SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ९० (Type text] आगम-सागर-कोषः (भागः-२) [Type text] कोतुविआ-कुतुपेन बहिर्ग्रामे व्यवहारकृत्। बृह. १९०। कोद्दवुब्भज्जी-कोद्दवोभज्झी कोद्दवजाउलयं। ओघ. कोत्तिया-भूमिशायिनः। भग०५१९निर०२७। औप० | १९६] कोद्दालकः- एकोरूकदवीपे वृक्षविशेषः। जीवा० १४५ कोत्थ-जनपदविशेषः। भग०६८० उदरदेशः। ज्ञाता० कोद्दालिय-कुद्दालिकः, भूखनित्रविशेषः। विपा० ५८१ ૬૮૫ कोधे- क्रोधे निश्रितमिति सम्बन्धात् क्रोधाश्रितंकोत्थल- वस्त्रकम्बलादिमयः। उत्त०४५७। कोपाश्रितं मृषेत्यर्थः। स्था० ४८९। कोत्थलकः- बस्तिः, अपाटितेनापनीतमस्तकेन | कोप्पर- कूर्परः। ओघ० ३१| कूर्परम्। प्रज्ञा० ४७३। स्क निकर्षितच न्धावारः। आव०६६७ र्मान्तर्वतिसर्वास्थ्यादिकचवरेणापरभर्ममयस्थिग्गलक | कोमल-श्रोत्रमनसां प्रहलादकारि। व्यव. २०अ। स्थगि तापानछिद्रेण मनोज्ञम्। जीवा० १८८, २९५। कोमलः-दृष्टिसुभगः। सङ्कीर्णमुखीकृतग्रीवान्तर्विवरेणाजापश्वोरन्यत-रस्य । जीवा० ४७४। शरीरेण निष्पन्नश्चर्ममयः प्रसेवकः कोत्थलापरपर्यायो | कोमारा-मट्टिया, उल्लामट्टिया। निशी० २५५आ। इतिः। पिण्ड० १८० कोमुइजोगजुत्तो- कौमुदीयोगयुक्तःकोत्थलकारिया-कोत्थलकारिका, भ्रमरीविशेषः। कार्तिकपौर्णमास्यामुदितः। दशवै० २४६। गृहकारिका। ओघ० ११७५ कोमुइया- कृष्णस्य प्रथमा भेरी। बृह. ५६ अ। कोत्थकलारी-भ्रमरी। बृह० २७८ अ। | कोमुइवारं- कौमुदीवासरम्। आव० ८१६| कोत्थलगारिअ-कोत्थलकारिका-गृहकारिका। ओघ. | कोमई-कौमुदी। ओघ. ९७। कौमदी-कार्तिकीपौर्णिमा। ११८ जम्बू. ११५ कोत्थलगारिया-कोत्थलकारिका-भ्रमरीविशेषः। आव. | कोमुतिआ- कौमुदीकी-वासुदेवस्य देवतापरिगृहीता ६२५ गोशीर्ष-चन्दनमयी तृतीया भेरी। आ०९७। कोत्थलवाहगो- त्रीन्द्रियजन्तुविशेषः। जीवा. ३२१ | कोमुदि-कौमुदी-कार्तिकी। प्रश्न० ८४ कोत्थंभरि-कुस्तुम्भर्यो-धान्यककणाः। जम्बू० २४३। | कोमुदितं-उत्सववाद्यम्। ज्ञाता० १००/ कोथूभो– कौस्तुभो-वक्षोमणिः। प्रश्न० ७७ कोमुदियवारो- कौमुदीमहः। आव० ५६२। कोदंड-धनुः। भग० २९०। उत्त० ३११। कुदण्डस्तु | कोमुदी- कौमुदी। आव० ३५५ कारणिकानां प्रज्ञाद्यपराधात्महत्यप्यपराधिनोऽपराधे | कोमदीनिसा- कौमुदीनिशा, कार्तिकपौणमासी। ज्ञाता० अल्पं राजग्राह्यं द्रव्यम्। जम्ब० १९४| चापः। जम्बू ___३५१ २०६। कोयव- रूतपूरितः पटः, या लोके 'माणिकी' इति प्रसिद्धा। कोदूसग-कोद्रवविशेषः। भग. २७४। बृह. २२० अ। कुतुपः। स्था० २३४। कोदूसा-धान्यविशेषः। भग० ८०२। कोयवगो-वरक्को। निशी० ६१ अ। रूतपूरितपटः। ज्ञाता० कोइंसा-औषधिविशेषः। प्रज्ञा० ३३॥ ૨૩રા. कोद्दव-कोद्रवः-धान्यविशेषः। भग० ८०२ दशवै. १९३| | कोयवाणि- वस्त्रविशेषः। आचा. २९३। सूत्र० ३०९। धान्यविशेषः। तृणविशेषः। स्था० २३४। | कोयवि-कौतपी-दुष्प्रतिलेखितदूष्यपञ्चके द्वितीयो औषधिविशेषः। प्रज्ञा० ३३कोद्रवः, धान्यविशेषः। तृण- भेदः। आव०६५२ पञ्चके तृतीयोभेदः। आव० ६५२। कोरंग-कोरकः-पक्षिविशेषः। प्रश्न. ८। कोद्दवकूरं-कोद्रवतन्दुलम्। आव० २००। कोरंट-कोरण्टकः-पुष्पजातिविशेषः। जम्बू० ३४१ कोद्दवजाउलयं-कोद्दवोभज्झी । ओघ. १९६| | कोरंटक-अग्रबीजः। दशवै० १९३। गुल्मविशेषः। आचा० कोद्दवोदणसेइया-कोद्रवौदनसेतिका। आव०६९२ | ३० स्थलजम्। प्रज्ञा० ३७| कोरण्टकः, मुनि दीपरत्नसागरजी रचित [77] "आगम-सागर-कोषः" [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy