Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 72
________________ [Type text] समयभाषया परिपूर्णः। स्था० ६१ | केवलः परिपूर्णः स चासौ कल्पश्च स्वकार्यसमर्थ इति केवलकल्पः । ज्ञाता० आगम-सागर- कोषः ( भाग :- २) १८० | केवलकप्पा- केवलकल्पा-परिपूर्णा, परिपूर्णप्राया वा । स्था० १६१ | केवलदंसणं- केवलमेव दर्शनं सकलजगद् भाविवस्तुसामान्य-परिच्छित्तिरूपं केवलदर्शनम् । जीवा० १८ | केवलदंसणि- केवलं सकलदृश्यविषयत्वेन परिपूर्ण दर्शनं केवलदर्शनी तदावरणक्षयाविर्भूततल्लब्धिमतो जीवस्य सर्वद्र-व्येषु मूर्तामूर्तेषु सर्वपर्यायेषु च भवतीति । अनुयो० २२०१ केवलनाणं- केवलज्ञानं पञ्चमकं ज्ञानं, अथवाऽनन्तराभिहि-तज्ञानसारूप्यप्रदर्शक एवं आव ८] पञ्चमं ज्ञानम्। स्था० ३३२ | केवलवेयसो - केवलवेदसः अवगततत्त्वः । जीवा० २५६ । केवलि - केवली - श्रुतावधिमनः पर्यायकेवलज्ञानी स्था० ९८ केवलि आराहणा- केवलिनां श्रुतावधिमन: पर्यायकेवलज्ञानि-नामियं केवलिकी सा चासावाराधना चेति केवलिकाराधना स्था० ९८८ केवलिइए- रूप्यकाः । बृह० ९३ आ । केवलिउवासग - केवलिनमुपास्ते यः श्रवणानाकाडक्षी तद् उपासनमात्रपरः सन्नसाँ केवल्युपासकः । भग० २२ केवलिए- केवलं अद्वितीयं केवलिप्रणीतत्वाद् वा कैवलिकम् । ज्ञाता० ५१ | केवलिकंमंसे- केवलिनः 'कम्मंसत्ति कार्मग्रन्थिकपरिभाष-याशशब्दस्य सत्पर्यायत्वात् सत्कर्माणि केवलिसत्कर्माणि भवोपग्राहीणि । उत्त केवलिमरण - केवलिमरणम् । सम० ३३ | ये केवलिनःउत्पन्नकेवलाः सकलकर्म्मपुद्गलपरिशाटतो म्रियन्ते तज्ज्ञेयमिति । मरणस्य द्वादशो भेदः । उत्त० २३४ केवलिय- केवलमद्वितीयं नापरमित्थम्भूतम् । आव ७६०| कैवलिकं परिपूर्णम् । आव० ३२९| केवलस्य भावः मुनि दीपरत्नसागरजी रचित ५८९ । केवलिकेवली- केवलिनस्तृतीयो भेदः निशी. १३९ केवलिपन्नतो - केवलिप्रज्ञप्तः सर्वज्ञदेशितः । प्रज्ञा० ३९९ । केसरि - द्रहविशेषः । स्था० ७३ | [Type text] कैवल्यं घातिकर्मवियोगः आव० ७३ केवलिसमुग्धाय केवलिनि अन्तर्मुहूर्तभाविपरमपदे समुद्घातः केवलिसमुद्घातः । जीवा० १७| केवलिसावग जिनस्य समीपे यः श्रवणार्थी सन् श्रृणोति तद्वाक्यान्यसौ केवलिश्रावकः । भग० २२स केवली- सर्वज्ञः । भग ६७। चतुर्दशशतके दशम उद्देशः । भग० ६३० | केवलीणठाणं- केवलिनां स्थानं, केवलिनामहिंसायां व्यवस्थितत्वात्। अहिंसायाः षट्त्रिंशत्तमं नाम । प्रश्न ० ९९ केशर - पद्मपक्ष्मम् । भग० १२ | जम्बू० १३८ केशव कृष्णः । आचा० ३९० केशि- उदायनभागिनेयः । स्था० ४३१| केस- केशाः शिरोजाः । सम० ६१ । शिरसिजाः । उत्त० ३३८ | कः- अज्ञातकुलशीलसहजत्वादनिर्दिष्टनामकः सकारः प्राकृतशैलीभवः । जम्बू० २०२१ केसभूमी- केशभूमिः, केशोत्पत्तिस्थानभूता मस्तकत्वक्। जीवा० २७३१ केसमंसु- श्मश्रूणि कूर्चकेशाः । भग०८८० केसर- किञ्जल्कः । जम्बू. ४२१ आचा• ८१ वर्णविशेषः । आचा० २९| केशरम्। आव० ४१९, ६३५ | ज्ञाता० ९८ केशरः- गन्धः । आव० २७७ केसरोपलक्षितः । जीवा० १७६ | केसर - प्रधानम् । जीवा० १२३ । काम्पील्यनगरे उद्यानविशेषः। उत्त॰ ४३८| केसरचामरवाल- सिंहस्कन्धचमरपुच्छकेशाः। ज्ञाता० ၃၃၃ केसरपाली - केसरपालिः स्कन्धकेशश्रेणि जम्बू० १३०१ केसरा- केसराणि कर्णिकायाः परितोऽवयवाः । जम्बू• [72] २८४ | केसरा- केसराणि कर्णिकायाः परितोऽवयवाः । जम्बू• २८४ | केसरिका - पात्रमुखवस्त्रिका | ओघ० २१२ ॥ केसरिद्द हो- केसरद्रहो नाम द्रहः । जम्बू० ३७७ केसरिया केशरिका प्रमार्जनार्थ चीवरणखण्डम् भग ११३ | औप० ९५| केसरी चीवरखण्डं प्रमार्जनार्थम् । ज्ञाता० ११०) प्रतिवासु "आगम- सागर- कोषः " [२]

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200