SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] पुष्पजातिविशेषः। जीवा० १९१। कोलशुनकाः-महाशूकराः। जम्बू० १२४। पाटयित्वा कोरंटगं- कोरंटकं-भरुकच्छे उद्यानम्। व्यव० १७३ आ। | भक्षणम्। निशी. १२९ । कोरंटय- गुल्मविशेषः। प्रज्ञा० ३२१ | कोलसुणयं- महासुकरं। आचा० ३३८५ कोरंटयगुम्मा-कोरण्टकगुल्माः। जम्बू० ९८५ कोला-घुणा। नि० ८३ | निशी० २५५आ। घुणाःकोरव-कोरकं-मुकुलम्। स्था० १८५। जम्बू. ५२८। तदावासभूते जीवप्रतिष्ठितः। आचा० ३३७| कोरव्व-कौरव्यः-कौरव्यगोत्रः। जीवा० १२१। कुलविशेषः। | कोलाओ-कोलः। तन्दु । आव० १७१। कुरवः- कुरूवंशप्रसूता। औप० २७। कुरवः- कोलाल-मृद्धाजनविशेषः। आव० ४८४। कुलालाःआर्यभेदः। स्था० ३५८ कुरवः। भग० ४८९। कुलार्य- कुम्भकाराः। उपा०४२। भेदविशेषः। प्रज्ञा० ५६। कालालिए- कौलालानि-मृद्भाण्डानि पण्यमस्येति कौलाकोरिंट-कोरिण्टं-कुसमविशेषः। भग० ३१८ कोरण्टकः- लिकः। अनुयो० १४९। पुष्पजातिः। ज्ञाता० २३ कोलालिया-कार्यभेदविशेषः। प्रज्ञा० ५६। कोलालिकाःकोरिंटक-अग्रबीजाः। स्था० १८६| कुलालक्रयविक्रयिणः। बृह. १७५अ। कोरिंटमल्लदाम-कोरण्टकमाल्यदामं। प्रज्ञा० ३६१ कोलावास-कोला-घुणकीटकास्तेषामावासः। आचा० २९३। कोलंबए-कोलम्बः-शाखिशाखानामवनतमग्रं भाजनं वा। घुणावासः। आचा० ४१०| कोला-घुणास्तदावासभूतः अनुत्त०५ कोलावासः। आचा०३३७ कोलंबो-कोलम्बः-प्रान्तः। विपा० ५५ कोलाहल-विलपिताऽऽक्रन्दितादिकलकलः। उत्त० ३०७ कोल-कोलः-घुणः। आव०६५६। दशवै० १५५ शूकरः। बहुजनमहाध्वतिः। ज्ञाता० २२०। जीवा० १७३। बोलः। ज्ञाता०७० बृह. १४८ अ। बदरं। दशवै० ८० पिण्ड. प्रज्ञा० ९७। आतशकुनिसमूहध्वनिः। भग० ३०६। १६११ दशवै. १७६, १८५। बदरचूर्णम्। बृह. २६८ अ। आतशकुनसमूहध्वनिः। जम्बू. १६७ उन्दराकृतिर्जन्तुविशेषः। प्रश्न.७। क्रोडः-शूकरः। प्रश्न | कोलाहलभूत-कोलाहलः-विलपिताऽऽक्रन्दितादिकलकलः ७। कुवलं-बदरम्। भग० २८५४ कोलाहल एव कोलाहलकः स भूत इति जातो यस्मिंस्तत् कोलघरियाओ- कुलगृहात्-पितृगृहादागताः कौलगृहिकाः। | कोलाहलकभूतम्। उत्त० ३०७ उपा० ४८१ कोलाहलब्भूए-कोलाहलः-आर्तशक्निसमूहध्वनिस्तं कोलगिणी-कोलिकी। आव०४२११ भूतः प्राप्तः कोलाहलभूतः। भग० ३०६) कोलचण्णं- बदरचण्णं। दशवै. ८० बदरसक्तन। दशवै. | कोलाहा-दर्वीकरअहिभेदविशेषः। जीवा० ३९। प्रज्ञा०४६। १७६] कोलिअतंतुयं- कोलिकतन्तुकम्। ओघ० ११७ कोलजुत्तो- कुलौचित्यः। व्यव. २२४ अ। कोलिओ-कृतिकर्मदृष्टान्ते द्वारिकायां वास्देवभक्तो कोलट्ठिय- कुवलास्थिकम्-बदरकुलकः। भग० २८५। वीरकाभिधः कोलिकः। आव० ५१३। कोलपाणगं-पाणकविशेषः। आचा० ३४७ कोलिकपटक-वाद्यविशेषः। भग० २१६) कोलपाले–धरणेन्द्रस्य द्वितीयलोकपालः। स्था० १९७। कोलिग-कोलिकः-जीवविशेषः। बृह. १६४ अ। कोलवं- कौलवं-तृतीयं करणम्। जम्बू० ३९३) कोलिगजालग-कोलिकजालकानि-जालकाकाराः कोलवालं-दवरकम्। आव० ४२७।। कोलिकानां लालातन्तुसन्तानाः। बृह. २७८ अ। कोलवासंसि-कोला-घुणाः तेषामावासः। सम० ३९| कोलिय-कौलिकः-तन्तवायः। नन्दी.१६५ कोलसुणए-कोलशनकः-मृगयाकुशलः श्वा। प्रज्ञा० २५४१ | कोलियकः- लता। ओघ. १२६ सूकरस्वरूपधारी। उत्त०४६० कोलियकण्णा- कोलिककन्या विषभोजननिवृत्तौ कोलसुणक-कोलश्वानः-महासूकरः। प्रश्न. ७) दृष्टान्तः। आव० ५५६) कोलसुणग-सनखपदचतुष्पदविशेषः। प्रज्ञा० ४५ कोलियगो-कोलिकः। उत्त. १०० मुनि दीपरत्नसागरजी रचित [78]] "आगम-सागर-कोषः" [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy