________________
[Type text] आगम-सागर-कोषः (भागः-२)
[Type text] कुंभकारकड-उत्तरापथे प्रत्यन्तनगरम्। बृह. १५३ । कुच्छियकम्मा- मच्छबंधगादयो। निशी. १०७ अ। अ। उत्तरापथे णगरं। निशी० ४४ अ। कुम्भकारकटम्। कुकम्मो-कुकर्मी-अङ्गारदाहककुम्भकारायस्कारादिकः। उत्त० ११४
सूत्र. १६१ कुंभकारुक्खेवो-कुम्भकारोत्क्षेपः-सेनापल्ल्यां
कुफुइया-भाण्डाः भाण्डप्रायाः। भग०४७९) पत्तनविशेषः। आव. ५३८1
कुकुच-भाण्डचेष्टः। बृह० २१३अ। कुंभग-मिथिलायां राजा। मल्लिपिता। ज्ञाता० १२४| कुकुवित-कुत्सितं-अप्रत्यपेक्षितत्वादिना कुचितंकुंभगारगड-कुम्भकारकृतः-नगरविशेषः। व्यव० ४३२ अधस्य-न्दितं यस्य सः ककुचितः स्था० ३७३। कुंभगारो-कुम्भकारकृतः-ढङ्काभिधो श्रमणोपासकः।
कुकुर-श्वा। बृह. ८१ आ। श्वा। आचा० ३१४॥ आव० ३१३
कुकुला-कुफुका। दशवै० ११५ कुंभग्गं-कुम्भाग्रं-मगधदेशप्रसिद्धं कुम्भप्रमाणमुक्तामयं | कुकुस-कुक्कसा-तुषप्रायः, धान्यक्षोदः। आचा० ३४२ मु-क्तादाम। जीवा० २१०। कुम्भपरिमाणतः ज्ञाता० कुकूलानलो- कुकूलानलः। कारीषाग्निः प्रश्न० १४ १२६।
कुक्कडे- चतुरिन्द्रियजीवविशेषः। उत्त० ६९६। कुंभग्गसो- कुम्भाग्रशः-अनेककुम्भपरिमाणानि। जम्बू | कुक्कइआ- कौत्कुच्यकारिणो भाण्डाः। जम्बू० ३६४। ૨૬રા.
कुक्कुइए- कुत्सितसङ्कोचनादिक्रियायुक्तः कुचः कुंभबलि-कुम्भबलिका। आ० ६७५)
कुकुचस्तद्-भावः कौकुच्यम्। अनेकप्रकारा कुंभार- प्रथमा श्रेणिविशेषः। जम्बू. १९३।
मुखनयनोष्ठकरचरण विकाकुंभि-कुम्भी-पाकभाजनविशेषः। प्रश्न. १६४।
रपूर्विकापरिहासादिजनिका भाण्डादीनामिव कुंभिका-कुम्भो मुक्ताफलानां परिमाणतया विद्यते येषु । विडम्बनक्रिया। आव०८३०| कौकुचिकः-कुकुचा वा तानि कुम्भिकानि। स्था० २३२
अवस्यन्दनं प्रयोजन-मस्येति। स्था० ३७३| कौत्कुच्यंकुंभिक्का-कुम्भाग्रं-मगधदेशप्रसिद्धं कुम्भपरिमाणम्। अनेकप्रकारा मुखनय-नादिविकारपूर्विका जम्ब०५६।
परिहासादिजनिका भाण्डानामिव विड-म्बनक्रिया। उपा० कुंभिपाग-कुम्भ्यां-भाजनविशेषे-पाकः कुम्भीपाकः। १०९। सम० १२६।
कुक्कुइय-कुकुचेन-कुत्सितावस्पन्देन चरन्तीत कभी-नरके-रत्नप्रभादिनरकपृथिव्यात्मके
कौकुचिकाः। औप० ९२। खुंखुणकम्। सूत्र० ११७। स्थानानिसीमन्त-काप्रतिष्ठानादीनि। उत्त. २४७ कुक्कुओ-स्थानशरीरभाषाभिश्चपलः। बृह० २४७ अ। मुखाकारा कोष्ठिका। बृह० १७९ । जस्स वसणा | कुक्कुटमांसकं-बीजपूरककटाहम्। स्था० ४५७) सुज्जति। निशी० ३३ । कुम्भी-उष्ट्रिकाकृतिः। सूत्र० | कुक्कुट्टी- कवलानां प्रमाणं कुक्कट्यण्डम्। शरीरम्। १२५। पिठरक एव सङ्क-टमुखः कुम्भी। आचा० ३२७। पक्षिणी। पिण्ड० १७३ कुम्भीनारकपचनस्थानम्। आव०६५१।
कुक्कुड-कुर्कुटं-विद्यादिना दम्भप्रयोगलक्षणम्। वनस्पतिविशेषः। भग० ५११। कुम्भिकः
व्यव० १६६ अ। कुर्कुटः-ताम्रचूडः। ज्ञाता० १। प्रश्न. नरकपालविशेषः। आव०६५१|
कुक्कुडप्रायः ओघ०५६। चतरिन्द्रियजीवविशेषः। कुउब-कुतपं-चर्ममयं घृतभरणभाजनम्। पिण्ड० १५४१ प्रज्ञा० ४२। कक्कटः-लोमपक्षिविशेषः। जीवा० ४११ कुऊहलं-कुतूहलं-इन्द्रजालाद्यवलोकनगोचरः। उत्त० कुक्कटाः चतुरिन्द्रियजन्तुविशेषः। जीवा० ३२॥ १५१|
कुक्कुडगो-कुक्कुटः। आव० ४२८१ कुऊहल्ले-कुतूहलः-औत्सुक्यः। सूर्य० ५।
कुक्कुडजाइयं-कुक्कटजातिकं, अनेन पक्षिजातिरुद्दिष्टा। कुकुम्मा-मत्स्यबन्धवागरिकादयः। बृह. ५१ अ। आचा० ३४० कुकर्माणः-मात्स्यिकादयः। ओघ०७५।
| कुक्कुडपोअ-कुक्कटपोतः-कुक्कटचेल्लकः। दशवै.
मुनि दीपरत्नसागरजी रचित
[59]
"आगम-सागर-कोषः" [२]