SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ आ। [Type text] आगम-सागर-कोषः (भागः-२) [Type text] २३७ कुर्वन्ति, कुशदर्भयोराकारकृतो विशेषः। प्रश्न० १२८१ कुक्कुडमंसए- कुक्कटमांसकं-बीजपूरकं कटाहम्। भग० | कुच्चिए- कूर्चधरः। बृह. ९०आ। ६९१ कुच्छणा- कुत्सना-अगुल्यन्तराणां कोथः। व्यव. ९ कुक्कुडलक्खण-दवासप्ततौ कलायां सप्तत्रिंशत्तमा। ज्ञाता० ३२ कुच्छलवाहगा- त्रीन्द्रियजीवविशेषः। प्रज्ञा० ४२। कुक्कुडसंडेयगामपउरा-कुक्कुडसम्पात्या ग्रामाः सर्वासु कुच्छा- कुत्सा-प्रतिषेधः। दशवै० २७० दिक्षु विदिक्षु च प्रचुरा यस्याः सा कृच्छि-कुक्षिः-विहस्तमानः प्रज्ञा० ४८। क्कुडसण्डेयग्रामप्रचूराः। राज०२। द्विहस्तप्रमाणा। नंदी। ९६। कुक्कुडि-कुक्कटिः माया। पिण्ड० ९३। कुक्कटी-शरीरम्। | कृच्छिकिमिया-कक्षिकमयः-कुक्षिप्रदेशोत्पन्नाः कमयः। व्यव० ३३३ आ। जीवा० ३१। कुक्षिप्रदेशोत्पन्ना कृमयः कुक्षिकृमयः। कुक्कुडिअंडो-कुक्कड्यण्डकम्। व्यव० ३३३ आ। प्रज्ञा० ४११ कुक्कुडिअंडगपमाण-कुक्क्ट्य ण्डकस्य यत् प्रमाणं मानं | कुच्छिधार-कुक्षिधारा-नौपार्श्वनियुक्तकाः तत्। भग० २९२ आवेल्लकवाहका-दयः। ज्ञाता० १३६। कुक्कुडिअंडगपमाणमेत्ता-कुक्कट्यण्डकप्रमाणमात्रा, कुच्छिसूल-कुक्षिशूलं-रोगविशेषः। ज्ञाता० १२१। कुक्क-ट्यडकस्य यत्प्रमाणं-मानं तत्परिमाणं-मानं | कुच्छी-अष्टचत्वारिंशदङ्ग्लप्रमाणा। भग० २७५। येषां ते तथा, अथवा कुकुटीव-कुटीरमिव अष्टचत्वा-रिंशदगुलानि कुक्षिः। जम्बू० ९४| कुक्षिः जीवस्याश्रयत्वात् कुटीशरीरं कुत्सिता अशुचिप्रायत्वात् द्विहस्तमानाः। जीवा० ४० कुटी कुकुटी तस्या अण्डकमि-वाण्डकं कुच्छेज्जा-कुथ्येत्-पूतिभावं यायात्। अनुयो० १६२ उदरपूरकत्वादाहारः कुकुट्यण्डकं तस्य प्रमाणतो-मात्रा | कुज्जा-कुर्यात-करोतेः सर्वधात्वर्थत्वाद् गृहणीयात्। दवात्रिंशत्तमांशरूपा येषां ते। भग० २९२१ उत्त० ५३९। कुक्कुडिय- कोकुटिकाः-मातृस्थानकारिणः। बृह० ३०५। | कुटुंबिया- साधुसद्देण विच्छुद्धा गच्छन्ति। निशी० १०७ कुक्कुडी-कुकुटी-कुटीरम्। भग० २९२। कुटुंबी- प्रभूतपरिचारकलोकपरिवृतः। बृह० २७६ आ। कुक्कुययं-खुंखुणकम्। सूत्र० ११७ कुट्टणी- कण्डनकारिणी। बृह. ६५अ। कुक्कुरा-कुकरी:-श्वानस्ते च जिहिंसः। आचा० ३१०| कुट्टविंदो-वडपिप्पलआसत्थयमादिदाणवक्को मट्टियाए कुक्कुस-तुषप्रायो धान्यक्षोदः। दशवै० १७० सह कुटिज्जति सो। निशी०६४। कुक्कुसा-अतिगुलीकाः। बृह. १९५अ। कुक्कुसा- कुट्टा-चिञ्चतिका। बृह. २६७ आ। कणिक्का। आव०६२२॥ कट्टितं-छिद्रितं। निशी०६५। कुक्कुह- चतुरिन्द्रियजीवविशेषः। प्रज्ञा० ४२। जीवा० ३२॥ | कुट्टियं-पत्थरादिणा। निशी. १७२ आ। कुचरा-चौरपारदारिकादयः। आचा० ३०८। कुच्छियचरा कुटुंब-कोटुंबिनी-गामित्यर्थः। बृह. ९८ आ। कुचरा पारदाकादि। निशी. ५८ अ। कुटुं-कष्टम्। निशी० २८९ अ। रोगविशेषः। निशी. १८८ कुचा- मृत्तिकाया उदकस्य च वधः। ब्रहः २९४ आ। अ। कुष्ठ-गन्धकहविक्रेयो वस्तु विशेषः। निशी. १० कुचिकर्णः- मागधजनपदे धनपतिः। आव० ३४। आ। कुचेले-जीर्णकर्पटः। ओघ०७४। कुंड-माया। निशी० ६३। कुच्चं- कूर्चम्। आव० ३९११ कुडुंग-वंशजालिका। बृह. ९अ। वनखण्डम्। बृह. २४६ कुच्चंधरो- कूर्चधरः अन्तःपुराधिष्ठायकः। ओघ०७४। अ। वंशादिगहनम्। ज्ञाता० २३९। देवक्लं वृक्षविषमो वा। कुच्चगं- कूर्चकाः क्रियन्ते येन। आचा० ३७२। व्यव. २०५। कुच्चो- कूर्चाः-येन तृणविशेषणः कुविन्दाः कूर्यान् | कुडंगीसरहाणं- गन्धवदुज्जयिन्यां स्थानम्। मरण | मुनि दीपरत्नसागरजी रचित [60] "आगम-सागर-कोषः" [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy