Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 77
________________ ९० (Type text] आगम-सागर-कोषः (भागः-२) [Type text] कोतुविआ-कुतुपेन बहिर्ग्रामे व्यवहारकृत्। बृह. १९०। कोद्दवुब्भज्जी-कोद्दवोभज्झी कोद्दवजाउलयं। ओघ. कोत्तिया-भूमिशायिनः। भग०५१९निर०२७। औप० | १९६] कोद्दालकः- एकोरूकदवीपे वृक्षविशेषः। जीवा० १४५ कोत्थ-जनपदविशेषः। भग०६८० उदरदेशः। ज्ञाता० कोद्दालिय-कुद्दालिकः, भूखनित्रविशेषः। विपा० ५८१ ૬૮૫ कोधे- क्रोधे निश्रितमिति सम्बन्धात् क्रोधाश्रितंकोत्थल- वस्त्रकम्बलादिमयः। उत्त०४५७। कोपाश्रितं मृषेत्यर्थः। स्था० ४८९। कोत्थलकः- बस्तिः, अपाटितेनापनीतमस्तकेन | कोप्पर- कूर्परः। ओघ० ३१| कूर्परम्। प्रज्ञा० ४७३। स्क निकर्षितच न्धावारः। आव०६६७ र्मान्तर्वतिसर्वास्थ्यादिकचवरेणापरभर्ममयस्थिग्गलक | कोमल-श्रोत्रमनसां प्रहलादकारि। व्यव. २०अ। स्थगि तापानछिद्रेण मनोज्ञम्। जीवा० १८८, २९५। कोमलः-दृष्टिसुभगः। सङ्कीर्णमुखीकृतग्रीवान्तर्विवरेणाजापश्वोरन्यत-रस्य । जीवा० ४७४। शरीरेण निष्पन्नश्चर्ममयः प्रसेवकः कोत्थलापरपर्यायो | कोमारा-मट्टिया, उल्लामट्टिया। निशी० २५५आ। इतिः। पिण्ड० १८० कोमुइजोगजुत्तो- कौमुदीयोगयुक्तःकोत्थलकारिया-कोत्थलकारिका, भ्रमरीविशेषः। कार्तिकपौर्णमास्यामुदितः। दशवै० २४६। गृहकारिका। ओघ० ११७५ कोमुइया- कृष्णस्य प्रथमा भेरी। बृह. ५६ अ। कोत्थकलारी-भ्रमरी। बृह० २७८ अ। | कोमुइवारं- कौमुदीवासरम्। आव० ८१६| कोत्थलगारिअ-कोत्थलकारिका-गृहकारिका। ओघ. | कोमई-कौमुदी। ओघ. ९७। कौमदी-कार्तिकीपौर्णिमा। ११८ जम्बू. ११५ कोत्थलगारिया-कोत्थलकारिका-भ्रमरीविशेषः। आव. | कोमुतिआ- कौमुदीकी-वासुदेवस्य देवतापरिगृहीता ६२५ गोशीर्ष-चन्दनमयी तृतीया भेरी। आ०९७। कोत्थलवाहगो- त्रीन्द्रियजन्तुविशेषः। जीवा. ३२१ | कोमुदि-कौमुदी-कार्तिकी। प्रश्न० ८४ कोत्थंभरि-कुस्तुम्भर्यो-धान्यककणाः। जम्बू० २४३। | कोमुदितं-उत्सववाद्यम्। ज्ञाता० १००/ कोथूभो– कौस्तुभो-वक्षोमणिः। प्रश्न० ७७ कोमुदियवारो- कौमुदीमहः। आव० ५६२। कोदंड-धनुः। भग० २९०। उत्त० ३११। कुदण्डस्तु | कोमुदी- कौमुदी। आव० ३५५ कारणिकानां प्रज्ञाद्यपराधात्महत्यप्यपराधिनोऽपराधे | कोमदीनिसा- कौमुदीनिशा, कार्तिकपौणमासी। ज्ञाता० अल्पं राजग्राह्यं द्रव्यम्। जम्ब० १९४| चापः। जम्बू ___३५१ २०६। कोयव- रूतपूरितः पटः, या लोके 'माणिकी' इति प्रसिद्धा। कोदूसग-कोद्रवविशेषः। भग. २७४। बृह. २२० अ। कुतुपः। स्था० २३४। कोदूसा-धान्यविशेषः। भग० ८०२। कोयवगो-वरक्को। निशी० ६१ अ। रूतपूरितपटः। ज्ञाता० कोइंसा-औषधिविशेषः। प्रज्ञा० ३३॥ ૨૩રા. कोद्दव-कोद्रवः-धान्यविशेषः। भग० ८०२ दशवै. १९३| | कोयवाणि- वस्त्रविशेषः। आचा. २९३। सूत्र० ३०९। धान्यविशेषः। तृणविशेषः। स्था० २३४। | कोयवि-कौतपी-दुष्प्रतिलेखितदूष्यपञ्चके द्वितीयो औषधिविशेषः। प्रज्ञा० ३३कोद्रवः, धान्यविशेषः। तृण- भेदः। आव०६५२ पञ्चके तृतीयोभेदः। आव० ६५२। कोरंग-कोरकः-पक्षिविशेषः। प्रश्न. ८। कोद्दवकूरं-कोद्रवतन्दुलम्। आव० २००। कोरंट-कोरण्टकः-पुष्पजातिविशेषः। जम्बू० ३४१ कोद्दवजाउलयं-कोद्दवोभज्झी । ओघ. १९६| | कोरंटक-अग्रबीजः। दशवै० १९३। गुल्मविशेषः। आचा० कोद्दवोदणसेइया-कोद्रवौदनसेतिका। आव०६९२ | ३० स्थलजम्। प्रज्ञा० ३७| कोरण्टकः, मुनि दीपरत्नसागरजी रचित [77] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200