SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] गोत्रः। आव. १७८ | कोडुब- कौटुम्बं-स्वराष्ट्रविषयम्। जीवा० १६६) कोडालसगोत्त- गोत्रविशेषः। आचा० ४२११ कोडुबिअ-कौटुम्बिकाः-अधिकारिणः। जम्बू. १८८1 कोडि-कोटिः-अस्रि, विभागः। पिण्ड० ८३ कोटयो- कतिपयकुटुम्बप्रभवोऽवलगकाः। जम्बू० १९०| कौटुविभागः सूक्ष्मपल्योपमापेक्षयाऽसंख्येयखण्डानि म्बिकः-श्रेष्ठ्यादिः। ओघ० १२०। कौटुम्बिका महर्द्धिकाः। बादरपल्योपमापेक्षया तु कोटयः-सङ्ख्याविशेषाः। स्था० बृह० ६५। कौटुम्बिकः-कतिपयकुटुम्बप्रभुः। जीवा० २८० ९१। विभागः। स्था० ४५२। | कोडुबित- कौटुम्बिकः-कतिपयकुटुम्बप्रभुः। स्था० ४६३। कोडिगारा-शिल्पार्यभेदः। प्रज्ञा० ५६। कोडुंबिय- कौटुम्बिकः-कतिपयकुटुम्बप्रभवोऽवलगकाः। कोडिण्ण-कौडिन्यः-शिवभूतेयेष्ठशिष्यः। उत्त.१८० भग० ३१८ औप० १४| कौटुम्बिकाः-कतिपयकुटुम्बनगरविशेषः। ज्ञाता० ३०९। कोडिन्यः प्रभवो राजसेवकाः। भग० ११५। कौम्बिकाःमहागिर्याचार्यशिष्यः। आव० ३१६। कौण्डिन्यः ग्राममहत्तरा। प्रश्न. ९६। भग०४७४। कौम्बिकाःबोटिकशिवभूतेरादिशिष्यः। आव० ३२४। कतिपयकुटुम्बना-यकाः। भग०४६३। निशी० ७८ आ। कोडितगणे-महावीरस्य नवमो गणः। स्था० ४५११ | कोडु-स्फुटम। आव० ४२०। कौतुकं-मनोरथः। आव० ४३२१ कोडिन्न-कोण्डिन्यः-मिथिलायां श्रीमहागिर्या- कोढ- कुष्टं-पाण्डुरोगः, गलत्कोष्ठं वा। बृह० १७० अ। चार्यशिष्यः। उत्त. १६३। शिवमूतेः प्रथम शिष्यः। उत्त० रोगविशेषः। ज्ञाता० १८१। ३२१ कोढिउ- कुष्ठी। आव० ६७४। कोडिपडागा-कोटिपताका। आव० ३४२ कोढी-कुष्ठमष्टादशभेदं तदस्यास्तीति कुष्ठी। आचा० कोडियं- गाढचम्पितम्। बृह. २४३ आ। २३३॥ कोडियसहियं-कोटीभ्या सहितं कोटीसहितम्। कोणं-कर्णम्। बृह. १०७ आ। मिलितोभय-प्रत्याख्यानकोटि, चतुर्थादिकरणमेव। आव० | कोणंगुली- कोणेऽङ्गुलिः। आव० ३७९| ८४०१ कोण-कोणः-वादनदण्डः। जीवा० १९३। जम्बू० ३८५ कोडिसहियं- मीलितप्रत्याख्यानद्वयकोटि चतुर्थादि कोणः। आव० ८४२ कृत्वाऽन-न्तरमेव चतुर्थादेः करणम्। भग. २९६| | कोणओ-लगुडो। निशी० १०५आ। कोडिसिला- कोटीशिला। आव० १७६। कोणा-अश्रयः। जीवा० १२३। कोडी-कोट्यौ-अग्रे प्रत्याख्यानादयन्तकोणरूपे। उत्त. | कोणालग-कोणालकः-पक्षिविशेषः। प्रश्न. ८ ७०६। कोटि-पञ्चोत्तरं लक्षम् १०५०००| जीवा० ३२५ कोणिए-कूणिकः-चम्पानगर्यां राजा। भग० ३२६। कोडीए-कोट्या-अग्रभोगेन। जम्बू०६८ कोणिकः-चम्पानगर्यधिपतिः। अन्त०२५ चम्पानगर्या कोडीकरण-कोट्यौव कोटीकरणम्। दशवै० १६२१ राजा। प्रश्न०१। कोडीणं-कोट्यः-अनेका कोटाकोटिप्रमुखाः सङ्ख्याः। कोणिओ-कोणिकः, राजविशेषः। विपा. ९०१ श्रेणिकपुत्रः। जम्बू० ९५ दशवै.५०| शिक्षायोगदृष्टान्ते श्रेणिकचेल्लणयोः पुत्रः। कोडीवरिसं-कोटिवर्ष, लाटजनपदे आर्यक्षेत्रम्। प्रज्ञा० ५५ | यः पूर्वभवे कण्डीश्रमण आसीत्। आव०६७८ कोटीवर्ष-मूलगुणप्रत्याख्यानोदाहरणे म्लेच्छनगरम्। कोणिक- श्रेणिकपुत्रः। व्यव० ४२६ अ। चम्पायां राजा। आव०७१। ज्ञाता०३ कोडीसहियं-कोटीभ्यां-एकस्य कोण्हुआ-जम्बूकः। आव० ३५११ चतुर्थादेरन्तविभागोऽपरस्य चतर्थादेरेवारम्भविभाग | कोतव- उदररोगनिष्पन्नं कौतवम्। अनयो० ३५ इत्येवंलक्षणाभ्यां सहितं-मिलितं युक्तं कोटीसहितं कोतवोवरको। निशी. २५५ अ। मिलितोभयप्रत्याख्यानकोटेश्चतुर्थादेः करणमि-त्यर्थः। | कोतालि- गोट्ठी। निशी. १७ आ। स्था०४९ कोताली-गोष्ठी। बृह. ३१ आ। मुनि दीपरत्नसागरजी रचित [76] "आगम-सागर-कोषः" [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy