________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
षष्ठमध्ययनम्। उपा०१।।
प्रज्ञा०६० कुतप- बस्तिः । नन्दी०१६। तैलादिभाजनविशेषः। भग० | कुद्दव-कोद्रवः, सामायिकलाभे दृष्टान्तः। आव०७५१ ४७९। चर्ममयं भाजनविशेषः। ब्रह. २३६ अ।
कुद्दाल-वृक्षविशेषः। भग० २७८1 उपरितनो भागः। उपा० कुतव-कुतपः-छागलम्। स्था० ३३८ भाजनविशेषः। २१। कोद्दालः। जम्बू० ९८। खननशस्त्रम्। शस्त्रविशेषः। निशी० ३४५।
आचा० ३३। कुद्दालः-भूखनित्रम्। प्रश्न. २४| कुतित्थ-कुतीर्थम्। आव० ५६१। कुत्सितानि च तानि कुद्ध-क्रुद्धः। ज्ञाता०२१७। तीर्थानि-कुतीर्थानि च शाक्यौलूक्यादिप्ररूपितानि तानि | कुपक्ख-कुपक्षः-कुत्सितान्वयः। आचा० ३८८४ विद्यन्ते येषामनुष्ठेयतया स्वीकृतत्वात्ते कुतीर्थिनः। | कुप्परा- कूर्पराविव कूपरौ कूर्पराकारत्वात्। जम्बू० २०० उत्त० ३३७
कुप्पावयणियं-कुत्सितं प्रवचनं येषां ते तथा तेषु भवं कुतित्थियधम्मो-कृतीर्थिकधर्म:
कुप्रावचनिकम्। अनुयो० २९। चरकपरिव्राजकादिधर्मः। दशवै० २३।
कुप्पासओ-कुर्पासकः-कंचुकाः। बृह० २३५ अ। बृह० २५६ कुतुंबक- कुस्तुम्बकः। जीवा० १०५।
आ। कुतुंबकसंठिय-कुतुम्बकसंस्थितः-आवलिका
कुबेरदत्तो-निजसुतागामी। भक्त०| बाह्यस्यैकविंशतितमं संस्थानम्। जीवा. १०४। कब्जसंस्थानं- पञ्चमं संस्थानम्। प्रज्ञा०४७२। कुतुप-पक्वतैलादिभाजनम्। औप०६९। चर्मनिष्पन्नं कुब्जिका- वक्रजङ्घा। ज्ञाता०४१।
घृतभरणपात्रम्। पिण्ड० ३५। चर्मकुम्भः। पिण्ड० १०५) कुब्द-निम्नं क्षाममित्यर्थः। उपा० २११ कुतूहलं-नटादिविषयम्। आव० ३४६।
कुब्बरो-कूबरः वैश्रमणलघुपुत्रः। अन्त०५। कत्तिय-स्वर्गमर्त्यपाताललक्षणं भूमित्रयं तत्संभवं कुमार-दुःखमृत्युः। उपा० ५१। विरूपमारणप्रकारः। वस्त्वपि कुत्रिकम्। भग० १३६|
ज्ञाता० १९२। प्रत्यन्तान् सीमासन्धिवर्तिनः कुत्तियावण-कुत्रिकं-स्वर्गमर्त्यपाताललक्षणं भूत्रयं क्षुभ्यतोऽन्तर्भूतण्यर्थ-त्वात् समस्ता अपि तत्सम्भवि वस्त्वपि कुत्रिकं तत्सम्पादको य आपणो- सीमापर्यन्तवतिनीः प्रज्ञाः क्षोभयतो दुर्दान्तान् हट्टो देवाधिष्ठि-तत्वेनासौ कत्रिकापणः। भग०४७२। दुःशिक्षितान् संग्रामनीति कुशलः सर्वतः सर्वासु दिक्षु यो कृत्रिमापणः। आव० ३२०। देवाधिष्ठितत्वेन
दमयन् वर्तते स एतादृशः कुमारः। व्यव० १७० अ। स्वर्गमर्त्यपाताललक्षणभूत्रितयसं-भविवस्तसंपादक कुमारः-द्वितीयवयोवर्तिछात्रादिः। उत्त० ३६४। कुत्सिता आवणो-हट्टः कुत्रिकापणः। ज्ञाता० ५६। कुत्रिकं
माराः कुमाराः-सौकारिकाः ओघ०७५। मोदक-प्रियकस्वर्गमर्त्यपाताललक्षणं भूमित्रयं तत्सम्भवं वस्त्वपि मारः। पारिणामिकीबद्धौ दृष्टान्तः। नन्दी. १६६। कुत्रिकं तत्सम्पादक आपण-हट्टः कुत्रिकापणः। भग. अयस्कारः। उत्त०४६१। कुमारः राज्याहः। प्रश्न. ९६| १३६। उत्त० १७१।
अमुक्तभोगी। बृह० १३ आ। कुत्तियावणचच्चरी-कुत्रिकापणचर्चरी । दशवै० ५८५ कुमारगाह-कुमारग्रहः उन्मत्तताहेतुः। भग० १९७१ कुत्थंभरि-कुस्तम्भरि-वृक्षविशेषः। प्रज्ञा० ३२
कुमारग्गहो- कुमारग्रहः। जीवा० २८४। कुत्सति-निन्दति। आव. ५८७।
कुमारनंदी-कुमारनंदी चम्पायां सुर्वणकारः। आव० २९६। कुथंभरि-धाणगा। निशी. १४४ आ।
बृह० १०८ आ। कुदंडयं-कुदण्डकं-काष्ठमयं प्रान्तरज्ज्पाशम्। प्रश्न | कुमारपुत्तिय-कुमारपुत्रः निर्ग्रन्थविशेषः। सूत्र. ४१०| ५६|
कुमारभिच्च-कुमाराणां-बालकानां भृतौ पोषणे साधु कुदंडो-कुदण्डः-असम्यग्निग्रहः। विपा०६३।
कुमारभृत्यं, तद्धि शास्त्रं कुमारभरणस्य क्षीरस्य दोषाणां बन्धनविशेषः। प्रश्न. २२१
संशोधनार्थं दुष्टस्तन्यनिमित्तानां व्याधीनामुपशमनार्थं कुदंसणं- मिथ्यादर्शनम्। आतु० । कुदर्शनाः शाक्यादयः। | चेति। आयुर्वेदस्य प्रथमाङ्गम्। विपा० ७५३ स्था० ४२७।
मुनि दीपरत्नसागरजी रचित
[62]
"आगम-सागर-कोषः" [२]