Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 45
________________ [Type text] २६७। कारवाहिया- करपीडिताः, नृपाभाव्यवाहिनो वा । औप ७३ कारं - राजदेयं द्रव्यं वहन्तीत्येवंशीलाः कारवाहिनस्त एव कारवाहिका, कारवाधिता वा । भग ४८१ । आगम-सागर- कोषः ( भाग : - २ ) काराग्रहम् - कारागारम् । उत्त० ५५५ कारापकः- करणं कारस्तं कारयति कारापयतीति णके च कारापकः । आव० २६० | कारियणिमित्तकरणं कारितनिमित्तकरणम्सम्यगर्थपद-मध्यापितमस्माकं विनयेन विशेषण वर्त्तितव्यं तदनुष्ठानं च कर्त्तव्यम् । दशकै० ३१॥ कारियनिमित्तकरणं सम्यक् शास्त्रपदमध्यापितस्य विशेषेण विनये वर्त्तनं तदार्थानुष्ठानम्। सम० ९५| कारियल्लई- वल्लीविशेषः । प्रज्ञा० ३२ | कारी- अपराधी आव० ३४९ | कार्त्तारः । अपराधिनः । आव० ६७२ अपराधिनी । दशकै० ९९| कारीषाग्निसमानः- फुम्फुकाग्निसमानः परिमलमदनदाहरूपः । जीवा० ६५| कारुइज्ज— कारुकः, कारुकजातिविशेषः । कस्टच्छिम्पका-दिषु भवा कारुकीया। प्रश्न. ३० कारुय - कारुकः-वरुटच्छिम्पकादिकः । प्रश्न० ३०| कारेल्लकं- वल्लीविशेषफलम्। अनुत्त० ६। कारोडिआ - कारोटिकाः, कापालिकाः, ताम्बूलस्थगीवाहका वा जम्बू• २६७ कापालिकाः । भग० ४८१| कारोडिय कारोटिकः। आव० १९१| कारोडिकः । कापालिकः । ताम्बूलस्थगिकावाहको वा औप ०७३। कार्तिक:- रोहितकेशचियभिन्नो मुनिः । संस्ता०| कलिंक श्रेष्ठी- शक्रस्य पूर्वभवः । भग० ३२२ ॥ कार्पटिकः- दीनकृपणः । दशवै० २६०१ पिण्ड १४० कार्मणं- लक्षणतः संवत्सरं कार्मणं, यस्य ऋतुसंवत्सरः सावनसंवत्सरश्चेति पर्यायौ । स्था० ३४५ कार्मणबन्धनाम- यदुदयात् कार्मणपुद्गलानां गृहीतानां गृह्यमाणानां च परस्परं सम्बन्धस्तत्कार्मणबन्धननाम । प्रजा० ४७० - कार्मणसङ्घातनाम - यदुदयवशात् कार्मणशरीररचनानुकारिसङ्घातरुपा (परिणतिः) मुनि दीपरत्नसागरजी रचित [Type text ) जायते तत् । प्रज्ञा० ४७० | कार्य नेम (देशी)। पिण्ड २८ कार्यकारणभाव:- न्यायविशेषः आचा० ९९| कार्यनिमित्तको विनयः- संग्रहमुपसंग्रहं वा मे करिष्यतीत्येवं बुद्ध्या यो विनयः क्रियते सः विनयस्य तृतीयो भेदः ॥ व्यव० २० आ कार्यव्यासङ्गात्– न्यायविशेषः । आचा० १०६ | कार्यानुपलब्ध्यनुमानम् - न्यायविशेषः । स्था० २६३ | कार्यानुमानम् न्यायविशेषः स्था० २६२। कार्षापण - माषः । प्रज्ञा० २५७ उत्त० २७६ । कालंजरवत्तिणी- कालञ्जरवर्तिनी [45] गङ्गामहानद्याविन्ध्यस्य चान्तरा अटवी । आव० ३४८ । कालंबवालुआ- कदंबवालुका-कदम्बवालुकानदीपुलिनम्। उत्त० ४५९ | काले- कालः- दक्षिणनिकायते प्रथमो व्यन्तरेन्द्रः । भग० १५७। तृतीयप्रथमप्रहरादिः । विपा. ६९। पिशाचेन्द्रः । जीवा॰ १७४| तमतमापृथिव्यां प्रथमो महानिरयः । प्रज्ञा० ८३ | सप्तमः परमधार्मिकः सूत्र० १२४ | आव० ६५० पञ्चदशसु परमाधार्मिकेषु सप्तमः । उत्त० ६९४ कालानुयोगः । गणितानुयोगश्चेत्यर्थः दशव ४ तृतीया पौरुषी । बृह० ६८] अधिकृतावसर्पिणीचतुर्थभागरूप । सूर्य । अष्टाशीत्यां महाग्रहे षट्पञ्चाशत्तमः । जम्बू 9391 कलन- कालः कलासमूहो वा आव० ४६५, ६९१ | श्रवा। स्वाध्याय-कालः । मरणम् । आव० २७५ | कोणिकबन्धुः । आव० ६८३, ६८४| कोणिकस्य दण्डनायकः । आव ०६८४ कालः- कलासमूहो वा कालः ॥ निशी० ५आ। स्थितिः प्रमाणं वा स्था० ७६। मरणं, मारणान्तिकसमुद्घातः । भग. ६५०] यः कण्डवादिषु पचति वर्णतः कालश्च स कालः । परमाधार्मिकसप्तमनाम । सम० २८ अष्टाशीत्यां महाग्रहे अष्टपञ्चाशत्तमः । स्था० ७९ । पिशाचेन्द्रः । स्था० ८५| ज्ञाता० २५२ | वेलम्बेन्द्रस्य लोकपालः । प्रभञ्जनस्य लोकपालः । प्रथमो वायुकुमारः । स्था० १९८ प्रथमस्य वडवामुखपातालकलशस्याधिष्ठाता देवः । जीवा० ३०६ | स्था० २२६ | नवमहानिधौ षष्ठनिधिः । स्था॰ ४४८। गणितानुयोगः । जम्बू० २ वर्तमानावसर्पिणीचतुर्थारक-विभागरूपः । जम्बू. १३) "आगम- सागर-कोषः " [२]

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200