________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
अवतारणकादि। सूत्र. ३२५। रक्षादिकम्। प्रश्न. ३९।। | कोक्कइय-भाण्डा भाण्डप्राया वा। औप०६९। कौक्च्यम्। कौतुकं-रक्षादि। आव० १३० कौतुकं-समवसरणम्। बृह. | चेष्टाविशेषः। उत्त०७०९। १९४ अ। मङ्गलकर्म। उत्त० ७१०
कोच्चितो- शैक्षकः। व्यव० १४७ अ। कोउगामिगा-कौतुकात् मृगा इव मृगा। उत्त० ५०१। कोच्छा-कुत्सा-शिवभूत्यादयः। स्था० ३९० कोउतं-कौतुकं-उत्सवः। आव० ४३३।
कोच्छुभो– मणी। निशी० ८१ आ। कोउय-कौतुकं-रक्षाविधानादि। भग० ५४५ ललाटस्य कोज्जय-कुब्जकं, कुबो इति नाम्ना वृक्षविशेषः। जम्बू मुशलस्पर्शनादीनि। उत्त० ४९०| कौतुकानि-मषीपुण्ड्रा- १९२ दानि। निर०७। कौतुकं-आश्चर्यम्। व्यव० १६३ अ। कोटलय-कौटलं ज्योतिष निमित्तं वा। ओघ. १४९। मषीतिलकादिकम्। भग० १३७। मषीपुण्ड्रादि। भग० कोटा- ग्रीवा। प्रश्न. ५६। ३१८ सौभाग्याद्यर्थस्नपनकम्। भग० ५१।
कोटिंबो-उडवो। निशी. ७७ आ। कोउयकरण-कौतुककरणं-सौभाग्यादिनिमित्तं कोटिक- गणविशेषः। आचा० ८१। दशवै. २४२। परस्नपनका-दिकरणम्। स्था० २७५।
कोटिकादिः- गणविशेषः। प्रश्न. १२६। कोऊहल-कौतुकं-अपत्याद्यर्थ स्नपनादि। उत्त० ४७९।। कोटिम-उपरिबद्धभूमिकं गृहम्। व्यव० १०७ अ। उत्त. कोहलपडिया-कोहलप्रतिज्ञया-कौतुकेणेत्यर्थः। निशी. | ७०६ १८४ ।
कोट्टब-कौडम्बानि-गौडदेशोद्भवानि। व्यव. २०४ अ। कोऊहल्ल-कुतूहलं, नटादिषु कौतुकम्। दशवै० २६७। कोट्ट-जं अडविमज्झे कौतूहलम्। आव० ४१६।।
भिल्लपुलिंदचाउवण्णजणवयमिस्सं दुग्गं वसति वणिया कोऊहल्लिलो-कुतूहलवान्। ओघ. ९८१
च जत्थ ववहरंति तं कोट्टं भन्नति। निशी० २१ । कोकंतिय-कोकन्तिकः-लोमटकः, यो रात्रौ कौ को एवं । प्राकारः। उत्त०६०५ ओघ. २१० अटव्यां रौति। प्रश्न. ७। लोमटिकः, सनखपदश्चतुष्पदविशेषः। | चतुर्वर्णजनपदयुतं भिल्लदुर्गम्। बृह० १०५अ। प्राकारः। जीवा० ३८ काकन्तिका-लोमटका ये रात्रौ को को इत्येवं प्रश्न. १७५ रवन्ति। जम्ब० १२४१ श्रृगालाकृतिर्लोमटको रात्रौ को को | कोट्टकिरियं-कुट्टनक्रिया-रौद्ररुपा चण्डिका, इत्येवं रारटीति। आचा० ३३८१
महिषकुट्टनक्रि-यावतीमित्यर्थः। भग. १६४। तत्कुट्टनपरा कोकेतिया-सनखपदचतुष्पदविशेषः। प्रज्ञा०४५ कोक- | कोट्टक्रिया। अनुयो० २६।। न्तिकाः-लुकडिकाः। जीवा० २८२। लोमटकाः। ज्ञाता० | कोट्टगं- जत्थ लोगो अडवीए पउरफलाए गंतुंफलाइं ७०
सोसेति तं कोट्टगं भण्णति। निशी० १२८ अ। कोट्टकंकोकणदे- जलरुहविशेषः। प्रज्ञा० ३३।
पुलिं-दपल्ली। बृह. १६५आ। गन्त्रीपोट्टकलादिभिरानीय कोकासवडढई-कोकाशवर्द्धकी-शिल्पकर्मविषये दृष्टान्तः।। नग-रादौ विक्रीणाति। बृह. १४७ आ। लोकः आव०४०९।
प्रचुरफलाया-मटव्यां गत्वा फलानि यावत्पर्याप्तं गृहीत्वा कोकासिअ-कोकासिते-विकसिते। जम्बू. २३६|
यत्र गत्वा शोषयति, पश्चाद गन्त्रीपोट्टलकादिभिरानीय कोकासियं-कोकासितं-पद्मवदविकसित्। जीवा० २७३। नगरादौ विक्रीणाति तत्। बृह. २९० अ। विकसितम्। प्रश्न० ८२
कोणि-कोट्टन्यः-याः कोट्टग्रहणाय प्रतिकोट्टभित्तय कोकिला-लोमपक्षिविशेषः। जीवा०४१।
उत्थाप्यन्ते ताः। जम्बू० २०९। कोक्कंतिए-कोकंतिया-लकडी। प्रज्ञा० २५४।
कोट्टपाल-नगरं रक्खति जो सो नगररक्खिओ कोट्टपालो। कोक्कासो-कोकाशः-शिल्पेनार्थोपार्जने कोकाशः। दशवै. | निशी. १९५ अ। १०७ नामविशेषः। यन्त्रमयकापोतकारकः। व्यव. कोट्टबलिकरण-कोट्टाय-प्राकाराय बलिकरणम्। १२७
कोट्टाक्रीडा तेन बलिकरणं चन्दिकादेः प्रतो बस्तादेरिव
मुनि दीपरत्नसागरजी रचित
[74]
"आगम-सागर-कोषः" [२]