Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
(Type text] आगम-सागर-कोषः (भागः-२)
[Type text] कुलधम्मे- कुलधर्मः-उग्रादिकुलाचारः। कुलं-चान्द्रादिक- | कुलिंगे- द्वीन्द्रियादिः। ओघ० २२० माहतानां गच्छसमूहात्मकं तस्य धर्मः-सामाचारी। | कुलिअ-कुलिकं, लघुतरं काष्ठं तृणादिच्छेदार्थ यत्क्षेत्रे स्था० ५१५
वाह्यते तत्, मरुमण्डलादिप्रसिद्धम्। अनुयो०४८। कुलपव्वए- कुलपर्वतः हिमाचलादि। जम्बू० ४११। क्षेत्रस्यास्थ्यादिश-ल्योद्धरणे साधनविशेषः। आव. ५५४। कुलपव्वया-क्षेत्रमर्यादाकारित्वेन कलकल्पाः पर्वताः- कुलिकं, क्षेत्रविदारणं कृषिसाधनम्। दशवै०४० कुलपर्वताः, कुलानि हि लोकानां मर्यादानिबन्धनानि कुलिज्ज- कुलसमवायं। निशी. २९१ अ। भवन्ति इतीह तैरूपमा कृता। सम०६६)
कुलिय-कुलिकं-कडणकृतं कुड्यम्। सूत्र० ५८१ कुलपुत्तओ- शय्यातरः। बृह० ३१० अ। कुलपुत्रकः। आव० हलप्रकारः। प्रश्न० ८1 अलविशेषः। प्रश्न० २४॥ कुंडं। ८१६|
निशी० ८४ अ। कुलिकम्। आचा० ३३ कुलपुत्तगो- कुलपुत्रकः। आ० ४२२॥
कुलिया- कुड्यम्। बृह. १५९ अ। कुलपुत्तय-कुलपुत्रकः। उत्त० ५०|
कुलीकोस-कुटीक्रोशः-पक्षिविशेषः। प्रश्न० ८। कुलमसी- कुलमषी-कुलमालिन्यहेतुः,
कुलोवकुला-कुलोपकुलानि। सूर्य १११। तृतीयाधर्मद्वारस्य त्रयोविंशतितमं नाम। प्रश्न० ४३ कुल्माषा-उडदा, राजमाषा वा। बृह. २६७ आ। कुलरोग-कुलरोगः-कुलजन्यरोगः। भग० १९७। कुल्लग-नितम्बः। निशी० ६२ अ। कोल्लाकसन्निवेशः। कुलल- गृधं, शकुनिका वा। उत्त०४१० पक्षिविशेषः।। आव० १७१। प्रश्न. ८ कररः-मार्जारनामा पक्षिविशेषः। उत्त० ५११। | कुल्लूरिकापण-खाद्यकापणः। आव० २७५ मार्जारः। दशवै० २३७ मज्जारो। दशवै० १२६। कुवणउ-लउडगो। निशी० १३३ आ। कुलवे- कुडवः। भग० ३१३। कुलशिकाचतुर्थांशरूपो धान्य- | कुवणओ-लगुडः। बृह० ६८ अ। मानः। बृह. २३६ ॥
कुवणय-लगुडः। बृह० १५३ अ। कुलसरिसं- श्रीमदवणिजां रत्नवाणिज्यमिव। ज्ञाता० कुवलय-नीलोत्पलं पद्मम्। प्रश्न० ८४| कुवलयं तदेव २०५४
नीलम्। जम्बू. १९५५ कुला- कुलानि, नक्षत्राणि। सूर्य. १११। कुला-कुलानि- | कुवलयनं- वस्त्रादिमयं कुवलयनम्। व्यव० २७८ आ। गहाण्यामिषान्वेषणार्थिनो नित्यं येऽटन्ति ते, मार्जाराः। कुविंदवल्ली- वल्लीविशेषः। प्रज्ञा० ३२। सूत्र० ८००
कुविंदाः- तन्तुवायाः। प्रज्ञा० ५८१ कुलाण-मृद्भावनं। निशी. १०९ अ। भाजनानि। नि कविए-कपितः-प्रवद्धकोपोदयः। भग० ३२२। ज्ञाता०६८ ३४४ आ। असोगस्स पत्तो। निशी. २४३।
जम्बू० २०२। कुलाणुरूवं- कुलोचितम्। ज्ञाता० २०५।
कुवितसाला-कुपितशाला-तूल्यादिगृहोपस्करशाला। कुलारिया- कुलार्याः। प्रज्ञा० ५६।
प्रश्न० १२७ कुलालचक्र- दृष्टान्तविशेषः। प्रज्ञा० ११|
कुवितो-कुविओ। निशी० २८६अ। कुलालया-कुलानि-क्षत्रियादिगृहाणि तानि नित्यं पिण्ड- | कुविय-कुप्यं-विविधं गृहोपस्कारात्मकम्। उत्त० ३६२। पातान्वेषिणां परतर्कुकाणामालयो येषां ते कुलालयाः, कुप्यः- गृहोपस्करः स्थालकच्चोलकादि। उपा० ८ निन्यजीविकोपगताः। सूत्र० ४००
गृहोपस्करः। प्रश्न. ९ कुलिंग-पिपीलिकादि। भग० ७५४| कुलिङ्ग-तापसादि- आसनशयनभण्डककरोटकलोहा-युपस्करजातम्। लिङ्गम्। आव० १३४। त्रीन्द्रियादि मर्दितः। ओघ० १६७। आव०८२६। कुपितः-जातकोपोदयः। भग. १६७ कलिंगच्छाए-पिपीलिकासदृशः। भग०७५४
कुपितम्-घटितम्। दशकं. ११५५ कुलिंगाले-कुलस्य-स्वगोत्रस्याङ्गार इवाङ्गारो | कुवियपमाणाइक्कमे-कुप्यप्रमाणातिक्रमः। आव० ८२५१ दूषकत्वातुप-तापकत्वाद्वेति। स्था० ९८४|
| कुवेणी-कुवेणी रूढिगम्याम। प्रश्न. ४८५
मुनि दीपरत्नसागरजी रचित
[65]
"आगम-सागर-कोषः" [२]

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200