________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
उपहारविधानम्। प्रश्न. १४।
कोष्ठपुटे ये पच्यन्ते ते कोष्ठपुटाः-वासविशेषाः। ज्ञाता० कोट्टरं-छिद्रम्। निशी० १६१ आ।
२३२। गन्धद्र-व्यविशेषः। प्रज्ञा० ३०७ कोष्ठ-गन्धद्रव्यं कोट्टवीर-कोट्टवीरः- शिवभूतेर्लशिष्यः। उत्त० १८० तस्य पुटाः। जम्बू० ३५पुटैःपरिमितानि यानि कोट्टा-कोट्टाः-क्रीडाः। प्रश्न०१७
कोष्ठादिगन्धद्रव्याणि तान्यपि परिमेये कोट्टागा-काष्ठतक्षकाः, वर्द्धकिनः। आचा० ३२७
परिमाणोपचारात् कोष्ठपटानि। जीवा. १९२ कोट्टितिय-कुट्टयन्तिका तिलादीनां चूर्णनिकारिका। कोहबुद्धिणो-कोष्ठबुद्धयः-यथा कोष्टके धान्यं प्रक्षिप्त ज्ञाता०११७
तदव-स्थमेव चिरमप्यवतिष्टते न किमपि कोटिंबा- गोभक्तदानस्थानम्। बृह. १३३ अ।
कालान्तरेऽपि गलति, एवं येषु सूत्रार्थी निक्षिप्तौ कोटिवे-जत्थ गोभत्तं दिज्जति। निशी० ४२ । उडुप। तदवस्थावेव चिरमप्यवतिष्टतः। ते कोष्ठबुद्धयः। ब्रह. निशी० ४५।
१९३ आ। कोट्टिम- कुट्टिमम्। आव० ५५०
कोहबुद्धी-कोष्ठक इव धान्यं या कोट्टिमकारे-शिल्पविशेषः। अनयो० १४९।
बुद्धिराचार्यमुखाद्विनिर्गतौ तदवस्थानौ च सूत्रार्थी कोट्टिल्लं- ह्रस्वमुद्गरविशेषः। विपा०७१।
धारयति न किमपि तयोः कालान्तरे गलति सा कोट्टिल्लयं-मुद्गरकः। विपा०७२।
कोष्ठबुद्धिः। प्रज्ञा०४२४। कोष्ठवत्-कशूल इव कोट्टेइ-कुट्टयति। आव० ३९६|
सूत्रार्थधान्यस्य कोह-कोष्ठः-शूलः। जम्बू. १५४। कुशूलः। जम्बू. १६| यथाप्राप्तस्याविनष्टस्याऽऽजन्मधरणाद बुद्धिः-मतिर्येषां गन्धद्रव्यविशेषः। जीवा. १९१। जम्बू०६०। उप
ते। औप. २८१ रितनगृहं, धान्यकोष्ठो वा। जम्बू० २१०| गन्धद्रव्यम्। | कोहसमुग्गयं-कोष्ठसमुद्गकम्। जीवा० २३४। जम्बू. ३५। कोष्ठः-कुशूलः। भग० २७४। बृह. १६८ आ। कोडागार-दब्भादितणट्ठाणं। निशी. २६५। जत्थ स्था० १२४। सूर्य० ५कोष्ठकः, अपवरकः। जीवा० १६०| सणसत्तरसाणि धण्णाणिकोट्ठागारो। निशी० २७२ आ। गङ्गासमुदायात्मकः। भग०६७६| धान्यभाजनानि। कोष्ठा-धान्यभाजनानि तेषामागारं-गृहं कोष्ठागारं स्था० १७३। कोष्ठान आ-समन्तान् कुर्वते तस्मिन्निति। धान्यगृहम्। स्था० १७३। कोष्ठाउत्त० ३५१। अविनष्टसूत्रार्थधारणम्। नन्दी. १७७। पलिं- धान्यपल्यास्तेषामगारं-तदाधारभूतं गृहम्। उत्त० ३५१| दपल्ली। निशी. १४४ अ। कोष्ठं, बुद्धिभेदः। प्रज्ञा० ४२४। | कोहारं-कोष्ठागारम्। आव० ४३५१ कोहए- श्रावस्तीनगर्यां भैत्यः। भग० ५५२, ६५९, ४८४ | कोहिया– परिसप्पमाणा हीणाधिया वा चिक्खल्लमती। आव० ३१ राज०१२६। ज्ञाता २५१। निर० २२
निशी० ५९ अ। कोष्ठिका-लोहादिधातुधमनाय श्रावस्तीनगर्यां चैत्यः। उपा० ५३। वाणारसीनगाँ मृत्तिकामयी कुशूलिका। उपा० २१। चैत्यः। उपा० ३१, ३४। आव० ७१४१
| कुट्ठियाओ- कोष्ठिकातः-मृन्मयकुशूलसंस्थानायाः आचा० कोहओ- वढमढो सुन्नओ। दशवै० ८२। अग्गिमालिंदओ।
३४४१ निशी. १९२ ।
| कोडंड-कुदंड-कारणिकानां कोहग-कोष्टकं-श्रावस्यां तिन्दुकोद्याने चैत्यविशेषः।। प्रज्ञापराधान्महत्यपराधिनोऽप-राधे अल्पं राजग्राह्य उत्त० १५३। कोष्ठकाः-अपवरकाः प्रज्ञा० ८६। बृह. ३१४ | द्रव्यम्। भग० १४४। अ। जम्बू० ७६। अध्ययनापवरकः। बृह. १०७ । कोडंब-कोलम्बप्रान्तः, लोकेऽवनतं वृक्षशाखाग्रमुच्यते। कोष्टकः-चट्टानां शाला। व्यव० ४२० अ। आवास-विशेषः।। ज्ञाता०२३६। ओघ०८२।
| कोड-कुटिलः, क्रुद्धः। आव० ४३६| कोद्वतो-कोष्ठकः। बृह. ६अ।
कोडल्लय-णयवेसिय। निशी. ९२आ। कोहपुड-कोष्टपुटः-गन्धद्रव्यपुटः। जीवा० १९१। । कोडालसगुत्तो- कोडालसगोत्रः-ऋषभदत्तब्राह्मणस्य
मुनि दीपरत्नसागरजी रचित
[75]
"आगम-सागर-कोषः" [२]