Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
कावा.
उत्त०६९० महाकायः। सूत्र० २७७ कायः-राशिः। कायस्थितिः। सामान्यरूपेण विशेषरूपेण वा प्रदेशराशिः। भग० १४८ निजदेहः। आव० ५४७ कापोती, पर्यायेणादिष्टस्य जीवस्य यदव्यवच्छेदेन भवनं सा। यया स्कन्धारूढया पुरुषाः। पानीयं वहन्ति। पिण्ड० ३६। प्रज्ञा० ३७५ चीयत इति कायः निकाय इति। उत्त. १८२१ कागः, कायठिई-कायस्थितिः-काय इति पृथिवीकायस्तस्मिन् काकविद्या। आव० ३१८ कायिकाभूमि गृहस्थसंबद्धां स्थितिः ततोऽनुवर्तनेनावस्थानम्। उत्त०६९०| आचा. पश्यति। ओघ. ५६। निकायः, पृथिव्यादिसामान्यरूपः। ८८ कायकालः। स्था० ३| कायस्थितिः-प्रज्ञापनायास्था०६७। औदारिकादिः शरीरः पृथिव्यादिषट्
मष्टादशं पदम्। भग० ३५७ प्रज्ञा०६। जीवा० १४१| कायान्यतरो वा। भग० ३४७ वंसो। दशवे. १३१| कायणुवाए-जहा दगतीरे असंघसंवातिमेसु कायणुवाए। द्विपदादीनां प्रतिरूपम्। बृह० ६८ आ।
निशी. १४८ आ। कायकालः-कायस्थितिः। स्था० ३।
कायतिगिच्छा-कायस्य-ज्वरादिरोगग्रस्तस्य चिकित्सा कायकिलेसो-कायक्लेशः-बाह्यतपो विशेषः।
प्रतिपादकं तन्त्रं कायचिकित्सा। स्था०४२७ वीरासनादिभे-दरूपः। दशवै० २९।
कायदुक्कड-कायदुष्कृतः-आसन्नगमनादिनिमित्ता। बाह्यतपःपञ्चमभेदः। भग० ९२१|
आव०५४८1 कायकोक्कुईया-कायकौकुच्यम्, यत्स्वयमहसन्नेव | कायदुप्पणिहाणे-कायदुष्प्रणिधानम्5नयन-वदनादि तथा करोति यथाऽन्यो हसति। उत्त० कृतसामायिकस्या-प्रत्युपेक्षितादिभूतलादौ ७०९।
करचरणादीनां देहावयवानामनि-भृतस्थापनम्। आव. कायकोडिया-काचो-भारोद्वहनं तस्य कोटी-भागः
८३४॥ काचकोटी तथा ये चरन्ति काचकोटिकाः। ज्ञाता० १५२। कायपरित्तो-कायपरीत्तः प्रत्येकशरीरी। जीवा० ४४६। कायकं-काचकं-कचकवृक्षफलम्। आव० ५३०
कायपरीते-कायपरीतः यः प्रत्येकशरीरी स। प्रज्ञा० ३९४| कायगुत्ती
प्रत्येकशरीरी। प्रज्ञा० १३९। गमणागमणपचलणादाणण्णसणप्फंदणादिकिरिया- कायबलिआ-कायबलिकाः क्षुधादिपरीषहेष्वग्लानीभवणगोवणं कायगत्ती। निशी०१७ अ।
त्कायाः। औप० २८१ कायगो-क्रायकः। आव. ९७|
कायबलिय-कायबलिकाः परीषहापीडितशरीरः। प्रश्न कायजोग-काययोगः-औदारिकादिशरीरयुक्तस्यात्मनो | १०५ वीर्य परिणतिविशेषः। आव०६०६।
कायभव-काये-जनन्युदरमध्यव्यवस्थितनिजदेह एव कायछक्कं-ककायषट्कं कायानां पृथिव्यादीनां षट्कं। । यो भवः जन्म सः कायभवः। भग०१३३
सम्य-गनुपालनविषयतयाऽनगारगणाः। आव०६६० | कायभावो-काचभावः-काचधर्मः। आव. ५२१ कायटिई- कायो नाम जीवस्य विवक्षितः सामान्यरूपो | कायमओ-काचमयः। आव. ५५९। विशेषरूपो वा पर्यायविशेषस्तस्तिन् स्थितिः | कायमणिआ-काचमणि-कायः। आव०७६६| कायस्थितिः, यस्य वस्तुनो येन पर्यायेण | कायमणीय-काचमणिकः-कुत्सितः काचमणिः। आव. जीवत्वलक्षणेन पृथिवीकायादि-त्वलक्षणेन वाऽऽदिश्यते व्यवच्छेदेन यद्भवनं सा। जीवा० १४०
कायमाणं-कायमानम्। ओघ०४६। कायद्विति-काये-निकाये पृथिव्यादिसामान्यरूपेण काययोग-औदारिकादिशरीरय्क्तस्यात्मनो स्थितिः-कायस्थितिः असङ्ख्योत्सर्पिण्यादिका। वीर्यपरिणति-विशेषः। आव० ५८३। सप्ताष्टभवग्रहणरूपा। स्था०६६। काय इव कायः। तत्र कायरए-आजीविकोपासकः। भग. ३७० सामान्यरूपो निर्विशेषणो जीवत्वलक्षणः, विशेषरूपो कायरा-कातराः-परीषहोपसर्गोपनिपाते सति नैरयिकत्वादिलक्षणस्तस्य स्थितिः-अवस्थानं
विषयलोलुपा वा। आचा. १५३ चितावष्टम्भवर्जिताः।
|
५२११
मुनि दीपरत्नसागरजी रचित
[43]
"आगम-सागर-कोषः" [२]

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200