Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 75
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] उपहारविधानम्। प्रश्न. १४। कोष्ठपुटे ये पच्यन्ते ते कोष्ठपुटाः-वासविशेषाः। ज्ञाता० कोट्टरं-छिद्रम्। निशी० १६१ आ। २३२। गन्धद्र-व्यविशेषः। प्रज्ञा० ३०७ कोष्ठ-गन्धद्रव्यं कोट्टवीर-कोट्टवीरः- शिवभूतेर्लशिष्यः। उत्त० १८० तस्य पुटाः। जम्बू० ३५पुटैःपरिमितानि यानि कोट्टा-कोट्टाः-क्रीडाः। प्रश्न०१७ कोष्ठादिगन्धद्रव्याणि तान्यपि परिमेये कोट्टागा-काष्ठतक्षकाः, वर्द्धकिनः। आचा० ३२७ परिमाणोपचारात् कोष्ठपटानि। जीवा. १९२ कोट्टितिय-कुट्टयन्तिका तिलादीनां चूर्णनिकारिका। कोहबुद्धिणो-कोष्ठबुद्धयः-यथा कोष्टके धान्यं प्रक्षिप्त ज्ञाता०११७ तदव-स्थमेव चिरमप्यवतिष्टते न किमपि कोटिंबा- गोभक्तदानस्थानम्। बृह. १३३ अ। कालान्तरेऽपि गलति, एवं येषु सूत्रार्थी निक्षिप्तौ कोटिवे-जत्थ गोभत्तं दिज्जति। निशी० ४२ । उडुप। तदवस्थावेव चिरमप्यवतिष्टतः। ते कोष्ठबुद्धयः। ब्रह. निशी० ४५। १९३ आ। कोट्टिम- कुट्टिमम्। आव० ५५० कोहबुद्धी-कोष्ठक इव धान्यं या कोट्टिमकारे-शिल्पविशेषः। अनयो० १४९। बुद्धिराचार्यमुखाद्विनिर्गतौ तदवस्थानौ च सूत्रार्थी कोट्टिल्लं- ह्रस्वमुद्गरविशेषः। विपा०७१। धारयति न किमपि तयोः कालान्तरे गलति सा कोट्टिल्लयं-मुद्गरकः। विपा०७२। कोष्ठबुद्धिः। प्रज्ञा०४२४। कोष्ठवत्-कशूल इव कोट्टेइ-कुट्टयति। आव० ३९६| सूत्रार्थधान्यस्य कोह-कोष्ठः-शूलः। जम्बू. १५४। कुशूलः। जम्बू. १६| यथाप्राप्तस्याविनष्टस्याऽऽजन्मधरणाद बुद्धिः-मतिर्येषां गन्धद्रव्यविशेषः। जीवा. १९१। जम्बू०६०। उप ते। औप. २८१ रितनगृहं, धान्यकोष्ठो वा। जम्बू० २१०| गन्धद्रव्यम्। | कोहसमुग्गयं-कोष्ठसमुद्गकम्। जीवा० २३४। जम्बू. ३५। कोष्ठः-कुशूलः। भग० २७४। बृह. १६८ आ। कोडागार-दब्भादितणट्ठाणं। निशी. २६५। जत्थ स्था० १२४। सूर्य० ५कोष्ठकः, अपवरकः। जीवा० १६०| सणसत्तरसाणि धण्णाणिकोट्ठागारो। निशी० २७२ आ। गङ्गासमुदायात्मकः। भग०६७६| धान्यभाजनानि। कोष्ठा-धान्यभाजनानि तेषामागारं-गृहं कोष्ठागारं स्था० १७३। कोष्ठान आ-समन्तान् कुर्वते तस्मिन्निति। धान्यगृहम्। स्था० १७३। कोष्ठाउत्त० ३५१। अविनष्टसूत्रार्थधारणम्। नन्दी. १७७। पलिं- धान्यपल्यास्तेषामगारं-तदाधारभूतं गृहम्। उत्त० ३५१| दपल्ली। निशी. १४४ अ। कोष्ठं, बुद्धिभेदः। प्रज्ञा० ४२४। | कोहारं-कोष्ठागारम्। आव० ४३५१ कोहए- श्रावस्तीनगर्यां भैत्यः। भग० ५५२, ६५९, ४८४ | कोहिया– परिसप्पमाणा हीणाधिया वा चिक्खल्लमती। आव० ३१ राज०१२६। ज्ञाता २५१। निर० २२ निशी० ५९ अ। कोष्ठिका-लोहादिधातुधमनाय श्रावस्तीनगर्यां चैत्यः। उपा० ५३। वाणारसीनगाँ मृत्तिकामयी कुशूलिका। उपा० २१। चैत्यः। उपा० ३१, ३४। आव० ७१४१ | कुट्ठियाओ- कोष्ठिकातः-मृन्मयकुशूलसंस्थानायाः आचा० कोहओ- वढमढो सुन्नओ। दशवै० ८२। अग्गिमालिंदओ। ३४४१ निशी. १९२ । | कोडंड-कुदंड-कारणिकानां कोहग-कोष्टकं-श्रावस्यां तिन्दुकोद्याने चैत्यविशेषः।। प्रज्ञापराधान्महत्यपराधिनोऽप-राधे अल्पं राजग्राह्य उत्त० १५३। कोष्ठकाः-अपवरकाः प्रज्ञा० ८६। बृह. ३१४ | द्रव्यम्। भग० १४४। अ। जम्बू० ७६। अध्ययनापवरकः। बृह. १०७ । कोडंब-कोलम्बप्रान्तः, लोकेऽवनतं वृक्षशाखाग्रमुच्यते। कोष्टकः-चट्टानां शाला। व्यव० ४२० अ। आवास-विशेषः।। ज्ञाता०२३६। ओघ०८२। | कोड-कुटिलः, क्रुद्धः। आव० ४३६| कोद्वतो-कोष्ठकः। बृह. ६अ। कोडल्लय-णयवेसिय। निशी. ९२आ। कोहपुड-कोष्टपुटः-गन्धद्रव्यपुटः। जीवा० १९१। । कोडालसगुत्तो- कोडालसगोत्रः-ऋषभदत्तब्राह्मणस्य मुनि दीपरत्नसागरजी रचित [75] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200