________________
आगम- सागर- कोषः (भाग - २)
[Type text]
कुव्व- कुर्व-इत्यागमप्रसिद्धो । व्यव० १०७ आ । कुव्वकारिया- गुच्छविशेषः । प्रज्ञा० ३२ कुव्वासह- सुभरो। नि० ३३२आ । कुशः- तृणविशेषः । जीवा० २६| प्रज्ञा० ३०| कुशलानुष्ठानं - ब्रह्मचर्यम् । सम० ९६ । कुशवच्चकम् - दुर्बलालम्बनः । आव० ५३४| कुशाग्रीयया - शेमुष्या । आचा० ११९ । कुशूल - कोष्ठम् । बृह० १६८ आ । कुष्माण्डी- विद्याविशेषः । आव० ४११ । कुसं- द्रुमगणविशेषः । जीवा० १४५| कुसंतो- कुशान्तः-दर्भपर्यन्तः । जीवा० २१० | कुस - दर्भानेव निर्मूलान् । निर० २६| मूलभूतः । ज्ञाता० ११४। कुशः-छिन्नमूलो दर्भः। भग० २९०| निर्मूलः। विपा० ७२ दर्भः । ज्ञाता० ७९ । औप० ९। भग० २७८ जम्बू० ९८\ प्रश्न० १२८। दर्भसदृशस्तृणविशेषः । उत्त०
३३४|
कुसग्गं- कुशाग्रं, कुशाग्रपुरम्, अपरनाम प्रसेनजिद् राजधानी । आव ० ६७०
कुसग्गजलबिन्दुसन्निहे- कुशाग्रजलबिन्दुसंन्निभः ।
उत्त० ३२९|
कुसट्टा - जनपदविशेषः । प्रज्ञा० ५५ ।
कुसणं- द्विदलम् । आव० ८४४ | कुशनं सूपः, व्यञ्जनं वा । उत्त॰ १६०। मुद्गदाल्यादि तदुदकं वा । बृह० २४६ आ कुसिणं-व्यञ्जनम्। आव० ३१४, ८५६ । कुसणातिओ - कुसणादिकः भिश्रितः । आव० ८५७ कुसत्तो - कुसत्त्वः- तुच्छघृतिबलः । बृह० २४१ आ । कुसथंवो– कुशस्तम्बः-कुशसमूहः । आव० ६७१। कुसपडिमा - कुशपडिमा । आव० ६३०, ६३५ कुसुमघरगं- कुसुमगृहकं-कुसुमप्रकरोपचितं गृहकम्। जीवा० २००१
कुसमयमोहमोहमइमोहियाणं- कुत्सितः समयःसिद्धान्तो येषां ते कुसमयाः कुतीर्थिकास्तेषां मोहःपदार्थेष्वयथावबोधः कुसमयमोहस्तस्माद्यो मोहःश्रोतृमनोमूढता तेन मतिर्मोहि-ता- मूढतां नीता येषां ते कुसमयमोहमोहमतिमोहिताः । सम० ११०| कुसल - कुशलं मिलितानां चौराणां सुखदुःखादितवार्तां प्रश्नः। प्रश्र्न० ५८। कुशलः- आश्रवादीनां
मुनि दीपरत्नसागरजी रचित
[Type text]
हेयोपादेयतास्वरूपवेदी । भग० १३५ | पंडितो। निशी. १४६ आ। कुशलः-सम्यक्क्रियापरिज्ञानवान्। जीवा० १२२| जम्बू० ३८८| आलोचितकारी। भग० ६३१| गीतार्थः। आचा० ४३०। कुशलः-सम्बाधनाकर्मणि साधुः । औप॰ ६५| कर्म्मक्षपण-समर्थः, प्रधानो वा । निशी० २५ आ। कुशलः-विधिज्ञः। अवाप्तज्ञानदर्शनचारित्रो मिथ्यात्वद्वादशकषायोप-शमसद्भावात्। आचा० १४७ क्षीणघातिकर्मांशो विवि-क्षितः । आचा० १४७ आलोचितकारी। अनुयो० १७७| श्रीवर्द्धमानस्वामी। आचा॰ २१६। कुशाः द्रव्यतो दर्भादयो भावतः कर्माणि तान् कर्मरूपान् कुशान् लुनन्ति-समूलानुत्पाटयन्तीति तीर्थंकराः । बृह० १९३ अ । स्ववितर्काच्चिकित्सादिप्रवीणाः । ज्ञाता० १८० | तीर्थकृत्।
आचा० २११|
| कुसलत्तणं- कुशलत्वं सम्यग्ज्ञानम्। आव० ३४६। प्रावीण्यरूपम् । उत्त० १४३ |
कुसलदिट्ठ - कुशलदृष्टं तीर्थकरोपलब्धम् । दशवै० १०६ | कुसलाणुबंधि- मोक्षानुकूलम् । चतु० ३। कुसलोदंत - कुशलवार्ता। ज्ञाता० १४९| | कुसल्लियं– कुशल्यितं
अन्तः प्रविष्टतोमरादिशल्यशरीरमिव सञ्जातदुष्टशल्यम्। प्रश्न० १३४ | कुसवरो - कुशवरः- अपान्तरालद्वीपः । जीवा० ३६८ कुसा - स्थावरजीवविशेषः । सूत्र० ३०७ । कुसिणं- दधिदुग्धादि । ओघ० १६३ ।
कुसिया - कुसिताः मोचयितुमसमर्थाः । व्यव० १५९ अ कुसी - कुशी | आव० ३९७
कुसीमूलियं - कुशीमूलिका । आव०८२६। कुसील - कुशीलः - निग्र्थस्य तृतीयो भेदः । व्यव० ४०२ अ। निर्ग्रन्थस्य तृतीयभेदः। कुत्सितं शीलं-चरणमस्येति कुशीलः । भग० ८९०| कुशीलः- परतीर्थकः, पार्श्वस्थादिर्वा स्वयूथ्या अशीलगृहस्थः । सूत्र० १५३ । कुत्सितशीलः कुशीलः-कालविनयादिभेदभिन्नानां ज्ञानदर्शनचारित्राचाराणां विराधक इत्यर्थः । ज्ञाता० ११३। कुत्सितं शीलमस्येति कुशीलः। आव० ५१७। कुशीलः | निशी० १६८ अ । कुशीलः-असंविग्नः । ओघ०
१२० |
[66]
“आगम-सागर-कोषः " [२]