Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 64
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] ओघ. १९८१ आचा. २०३। विद्याधरादि। आ० ५१०| प्रख्यातं कुलम्। ओघ० ४८१ कुरुकया-पादप्रक्षालनादिका। बृह. २९० अन्वयो गच्छः। उत्त० ३४७। पार्श्वनाथसन्तानम्। उत्त. कुरुकुरायंति-क्लिश्नीतः। आव० ३९३। ५००। कुलमदः, द्वितीयं मद-स्थानम्। आव० ६४६| कुरुजणपदं- कुरुजनपदं देशविशेषः। आव० १४५) आर्यद्वितीयभेदे तृतीयः। सम० १३५ नागेन्द्रकुलादि। कुरुजणवयं-कुरुजनपदं देशविशेषः। उत्त० ३९५) दशवै० २४२॥ कुरुटुक-काकटुकबीजप्रायः। प्रश्न. ४३ कुलए- कुडवं चतुःसेतिकामानम्। दशवै.१३४ कुरुटुककडं-कुरुटुककृतं-कुरुटुकाः-काकटुकबीजप्राया कुलओ-चतस्रः सेतिका कुडवः। अनुयो० १५१। कूलतः अयोग्याः सद्गुणानां तैः कृतं अनुष्ठितम्, कुडवः। आव०४२४१ तृतीयाधर्मद्वारस्य क्वचित् चतुर्थं नाम। प्रश्न० ४३।। कुलकहा-उग्रादिकुलप्रसुतानामन्यतमा कथा कुलकथा। कुरुडः- कुणालायां स्थितमुनिः। उत्त० २०४। स्त्रीकथाया द्वितीयभेदः। आ०५८१। स्त्रीकथाया कुरुदत्त-अग्निदग्धो मुनिः। संस्ता० । द्वितीयभेदः। स्था० २०९। कुलसम्बन्धेन स्त्रीणां कथा कुरुदत्तपुत्त-कुरुदत्तपुत्रः-ईशानसामानिकवक्तव्यतायां कुलकथा। प्रश्न. १३९ अनगारः। भग० १५९ कुलक्ख-म्लेच्छविशेषः। प्रज्ञा० ५५ क्लाक्षः-चिलातदेशकुरुदत्तसुओ-कुरुदत्तसुतः-हस्तिनापुरे इभ्यपुत्रः। उत्त० | निवासी म्लेच्छविशेषः। प्रश्न. १४॥ १०९ कुलगर-कुलकरः। आव० ४९९। कुलकराः-विशिष्टबुद्ध्यो कुरुदत्तसुत-नैषेधिकीमाचरतां हतः। मरण। लोकव्यवस्थाकारिणः कुलकरणशीलाः पुरुषविशेषाः। कुरुभ- वनस्पतिविशेषः। भग० ८०२१ जम्बू. १३२। कुलकराः-विशिष्टबुद्ध्यो कुरुमई- कुरुमती, ब्रह्मदत्तस्याष्टाग्रमहिषीणां लोकव्यवस्थाकारिणः पुरुषविशेषाः। स्था० ५१८॥ मध्येऽष्टमी, स्त्रीरत्नम्। उत्त० ३७९। सम० १५२| कुलगरकालो-कुललकरकाललः। आव० ११३। कुरुया- देशतः सर्वतो वा शरीरस्य प्रक्षालनं कुरुका। व्यव० | कुलघरं-पितृगृहम्। ज्ञाता० ११९। औप० ८९। बृह. २०७ १६३आ। | निशी. १९४ । कुरूविंद-कुरुविन्दः-तृणविशेषः। जम्बू० ११० तृणवि- | कुलच्चिया-कुलगता। व्यव० २४८। शेषः। आचा० ५७ प्रज्ञा० ३३॥ तृणविशेषः। प्रश्न. ८० कुलजः- कुलपुत्रकः। बृह० १९५आ। कुटलिकः। प्रश्न० ८० कुलजुत्तीए-आत्मकुलौचित्येनेत्यर्थः। व्यव० २२४ अ। कुरुए- कुत्सितं यथा भवत्येवं रूपयति-विमोहयति यत्तत् | कुलत्थ- एकत्र कुले तिष्ठिन्ति इति कुलस्थाः। कुरूपं भाण्डादिकर्म। भग० ५७३। धान्यविशेषः। निर० २४| चवलिकाकाराः चिपिटिका कुर्यात्-आलोचयेद्। आचा० ३३७| भवन्ति। भग. २७४। धान्यविशेषः। भग०८०२ कुलं- उग्रादि। पिण्ड० १२९। वंशस्यावान्तरभेदम्। ज्ञाता० औषधिविशेषः। प्रज्ञा० ३३। कुलत्थाः२२०| गृहम्। आचा० ३२१। बृह. ८६अ। निशी. १८५। चपलकतुल्याश्चिपिटा भवन्ति। जम्बू. १२४। कुलत्थाः उत्त० ४०४। गिह। निशी० ७० । समूहः। ज्ञाता० १६१। धान्यविशेषः। दशवै. १९३॥ चवलगसरिसा चिप्पिडया स्थानीयादि। आचा०८१। एगं कटंबं। दशवै० १६३।। भवन्ति। स्था० ३४४। एकत्र क्ले तिष्ठन्तीति कुलस्थाः। पितृसमुत्थं कुलम्। पिण्ड० १२९। सूत्र० २३६। उत्त० १४५१ | अन्यत्र कुलत्थाः धान्यविशेषाः। ज्ञाता०११० आव० ३४१। कुटुंबं। निशी० ८३ अ। १५९ आ। चान्द्रादिकं | कुलथेरा- कुलस्य लौकिकस्य लोकोत्तरस्य च साधुसमुदायविशेषरूपं प्रतीतम्। स्था० २९९। कुटुम्ब, । व्यवस्थाका-रिणस्तद्भक्तश्च निग्राहकास्ते। स्था० यूथं वा। प्रश्न० ३७। कृमि-कीटवृश्चिकादि। जीवा० १३४। । ५१६| पैतृकः पक्षः। ज्ञाता० ७ प्रश्न० ११७। गच्छसमुदायरूपं | कुलधमा-कुलधमगा-ये कुले स्थित्वा शब्दं कृत्वा चन्द्रादिकम्। प्रश्न० १२६। नागेन्द्रादि। बृह० ८४ | भुञ्जते। निर०१५ मुनि दीपरत्नसागरजी रचित [64] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200