________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
कब्बडमारी-मारीविशेषः। भग० १९७
कमती-क्रमते-घटते। सम० १३९। कब्बरूवं-नगरविशेषः। भग. १९३।
कमभिण्णं-क्रमभिन्नं, यत्र यथासङ्ख्यमनुदेशो न कब्बडाति-कुनगराणि। स्था०८६)
क्रियते। सूत्रस्य द्वात्रिंशद्दोषे त्रयोदशः। आव० ३७५। कब्बडिया-अत्ताणा। निशी० ११ अ।
कमभिन्न-क्रमभिन्नं-यत्र क्रमो नाराध्यते। सूत्रस्य कब्बड्ढ- बालकः। गच्छा०
द्वात्रिंशद्दोषे त्रयोदशः। अन्यो० २६२ क्रमेण हि कब्बालभयते-कब्बाडमृतकः-क्षितिश्वानक ओडादिः, तिविहमित्येतन्न करोम्या-दिना विवृत्य यस्य स्वं कार्प्यते द्विहस्ता त्रिहस्ता वा त्वया भूमिः ततस्त्रिविधेनेति विवरणीयं भवतीति, अस्य च खनितव्यै-तावत्ते धनं दास्यामीत्येवं नियम्येति। स्था० | क्रमभिन्नस्यानुयोगोऽयं यथाक्रमविवरणे हि २०३।
यथासङ्ख्यदोषः स्यादिति तत्परिहारार्थं क्रमभेदः। स्था. कब्बुरए- कर्बुरकः-अष्टाशीत्यां महाग्रहे षोडशः। जम्बू. ५३४१
कमल- नागपुरनगरे गृहपतिविशेषः। ज्ञाता० २५२। कभल्लं- कपालं, घटादिकर्परम्। अनुत्त० ५। कपालम्। हरिण-विशेषः। भग० १२७। राज० १४४। औप० २६। उपा०२११
रविबो-ध्यम्। जम्बू. ११५। सूर्यबोध्यम्। ज्ञाता० १६८१ कम-अवतारं। निशी. १०३ अ।
कमला-राजधान्यां
कमलावतंसकभवने कमंडलु-भाजनविशेषः। निशी० ३४७ आ।
सिंहासनविशेषः। ज्ञाता०२५२। प्रश्न. ८४ कम-भगवत्यां त्रयोदशशतेऽष्टमोद्देशकः
कमलदलो- शूलिहतश्चौरो नमस्काराद्यक्षः। भक्त। कर्मप्रकृतिप्ररूपणा-र्थकः। भग० ५९६। क्रम लङ्घय। कमलप्पभा-कालस्य द्वितीयाऽग्रमहिषी। स्था० २०४। प्रश्न. २०| क्रमः-यतिवि-हित आचारः। उत्त०५०५। भग० ५०४॥ धर्मकथायाः पञ्चमवर्गस्य क्रमपरं तु द्रव्यादिचतुर्द्धा। आचा० ४१५। पाकस्य
द्वितीयमध्ययनम्। ज्ञाता०२५२ पेयादिपरिपाट्या प्रदानं क्रमः। आव० ८३७। क्रमः। कमलसिरी-महाबलस्य राज्ञी। ज्ञाता० १२१। कमलगृहआचा०४१५१
पतेर्भार्या। ज्ञाता०२५२ कमइ-कामति-घटते। पिण्ड०७९|
कमलवडेंसए-कमलाराजधान्यां भवनम्। ज्ञाता० २४२। कमजोग- क्रमयोगः परिपाटीव्यापारः। दशवै. १६३। | कमला- कालस्य प्रथमाऽग्रमहिषी। भग० ५०४। स्था० कमढं-खरंटो उ जो मलो तं कमढं भण्णति। निशी. १९० २०४॥ धर्मकथायाः पञ्चमवर्गस्य प्रथममध्ययनम्। आ। कमढं-पात्रविशेषः। व्यव. २१८ आ।
ज्ञाता० २५२। कमलकमलश्रियोः दारिका। ज्ञाता० २५२। कमढगं-कमढकं-पात्रविशेषः। व्यव. ३२४ आ। कमलामेलं- कमलामेलं, कमलीपीडं वा। जम्बू. २३४| साधुजनप्रसिद्धं भाजनम्। निशी० ६१ अ। करोडगागारं। | कमलामेला-द्वारिकायामन्यस्य राज्ञः दुहिता। आव. निशी० ७१ आ। उड्डाहपच्छायणं। निशी० १११ आ। । ९४। दवारिकायां दारिका। बृह. ३० अ। सबाह्याभ्यन्तरं शुक्ललेपं कांस्य करोटकाकारं कमलावई-कमलावती, इषकारनपतिमहादेवी। उत्त. भाजनम्। बृह. २९० अ। कमढकं-आर्यि-कापात्रम्। ३९५ ओघ. २०९। पात्रम्। ओघ०४४, ८२।
कमसो-क्रमतः। उत्त०७ कमढयं-अट्ठगमयं कंसभायणसंठाणसंठियं। निशी. १७९ कमा-धरणस्य प्रथमाग्रमहिषी। ज्ञाता० २५१।
कमिज्जणा-मुंडनादि। निशी. १३७ आ। कमणिया-क्रमणिका-उपानहः। तलिका। बृह. १०१ । कमेति-क्रमते-उत्सहते। बृह. १६४ आ। कमणी-पादप्रमाणं चर्म। बृह. २२२ आ।
कम्बा- लता। प्रश्न. १६४। कमणीउ-उपानहौ। निशी. १३७ अ।
कम्मंता-कर्याणि। कर्मकराः। उत्त. २६३ कमणीओ-उपानहौ। निशी. १८ अ।
कम्मंसि-सत्कर्माणि। उत्त० ५९७, १८८1
आ।
मुनि दीपरत्नसागरजी रचित
[24]
"आगम-सागर-कोषः" [२]