Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
आ।
[Type text] आगम-सागर-कोषः (भागः-२)
[Type text] २३७
कुर्वन्ति, कुशदर्भयोराकारकृतो विशेषः। प्रश्न० १२८१ कुक्कुडमंसए- कुक्कटमांसकं-बीजपूरकं कटाहम्। भग० | कुच्चिए- कूर्चधरः। बृह. ९०आ। ६९१
कुच्छणा- कुत्सना-अगुल्यन्तराणां कोथः। व्यव. ९ कुक्कुडलक्खण-दवासप्ततौ कलायां सप्तत्रिंशत्तमा। ज्ञाता० ३२
कुच्छलवाहगा- त्रीन्द्रियजीवविशेषः। प्रज्ञा० ४२। कुक्कुडसंडेयगामपउरा-कुक्कुडसम्पात्या ग्रामाः सर्वासु कुच्छा- कुत्सा-प्रतिषेधः। दशवै० २७० दिक्षु विदिक्षु च प्रचुरा यस्याः सा
कृच्छि-कुक्षिः-विहस्तमानः प्रज्ञा० ४८। क्कुडसण्डेयग्रामप्रचूराः। राज०२।
द्विहस्तप्रमाणा। नंदी। ९६। कुक्कुडि-कुक्कटिः माया। पिण्ड० ९३। कुक्कटी-शरीरम्। | कृच्छिकिमिया-कक्षिकमयः-कुक्षिप्रदेशोत्पन्नाः कमयः। व्यव० ३३३ आ।
जीवा० ३१। कुक्षिप्रदेशोत्पन्ना कृमयः कुक्षिकृमयः। कुक्कुडिअंडो-कुक्कड्यण्डकम्। व्यव० ३३३ आ। प्रज्ञा० ४११ कुक्कुडिअंडगपमाण-कुक्क्ट्य ण्डकस्य यत् प्रमाणं मानं | कुच्छिधार-कुक्षिधारा-नौपार्श्वनियुक्तकाः तत्। भग० २९२
आवेल्लकवाहका-दयः। ज्ञाता० १३६। कुक्कुडिअंडगपमाणमेत्ता-कुक्कट्यण्डकप्रमाणमात्रा, कुच्छिसूल-कुक्षिशूलं-रोगविशेषः। ज्ञाता० १२१। कुक्क-ट्यडकस्य यत्प्रमाणं-मानं तत्परिमाणं-मानं | कुच्छी-अष्टचत्वारिंशदङ्ग्लप्रमाणा। भग० २७५। येषां ते तथा, अथवा कुकुटीव-कुटीरमिव
अष्टचत्वा-रिंशदगुलानि कुक्षिः। जम्बू० ९४| कुक्षिः जीवस्याश्रयत्वात् कुटीशरीरं कुत्सिता अशुचिप्रायत्वात् द्विहस्तमानाः। जीवा० ४० कुटी कुकुटी तस्या अण्डकमि-वाण्डकं
कुच्छेज्जा-कुथ्येत्-पूतिभावं यायात्। अनुयो० १६२ उदरपूरकत्वादाहारः कुकुट्यण्डकं तस्य प्रमाणतो-मात्रा | कुज्जा-कुर्यात-करोतेः सर्वधात्वर्थत्वाद् गृहणीयात्। दवात्रिंशत्तमांशरूपा येषां ते। भग० २९२१
उत्त० ५३९। कुक्कुडिय- कोकुटिकाः-मातृस्थानकारिणः। बृह० ३०५। | कुटुंबिया- साधुसद्देण विच्छुद्धा गच्छन्ति। निशी० १०७ कुक्कुडी-कुकुटी-कुटीरम्। भग० २९२।
कुटुंबी- प्रभूतपरिचारकलोकपरिवृतः। बृह० २७६ आ। कुक्कुययं-खुंखुणकम्। सूत्र० ११७
कुट्टणी- कण्डनकारिणी। बृह. ६५अ। कुक्कुरा-कुकरी:-श्वानस्ते च जिहिंसः। आचा० ३१०| कुट्टविंदो-वडपिप्पलआसत्थयमादिदाणवक्को मट्टियाए कुक्कुस-तुषप्रायो धान्यक्षोदः। दशवै० १७०
सह कुटिज्जति सो। निशी०६४। कुक्कुसा-अतिगुलीकाः। बृह. १९५अ। कुक्कुसा- कुट्टा-चिञ्चतिका। बृह. २६७ आ। कणिक्का। आव०६२२॥
कट्टितं-छिद्रितं। निशी०६५। कुक्कुह- चतुरिन्द्रियजीवविशेषः। प्रज्ञा० ४२। जीवा० ३२॥ | कुट्टियं-पत्थरादिणा। निशी. १७२ आ। कुचरा-चौरपारदारिकादयः। आचा० ३०८। कुच्छियचरा कुटुंब-कोटुंबिनी-गामित्यर्थः। बृह. ९८ आ। कुचरा पारदाकादि। निशी. ५८ अ।
कुटुं-कष्टम्। निशी० २८९ अ। रोगविशेषः। निशी. १८८ कुचा- मृत्तिकाया उदकस्य च वधः। ब्रहः २९४ आ। अ। कुष्ठ-गन्धकहविक्रेयो वस्तु विशेषः। निशी. १० कुचिकर्णः- मागधजनपदे धनपतिः। आव० ३४।
आ। कुचेले-जीर्णकर्पटः। ओघ०७४।
कुंड-माया। निशी० ६३। कुच्चं- कूर्चम्। आव० ३९११
कुडुंग-वंशजालिका। बृह. ९अ। वनखण्डम्। बृह. २४६ कुच्चंधरो- कूर्चधरः अन्तःपुराधिष्ठायकः। ओघ०७४। अ। वंशादिगहनम्। ज्ञाता० २३९। देवक्लं वृक्षविषमो वा। कुच्चगं- कूर्चकाः क्रियन्ते येन। आचा० ३७२।
व्यव. २०५। कुच्चो- कूर्चाः-येन तृणविशेषणः कुविन्दाः कूर्यान् | कुडंगीसरहाणं- गन्धवदुज्जयिन्यां स्थानम्। मरण |
मुनि दीपरत्नसागरजी रचित
[60]
"आगम-सागर-कोषः" [२]

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200