________________
[Type text]
आगम- सागर - कोषः (भाग:-२ )
उक्तव्यतिरिक्तसामान्यकल्पितफलदायित्वेन कल्पना
कल्पस्तत्प्रधाना वृक्षाः । स्था० ३९९ । कप्परुक्खग– चैत्यवृक्षः । स्था० १४५ । कप्पडिंसियाओ - उपाङ्गानां पञ्चमवर्गे द्वितीयम् । निर० ३ | कप्पविमाणोववत्तिआकल्पेषु देवलोकेषु, न तु ज्योतिश्चारे, विमानानि, देवावासविशेषाः, अथवा कल्पाश्च सौधर्मादयो विमानानि च तदुपरिवर्तिग्रैवेयकादीनि कल्पविमानानि तेषु उपपत्तिः- उपपातो - जन्म यस्याः सकाशात् सा कल्पविमा-नोपपत्तिका स्था० ९८१
कप्पा- कल्पा । कल्पनीया । प्रश्न० ५१|
कप्पागं- दण्डम् । आव० ७०० कल्पार्क-सूत्रतोऽर्थतश्च
प्राप्तं भिक्षुम्। व्यव० ५९ आ
कप्पातीत- जिनकल्पस्थविरकल्पाभ्यामन्यत्र ।
मुनि दीपरत्नसागरजी रचित
कल्पाकल्पम् । नन्दी० २०४
कप्पिओ- कल्पितः। विपा० ३८ कल्पितो-भेदवान्। कल्पिकः- उचितः । विपा० ४७| कल्पितः वस्त्रवत्। खण्डितः । उत्त० ४६० | कल्पितः कल्पनीभिर्वस्त्रवखण्डितः। उत्त० ४६०१
कप्पिते-कल्पिकं
[Type text]
तीर्थकरः । भग० ८९४ |
कप्पायं- कल्पः- उचितो य आयः - प्रजातो द्रव्यलाभः स कल्पायः। विपा० ५७। कल्पाकः- शिरोजबन्धकल्पज्ञः । औप० ७०%
कप्पासहिमिंजिया कर्पासास्थिमिञ्जिकात्रीन्द्रियजन्तुविशेषः । जीवा० ३२
७०२
कप्पासिअ - त्रीन्द्रियजीवविशेषः । उत्त० ६९५ | कप्पासिए - कार्पासिकः । अनुयो० १४९१
कप्पासिया - कर्मार्यभेदविशेषः । प्रज्ञा० ५६ |
कप्पोववण्णे कल्पेषु सौधर्मादिषु उपपन्नः जीवा० ३४६ ॥ कप्पोववन्नगा - सौधर्मादिदेवलोकोत्पन्नाः । स्था० ५७ । कप्पोववन्ने- कल्पेषु - सौधर्मादिषु उपपन्नः कल्पोपपन्नः | सूर्य० २८१
|
कप्पासो - पोंडा वमणी तस्स फलं पम्हा कच्चणिज्जा सणो वणस्सति जाती, तस्स वग्गो कप्पणिज्जो कप्पासो भण्णति । एला लाडाणं गड्डरा भण्णंति तस्स रोमा कच्चणिज्जा कप्पासो भण्णति । निशी. १९१ आ कप्पिअ- कल्प्यम् । आव० ११५ | कल्पितं स्वबुद्धिकल्पना-शिल्पनिर्मितम् । दश ३४॥ कल्पितःयथास्थानं विन्यस्तः । जम्बू० १८९| कल्पिकं, एषणीयम्। दशवै॰ १६८। कल्पिकः-सूत्रादिवादशविधः । बृह० ६२आ ।
कबंध- कबन्धं- शिरोरहितकडेवरम्। प्रश्नः ५०| कब्बड - क्षुल्लप्राकारवेष्टितं कर्बटम् । प्रज्ञा० ४८० आचा २८५ | राज० ११४| जीवा० ४०, २७९ । कुनगरम् । भग ३६ प्रश्र्न० ६९, ३९, ४२१ सूत्र- ३०९ स्था० २९४ अनुयो० १४२२ औफ ७४ निशी० २२९ अ कुनगरं, जत्थ जलथलसमुब्भवविचित्तभंडविणियोगो णत्थि । दश १५७। कर्बटं–पांशुप्राकारनिबद्धं क्षुल्लकप्राकारवेष्टितम्। व्यव० १६८ अ दशकै १६३] कर्बटानि क्षुल्लकप्राकारवेष्टितानि अभितः पर्वतावृतानि वा जम्बू. १२१ कर्बट :- महाक्षुद्रसन्निवेशः। दशवै० २७५॥ कब्बडए - अष्टाशीत्यां षोडशमहाग्रहः । स्थापन
।
कप्पिआ कल्पिका याः सौधर्म्मादिकल्पगतवक्तव्यतागोचरा ग्रन्थपद्धतयस्ताः कल्पिकाः । नन्दी० २०७
कप्पिआकप्पिअं- कल्पाकल्पप्रतिपदिकमध्ययनं
[23]
कल्पनीयमुचितमभिग्रहविशेषाद्भक्तादि स्था० २९८८ कप्पियं- कल्पितं - इष्टं, रचितं वा । औप० ५९ | कप्पिया- कल्पिता-व्यथस्थिताः । आचा० ३०५ | कप्पियारं-कल्पिकं । बृह• २०७ आ । कल्पितारं मार्गदर्शकः । बृह० १२१ आ
कप्पूरं तंबोलपत्तसहिया खायइ निशी. ६० अ कर्पूर:
घनसारः । प्रश्न० १६२ |
कप्पूरपुड- गन्धद्रव्यः । ज्ञाता० २३२ |
कप्पेऊणं- कल्पयित्वा प्रक्षाल्य ओघ० २२२ कप्पेति- कल्पयति-छिन्दति । आव० १२३ | कप्पमाणे- कल्पयन्–कुर्वाणः । ज्ञाता० २३८ कप्पोवगा - कल्प्यन्ते
इन्द्रसामानिकत्रायस्त्रिंशादिदशप्र - कारत्वेन देवा एतेष्विति कल्पाः देवलोकास्तानुपगच्छन्ति उत्पत्तिविषयतया प्राप्नुवन्तीति कल्पोपगाः । उत्तः
-
"आगम- सागर- कोषः " [२]