता० २२१| अन्धकूपादिः प्रश्न. ५६। कूपःरोमरन्धः । भग० ४६०। कुतुपः । ज्ञाता० ५७॥ कूवए- अन्तकृद्दशानां तृतीयवर्गस्य एकादशमध्ययनम् ।
अन्त० ३ |
कूवणय- कूपनयः-कुमारायां कुम्भकारः । आव० २०२ कूवति - कूजति-शब्दं करोति । आव० ८१९ । कूवय कूपकः, स्तम्भविशेषः । औप- ४८ कूवयद्वाणं कूपकस्थानम् । निशी० ४७ अ कूवर कूबरं तुण्डम् ज्ञाता० १५१|
कूविए- चोरगवेषकः । जाता० ७९ कूपिका ज्ञाता० ७९ |
"आगम- सागर- कोषः " [२]