Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
अवतारणकादि। सूत्र. ३२५। रक्षादिकम्। प्रश्न. ३९।। | कोक्कइय-भाण्डा भाण्डप्राया वा। औप०६९। कौक्च्यम्। कौतुकं-रक्षादि। आव० १३० कौतुकं-समवसरणम्। बृह. | चेष्टाविशेषः। उत्त०७०९। १९४ अ। मङ्गलकर्म। उत्त० ७१०
कोच्चितो- शैक्षकः। व्यव० १४७ अ। कोउगामिगा-कौतुकात् मृगा इव मृगा। उत्त० ५०१। कोच्छा-कुत्सा-शिवभूत्यादयः। स्था० ३९० कोउतं-कौतुकं-उत्सवः। आव० ४३३।
कोच्छुभो– मणी। निशी० ८१ आ। कोउय-कौतुकं-रक्षाविधानादि। भग० ५४५ ललाटस्य कोज्जय-कुब्जकं, कुबो इति नाम्ना वृक्षविशेषः। जम्बू मुशलस्पर्शनादीनि। उत्त० ४९०| कौतुकानि-मषीपुण्ड्रा- १९२ दानि। निर०७। कौतुकं-आश्चर्यम्। व्यव० १६३ अ। कोटलय-कौटलं ज्योतिष निमित्तं वा। ओघ. १४९। मषीतिलकादिकम्। भग० १३७। मषीपुण्ड्रादि। भग० कोटा- ग्रीवा। प्रश्न. ५६। ३१८ सौभाग्याद्यर्थस्नपनकम्। भग० ५१।
कोटिंबो-उडवो। निशी. ७७ आ। कोउयकरण-कौतुककरणं-सौभाग्यादिनिमित्तं कोटिक- गणविशेषः। आचा० ८१। दशवै. २४२। परस्नपनका-दिकरणम्। स्था० २७५।
कोटिकादिः- गणविशेषः। प्रश्न. १२६। कोऊहल-कौतुकं-अपत्याद्यर्थ स्नपनादि। उत्त० ४७९।। कोटिम-उपरिबद्धभूमिकं गृहम्। व्यव० १०७ अ। उत्त. कोहलपडिया-कोहलप्रतिज्ञया-कौतुकेणेत्यर्थः। निशी. | ७०६ १८४ ।
कोट्टब-कौडम्बानि-गौडदेशोद्भवानि। व्यव. २०४ अ। कोऊहल्ल-कुतूहलं, नटादिषु कौतुकम्। दशवै० २६७। कोट्ट-जं अडविमज्झे कौतूहलम्। आव० ४१६।।
भिल्लपुलिंदचाउवण्णजणवयमिस्सं दुग्गं वसति वणिया कोऊहल्लिलो-कुतूहलवान्। ओघ. ९८१
च जत्थ ववहरंति तं कोट्टं भन्नति। निशी० २१ । कोकंतिय-कोकन्तिकः-लोमटकः, यो रात्रौ कौ को एवं । प्राकारः। उत्त०६०५ ओघ. २१० अटव्यां रौति। प्रश्न. ७। लोमटिकः, सनखपदश्चतुष्पदविशेषः। | चतुर्वर्णजनपदयुतं भिल्लदुर्गम्। बृह० १०५अ। प्राकारः। जीवा० ३८ काकन्तिका-लोमटका ये रात्रौ को को इत्येवं प्रश्न. १७५ रवन्ति। जम्ब० १२४१ श्रृगालाकृतिर्लोमटको रात्रौ को को | कोट्टकिरियं-कुट्टनक्रिया-रौद्ररुपा चण्डिका, इत्येवं रारटीति। आचा० ३३८१
महिषकुट्टनक्रि-यावतीमित्यर्थः। भग. १६४। तत्कुट्टनपरा कोकेतिया-सनखपदचतुष्पदविशेषः। प्रज्ञा०४५ कोक- | कोट्टक्रिया। अनुयो० २६।। न्तिकाः-लुकडिकाः। जीवा० २८२। लोमटकाः। ज्ञाता० | कोट्टगं- जत्थ लोगो अडवीए पउरफलाए गंतुंफलाइं ७०
सोसेति तं कोट्टगं भण्णति। निशी० १२८ अ। कोट्टकंकोकणदे- जलरुहविशेषः। प्रज्ञा० ३३।
पुलिं-दपल्ली। बृह. १६५आ। गन्त्रीपोट्टकलादिभिरानीय कोकासवडढई-कोकाशवर्द्धकी-शिल्पकर्मविषये दृष्टान्तः।। नग-रादौ विक्रीणाति। बृह. १४७ आ। लोकः आव०४०९।
प्रचुरफलाया-मटव्यां गत्वा फलानि यावत्पर्याप्तं गृहीत्वा कोकासिअ-कोकासिते-विकसिते। जम्बू. २३६|
यत्र गत्वा शोषयति, पश्चाद गन्त्रीपोट्टलकादिभिरानीय कोकासियं-कोकासितं-पद्मवदविकसित्। जीवा० २७३। नगरादौ विक्रीणाति तत्। बृह. २९० अ। विकसितम्। प्रश्न० ८२
कोणि-कोट्टन्यः-याः कोट्टग्रहणाय प्रतिकोट्टभित्तय कोकिला-लोमपक्षिविशेषः। जीवा०४१।
उत्थाप्यन्ते ताः। जम्बू० २०९। कोक्कंतिए-कोकंतिया-लकडी। प्रज्ञा० २५४।
कोट्टपाल-नगरं रक्खति जो सो नगररक्खिओ कोट्टपालो। कोक्कासो-कोकाशः-शिल्पेनार्थोपार्जने कोकाशः। दशवै. | निशी. १९५ अ। १०७ नामविशेषः। यन्त्रमयकापोतकारकः। व्यव. कोट्टबलिकरण-कोट्टाय-प्राकाराय बलिकरणम्। १२७
कोट्टाक्रीडा तेन बलिकरणं चन्दिकादेः प्रतो बस्तादेरिव
मुनि दीपरत्नसागरजी रचित
[74]
"आगम-सागर-कोषः" [२]

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200