Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 66
________________ आगम- सागर- कोषः (भाग - २) [Type text] कुव्व- कुर्व-इत्यागमप्रसिद्धो । व्यव० १०७ आ । कुव्वकारिया- गुच्छविशेषः । प्रज्ञा० ३२ कुव्वासह- सुभरो। नि० ३३२आ । कुशः- तृणविशेषः । जीवा० २६| प्रज्ञा० ३०| कुशलानुष्ठानं - ब्रह्मचर्यम् । सम० ९६ । कुशवच्चकम् - दुर्बलालम्बनः । आव० ५३४| कुशाग्रीयया - शेमुष्या । आचा० ११९ । कुशूल - कोष्ठम् । बृह० १६८ आ । कुष्माण्डी- विद्याविशेषः । आव० ४११ । कुसं- द्रुमगणविशेषः । जीवा० १४५| कुसंतो- कुशान्तः-दर्भपर्यन्तः । जीवा० २१० | कुस - दर्भानेव निर्मूलान् । निर० २६| मूलभूतः । ज्ञाता० ११४। कुशः-छिन्नमूलो दर्भः। भग० २९०| निर्मूलः। विपा० ७२ दर्भः । ज्ञाता० ७९ । औप० ९। भग० २७८ जम्बू० ९८\ प्रश्न० १२८। दर्भसदृशस्तृणविशेषः । उत्त० ३३४| कुसग्गं- कुशाग्रं, कुशाग्रपुरम्, अपरनाम प्रसेनजिद् राजधानी । आव ० ६७० कुसग्गजलबिन्दुसन्निहे- कुशाग्रजलबिन्दुसंन्निभः । उत्त० ३२९| कुसट्टा - जनपदविशेषः । प्रज्ञा० ५५ । कुसणं- द्विदलम् । आव० ८४४ | कुशनं सूपः, व्यञ्जनं वा । उत्त॰ १६०। मुद्गदाल्यादि तदुदकं वा । बृह० २४६ आ कुसिणं-व्यञ्जनम्। आव० ३१४, ८५६ । कुसणातिओ - कुसणादिकः भिश्रितः । आव० ८५७ कुसत्तो - कुसत्त्वः- तुच्छघृतिबलः । बृह० २४१ आ । कुसथंवो– कुशस्तम्बः-कुशसमूहः । आव० ६७१। कुसपडिमा - कुशपडिमा । आव० ६३०, ६३५ कुसुमघरगं- कुसुमगृहकं-कुसुमप्रकरोपचितं गृहकम्। जीवा० २००१ कुसमयमोहमोहमइमोहियाणं- कुत्सितः समयःसिद्धान्तो येषां ते कुसमयाः कुतीर्थिकास्तेषां मोहःपदार्थेष्वयथावबोधः कुसमयमोहस्तस्माद्यो मोहःश्रोतृमनोमूढता तेन मतिर्मोहि-ता- मूढतां नीता येषां ते कुसमयमोहमोहमतिमोहिताः । सम० ११०| कुसल - कुशलं मिलितानां चौराणां सुखदुःखादितवार्तां प्रश्नः। प्रश्र्न० ५८। कुशलः- आश्रवादीनां मुनि दीपरत्नसागरजी रचित [Type text] हेयोपादेयतास्वरूपवेदी । भग० १३५ | पंडितो। निशी. १४६ आ। कुशलः-सम्यक्क्रियापरिज्ञानवान्। जीवा० १२२| जम्बू० ३८८| आलोचितकारी। भग० ६३१| गीतार्थः। आचा० ४३०। कुशलः-सम्बाधनाकर्मणि साधुः । औप॰ ६५| कर्म्मक्षपण-समर्थः, प्रधानो वा । निशी० २५ आ। कुशलः-विधिज्ञः। अवाप्तज्ञानदर्शनचारित्रो मिथ्यात्वद्वादशकषायोप-शमसद्भावात्। आचा० १४७ क्षीणघातिकर्मांशो विवि-क्षितः । आचा० १४७ आलोचितकारी। अनुयो० १७७| श्रीवर्द्धमानस्वामी। आचा॰ २१६। कुशाः द्रव्यतो दर्भादयो भावतः कर्माणि तान् कर्मरूपान् कुशान् लुनन्ति-समूलानुत्पाटयन्तीति तीर्थंकराः । बृह० १९३ अ । स्ववितर्काच्चिकित्सादिप्रवीणाः । ज्ञाता० १८० | तीर्थकृत्। आचा० २११| | कुसलत्तणं- कुशलत्वं सम्यग्ज्ञानम्। आव० ३४६। प्रावीण्यरूपम् । उत्त० १४३ | कुसलदिट्ठ - कुशलदृष्टं तीर्थकरोपलब्धम् । दशवै० १०६ | कुसलाणुबंधि- मोक्षानुकूलम् । चतु० ३। कुसलोदंत - कुशलवार्ता। ज्ञाता० १४९| | कुसल्लियं– कुशल्यितं अन्तः प्रविष्टतोमरादिशल्यशरीरमिव सञ्जातदुष्टशल्यम्। प्रश्न० १३४ | कुसवरो - कुशवरः- अपान्तरालद्वीपः । जीवा० ३६८ कुसा - स्थावरजीवविशेषः । सूत्र० ३०७ । कुसिणं- दधिदुग्धादि । ओघ० १६३ । कुसिया - कुसिताः मोचयितुमसमर्थाः । व्यव० १५९ अ कुसी - कुशी | आव० ३९७ कुसीमूलियं - कुशीमूलिका । आव०८२६। कुसील - कुशीलः - निग्र्थस्य तृतीयो भेदः । व्यव० ४०२ अ। निर्ग्रन्थस्य तृतीयभेदः। कुत्सितं शीलं-चरणमस्येति कुशीलः । भग० ८९०| कुशीलः- परतीर्थकः, पार्श्वस्थादिर्वा स्वयूथ्या अशीलगृहस्थः । सूत्र० १५३ । कुत्सितशीलः कुशीलः-कालविनयादिभेदभिन्नानां ज्ञानदर्शनचारित्राचाराणां विराधक इत्यर्थः । ज्ञाता० ११३। कुत्सितं शीलमस्येति कुशीलः। आव० ५१७। कुशीलः | निशी० १६८ अ । कुशीलः-असंविग्नः । ओघ० १२० | [66] “आगम-सागर-कोषः " [२]

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200