Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 59
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] कुंभकारकड-उत्तरापथे प्रत्यन्तनगरम्। बृह. १५३ । कुच्छियकम्मा- मच्छबंधगादयो। निशी. १०७ अ। अ। उत्तरापथे णगरं। निशी० ४४ अ। कुम्भकारकटम्। कुकम्मो-कुकर्मी-अङ्गारदाहककुम्भकारायस्कारादिकः। उत्त० ११४ सूत्र. १६१ कुंभकारुक्खेवो-कुम्भकारोत्क्षेपः-सेनापल्ल्यां कुफुइया-भाण्डाः भाण्डप्रायाः। भग०४७९) पत्तनविशेषः। आव. ५३८1 कुकुच-भाण्डचेष्टः। बृह० २१३अ। कुंभग-मिथिलायां राजा। मल्लिपिता। ज्ञाता० १२४| कुकुवित-कुत्सितं-अप्रत्यपेक्षितत्वादिना कुचितंकुंभगारगड-कुम्भकारकृतः-नगरविशेषः। व्यव० ४३२ अधस्य-न्दितं यस्य सः ककुचितः स्था० ३७३। कुंभगारो-कुम्भकारकृतः-ढङ्काभिधो श्रमणोपासकः। कुकुर-श्वा। बृह. ८१ आ। श्वा। आचा० ३१४॥ आव० ३१३ कुकुला-कुफुका। दशवै० ११५ कुंभग्गं-कुम्भाग्रं-मगधदेशप्रसिद्धं कुम्भप्रमाणमुक्तामयं | कुकुस-कुक्कसा-तुषप्रायः, धान्यक्षोदः। आचा० ३४२ मु-क्तादाम। जीवा० २१०। कुम्भपरिमाणतः ज्ञाता० कुकूलानलो- कुकूलानलः। कारीषाग्निः प्रश्न० १४ १२६। कुक्कडे- चतुरिन्द्रियजीवविशेषः। उत्त० ६९६। कुंभग्गसो- कुम्भाग्रशः-अनेककुम्भपरिमाणानि। जम्बू | कुक्कइआ- कौत्कुच्यकारिणो भाण्डाः। जम्बू० ३६४। ૨૬રા. कुक्कुइए- कुत्सितसङ्कोचनादिक्रियायुक्तः कुचः कुंभबलि-कुम्भबलिका। आ० ६७५) कुकुचस्तद्-भावः कौकुच्यम्। अनेकप्रकारा कुंभार- प्रथमा श्रेणिविशेषः। जम्बू. १९३। मुखनयनोष्ठकरचरण विकाकुंभि-कुम्भी-पाकभाजनविशेषः। प्रश्न. १६४। रपूर्विकापरिहासादिजनिका भाण्डादीनामिव कुंभिका-कुम्भो मुक्ताफलानां परिमाणतया विद्यते येषु । विडम्बनक्रिया। आव०८३०| कौकुचिकः-कुकुचा वा तानि कुम्भिकानि। स्था० २३२ अवस्यन्दनं प्रयोजन-मस्येति। स्था० ३७३| कौत्कुच्यंकुंभिक्का-कुम्भाग्रं-मगधदेशप्रसिद्धं कुम्भपरिमाणम्। अनेकप्रकारा मुखनय-नादिविकारपूर्विका जम्ब०५६। परिहासादिजनिका भाण्डानामिव विड-म्बनक्रिया। उपा० कुंभिपाग-कुम्भ्यां-भाजनविशेषे-पाकः कुम्भीपाकः। १०९। सम० १२६। कुक्कुइय-कुकुचेन-कुत्सितावस्पन्देन चरन्तीत कभी-नरके-रत्नप्रभादिनरकपृथिव्यात्मके कौकुचिकाः। औप० ९२। खुंखुणकम्। सूत्र० ११७। स्थानानिसीमन्त-काप्रतिष्ठानादीनि। उत्त. २४७ कुक्कुओ-स्थानशरीरभाषाभिश्चपलः। बृह० २४७ अ। मुखाकारा कोष्ठिका। बृह० १७९ । जस्स वसणा | कुक्कुटमांसकं-बीजपूरककटाहम्। स्था० ४५७) सुज्जति। निशी० ३३ । कुम्भी-उष्ट्रिकाकृतिः। सूत्र० | कुक्कुट्टी- कवलानां प्रमाणं कुक्कट्यण्डम्। शरीरम्। १२५। पिठरक एव सङ्क-टमुखः कुम्भी। आचा० ३२७। पक्षिणी। पिण्ड० १७३ कुम्भीनारकपचनस्थानम्। आव०६५१। कुक्कुड-कुर्कुटं-विद्यादिना दम्भप्रयोगलक्षणम्। वनस्पतिविशेषः। भग० ५११। कुम्भिकः व्यव० १६६ अ। कुर्कुटः-ताम्रचूडः। ज्ञाता० १। प्रश्न. नरकपालविशेषः। आव०६५१| कुक्कुडप्रायः ओघ०५६। चतरिन्द्रियजीवविशेषः। कुउब-कुतपं-चर्ममयं घृतभरणभाजनम्। पिण्ड० १५४१ प्रज्ञा० ४२। कक्कटः-लोमपक्षिविशेषः। जीवा० ४११ कुऊहलं-कुतूहलं-इन्द्रजालाद्यवलोकनगोचरः। उत्त० कुक्कटाः चतुरिन्द्रियजन्तुविशेषः। जीवा० ३२॥ १५१| कुक्कुडगो-कुक्कुटः। आव० ४२८१ कुऊहल्ले-कुतूहलः-औत्सुक्यः। सूर्य० ५। कुक्कुडजाइयं-कुक्कटजातिकं, अनेन पक्षिजातिरुद्दिष्टा। कुकुम्मा-मत्स्यबन्धवागरिकादयः। बृह. ५१ अ। आचा० ३४० कुकर्माणः-मात्स्यिकादयः। ओघ०७५। | कुक्कुडपोअ-कुक्कटपोतः-कुक्कटचेल्लकः। दशवै. मुनि दीपरत्नसागरजी रचित [59] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200