________________
(Type text] आगम-सागर-कोषः (भागः-२)
[Type text] कुलधम्मे- कुलधर्मः-उग्रादिकुलाचारः। कुलं-चान्द्रादिक- | कुलिंगे- द्वीन्द्रियादिः। ओघ० २२० माहतानां गच्छसमूहात्मकं तस्य धर्मः-सामाचारी। | कुलिअ-कुलिकं, लघुतरं काष्ठं तृणादिच्छेदार्थ यत्क्षेत्रे स्था० ५१५
वाह्यते तत्, मरुमण्डलादिप्रसिद्धम्। अनुयो०४८। कुलपव्वए- कुलपर्वतः हिमाचलादि। जम्बू० ४११। क्षेत्रस्यास्थ्यादिश-ल्योद्धरणे साधनविशेषः। आव. ५५४। कुलपव्वया-क्षेत्रमर्यादाकारित्वेन कलकल्पाः पर्वताः- कुलिकं, क्षेत्रविदारणं कृषिसाधनम्। दशवै०४० कुलपर्वताः, कुलानि हि लोकानां मर्यादानिबन्धनानि कुलिज्ज- कुलसमवायं। निशी. २९१ अ। भवन्ति इतीह तैरूपमा कृता। सम०६६)
कुलिय-कुलिकं-कडणकृतं कुड्यम्। सूत्र० ५८१ कुलपुत्तओ- शय्यातरः। बृह० ३१० अ। कुलपुत्रकः। आव० हलप्रकारः। प्रश्न० ८1 अलविशेषः। प्रश्न० २४॥ कुंडं। ८१६|
निशी० ८४ अ। कुलिकम्। आचा० ३३ कुलपुत्तगो- कुलपुत्रकः। आ० ४२२॥
कुलिया- कुड्यम्। बृह. १५९ अ। कुलपुत्तय-कुलपुत्रकः। उत्त० ५०|
कुलीकोस-कुटीक्रोशः-पक्षिविशेषः। प्रश्न० ८। कुलमसी- कुलमषी-कुलमालिन्यहेतुः,
कुलोवकुला-कुलोपकुलानि। सूर्य १११। तृतीयाधर्मद्वारस्य त्रयोविंशतितमं नाम। प्रश्न० ४३ कुल्माषा-उडदा, राजमाषा वा। बृह. २६७ आ। कुलरोग-कुलरोगः-कुलजन्यरोगः। भग० १९७। कुल्लग-नितम्बः। निशी० ६२ अ। कोल्लाकसन्निवेशः। कुलल- गृधं, शकुनिका वा। उत्त०४१० पक्षिविशेषः।। आव० १७१। प्रश्न. ८ कररः-मार्जारनामा पक्षिविशेषः। उत्त० ५११। | कुल्लूरिकापण-खाद्यकापणः। आव० २७५ मार्जारः। दशवै० २३७ मज्जारो। दशवै० १२६। कुवणउ-लउडगो। निशी० १३३ आ। कुलवे- कुडवः। भग० ३१३। कुलशिकाचतुर्थांशरूपो धान्य- | कुवणओ-लगुडः। बृह० ६८ अ। मानः। बृह. २३६ ॥
कुवणय-लगुडः। बृह० १५३ अ। कुलसरिसं- श्रीमदवणिजां रत्नवाणिज्यमिव। ज्ञाता० कुवलय-नीलोत्पलं पद्मम्। प्रश्न० ८४| कुवलयं तदेव २०५४
नीलम्। जम्बू. १९५५ कुला- कुलानि, नक्षत्राणि। सूर्य. १११। कुला-कुलानि- | कुवलयनं- वस्त्रादिमयं कुवलयनम्। व्यव० २७८ आ। गहाण्यामिषान्वेषणार्थिनो नित्यं येऽटन्ति ते, मार्जाराः। कुविंदवल्ली- वल्लीविशेषः। प्रज्ञा० ३२। सूत्र० ८००
कुविंदाः- तन्तुवायाः। प्रज्ञा० ५८१ कुलाण-मृद्भावनं। निशी. १०९ अ। भाजनानि। नि कविए-कपितः-प्रवद्धकोपोदयः। भग० ३२२। ज्ञाता०६८ ३४४ आ। असोगस्स पत्तो। निशी. २४३।
जम्बू० २०२। कुलाणुरूवं- कुलोचितम्। ज्ञाता० २०५।
कुवितसाला-कुपितशाला-तूल्यादिगृहोपस्करशाला। कुलारिया- कुलार्याः। प्रज्ञा० ५६।
प्रश्न० १२७ कुलालचक्र- दृष्टान्तविशेषः। प्रज्ञा० ११|
कुवितो-कुविओ। निशी० २८६अ। कुलालया-कुलानि-क्षत्रियादिगृहाणि तानि नित्यं पिण्ड- | कुविय-कुप्यं-विविधं गृहोपस्कारात्मकम्। उत्त० ३६२। पातान्वेषिणां परतर्कुकाणामालयो येषां ते कुलालयाः, कुप्यः- गृहोपस्करः स्थालकच्चोलकादि। उपा० ८ निन्यजीविकोपगताः। सूत्र० ४००
गृहोपस्करः। प्रश्न. ९ कुलिंग-पिपीलिकादि। भग० ७५४| कुलिङ्ग-तापसादि- आसनशयनभण्डककरोटकलोहा-युपस्करजातम्। लिङ्गम्। आव० १३४। त्रीन्द्रियादि मर्दितः। ओघ० १६७। आव०८२६। कुपितः-जातकोपोदयः। भग. १६७ कलिंगच्छाए-पिपीलिकासदृशः। भग०७५४
कुपितम्-घटितम्। दशकं. ११५५ कुलिंगाले-कुलस्य-स्वगोत्रस्याङ्गार इवाङ्गारो | कुवियपमाणाइक्कमे-कुप्यप्रमाणातिक्रमः। आव० ८२५१ दूषकत्वातुप-तापकत्वाद्वेति। स्था० ९८४|
| कुवेणी-कुवेणी रूढिगम्याम। प्रश्न. ४८५
मुनि दीपरत्नसागरजी रचित
[65]
"आगम-सागर-कोषः" [२]