Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
षष्ठमध्ययनम्। उपा०१।।
प्रज्ञा०६० कुतप- बस्तिः । नन्दी०१६। तैलादिभाजनविशेषः। भग० | कुद्दव-कोद्रवः, सामायिकलाभे दृष्टान्तः। आव०७५१ ४७९। चर्ममयं भाजनविशेषः। ब्रह. २३६ अ।
कुद्दाल-वृक्षविशेषः। भग० २७८1 उपरितनो भागः। उपा० कुतव-कुतपः-छागलम्। स्था० ३३८ भाजनविशेषः। २१। कोद्दालः। जम्बू० ९८। खननशस्त्रम्। शस्त्रविशेषः। निशी० ३४५।
आचा० ३३। कुद्दालः-भूखनित्रम्। प्रश्न. २४| कुतित्थ-कुतीर्थम्। आव० ५६१। कुत्सितानि च तानि कुद्ध-क्रुद्धः। ज्ञाता०२१७। तीर्थानि-कुतीर्थानि च शाक्यौलूक्यादिप्ररूपितानि तानि | कुपक्ख-कुपक्षः-कुत्सितान्वयः। आचा० ३८८४ विद्यन्ते येषामनुष्ठेयतया स्वीकृतत्वात्ते कुतीर्थिनः। | कुप्परा- कूर्पराविव कूपरौ कूर्पराकारत्वात्। जम्बू० २०० उत्त० ३३७
कुप्पावयणियं-कुत्सितं प्रवचनं येषां ते तथा तेषु भवं कुतित्थियधम्मो-कृतीर्थिकधर्म:
कुप्रावचनिकम्। अनुयो० २९। चरकपरिव्राजकादिधर्मः। दशवै० २३।
कुप्पासओ-कुर्पासकः-कंचुकाः। बृह० २३५ अ। बृह० २५६ कुतुंबक- कुस्तुम्बकः। जीवा० १०५।
आ। कुतुंबकसंठिय-कुतुम्बकसंस्थितः-आवलिका
कुबेरदत्तो-निजसुतागामी। भक्त०| बाह्यस्यैकविंशतितमं संस्थानम्। जीवा. १०४। कब्जसंस्थानं- पञ्चमं संस्थानम्। प्रज्ञा०४७२। कुतुप-पक्वतैलादिभाजनम्। औप०६९। चर्मनिष्पन्नं कुब्जिका- वक्रजङ्घा। ज्ञाता०४१।
घृतभरणपात्रम्। पिण्ड० ३५। चर्मकुम्भः। पिण्ड० १०५) कुब्द-निम्नं क्षाममित्यर्थः। उपा० २११ कुतूहलं-नटादिविषयम्। आव० ३४६।
कुब्बरो-कूबरः वैश्रमणलघुपुत्रः। अन्त०५। कत्तिय-स्वर्गमर्त्यपाताललक्षणं भूमित्रयं तत्संभवं कुमार-दुःखमृत्युः। उपा० ५१। विरूपमारणप्रकारः। वस्त्वपि कुत्रिकम्। भग० १३६|
ज्ञाता० १९२। प्रत्यन्तान् सीमासन्धिवर्तिनः कुत्तियावण-कुत्रिकं-स्वर्गमर्त्यपाताललक्षणं भूत्रयं क्षुभ्यतोऽन्तर्भूतण्यर्थ-त्वात् समस्ता अपि तत्सम्भवि वस्त्वपि कुत्रिकं तत्सम्पादको य आपणो- सीमापर्यन्तवतिनीः प्रज्ञाः क्षोभयतो दुर्दान्तान् हट्टो देवाधिष्ठि-तत्वेनासौ कत्रिकापणः। भग०४७२। दुःशिक्षितान् संग्रामनीति कुशलः सर्वतः सर्वासु दिक्षु यो कृत्रिमापणः। आव० ३२०। देवाधिष्ठितत्वेन
दमयन् वर्तते स एतादृशः कुमारः। व्यव० १७० अ। स्वर्गमर्त्यपाताललक्षणभूत्रितयसं-भविवस्तसंपादक कुमारः-द्वितीयवयोवर्तिछात्रादिः। उत्त० ३६४। कुत्सिता आवणो-हट्टः कुत्रिकापणः। ज्ञाता० ५६। कुत्रिकं
माराः कुमाराः-सौकारिकाः ओघ०७५। मोदक-प्रियकस्वर्गमर्त्यपाताललक्षणं भूमित्रयं तत्सम्भवं वस्त्वपि मारः। पारिणामिकीबद्धौ दृष्टान्तः। नन्दी. १६६। कुत्रिकं तत्सम्पादक आपण-हट्टः कुत्रिकापणः। भग. अयस्कारः। उत्त०४६१। कुमारः राज्याहः। प्रश्न. ९६| १३६। उत्त० १७१।
अमुक्तभोगी। बृह० १३ आ। कुत्तियावणचच्चरी-कुत्रिकापणचर्चरी । दशवै० ५८५ कुमारगाह-कुमारग्रहः उन्मत्तताहेतुः। भग० १९७१ कुत्थंभरि-कुस्तम्भरि-वृक्षविशेषः। प्रज्ञा० ३२
कुमारग्गहो- कुमारग्रहः। जीवा० २८४। कुत्सति-निन्दति। आव. ५८७।
कुमारनंदी-कुमारनंदी चम्पायां सुर्वणकारः। आव० २९६। कुथंभरि-धाणगा। निशी. १४४ आ।
बृह० १०८ आ। कुदंडयं-कुदण्डकं-काष्ठमयं प्रान्तरज्ज्पाशम्। प्रश्न | कुमारपुत्तिय-कुमारपुत्रः निर्ग्रन्थविशेषः। सूत्र. ४१०| ५६|
कुमारभिच्च-कुमाराणां-बालकानां भृतौ पोषणे साधु कुदंडो-कुदण्डः-असम्यग्निग्रहः। विपा०६३।
कुमारभृत्यं, तद्धि शास्त्रं कुमारभरणस्य क्षीरस्य दोषाणां बन्धनविशेषः। प्रश्न. २२१
संशोधनार्थं दुष्टस्तन्यनिमित्तानां व्याधीनामुपशमनार्थं कुदंसणं- मिथ्यादर्शनम्। आतु० । कुदर्शनाः शाक्यादयः। | चेति। आयुर्वेदस्य प्रथमाङ्गम्। विपा० ७५३ स्था० ४२७।
मुनि दीपरत्नसागरजी रचित
[62]
"आगम-सागर-कोषः" [२]

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200