________________
[Type text]
२६७।
कारवाहिया- करपीडिताः, नृपाभाव्यवाहिनो वा । औप ७३ कारं - राजदेयं द्रव्यं वहन्तीत्येवंशीलाः कारवाहिनस्त एव कारवाहिका, कारवाधिता वा । भग ४८१ ।
आगम-सागर- कोषः ( भाग : - २ )
काराग्रहम् - कारागारम् । उत्त० ५५५
कारापकः- करणं कारस्तं कारयति कारापयतीति णके च कारापकः । आव० २६० |
कारियणिमित्तकरणं कारितनिमित्तकरणम्सम्यगर्थपद-मध्यापितमस्माकं विनयेन विशेषण वर्त्तितव्यं तदनुष्ठानं च कर्त्तव्यम् । दशकै० ३१॥ कारियनिमित्तकरणं सम्यक् शास्त्रपदमध्यापितस्य विशेषेण विनये वर्त्तनं तदार्थानुष्ठानम्। सम० ९५| कारियल्लई- वल्लीविशेषः । प्रज्ञा० ३२ | कारी- अपराधी आव० ३४९ | कार्त्तारः । अपराधिनः । आव० ६७२ अपराधिनी । दशकै० ९९| कारीषाग्निसमानः- फुम्फुकाग्निसमानः परिमलमदनदाहरूपः । जीवा० ६५| कारुइज्ज— कारुकः, कारुकजातिविशेषः । कस्टच्छिम्पका-दिषु भवा कारुकीया। प्रश्न. ३० कारुय - कारुकः-वरुटच्छिम्पकादिकः । प्रश्न० ३०| कारेल्लकं- वल्लीविशेषफलम्। अनुत्त० ६। कारोडिआ - कारोटिकाः, कापालिकाः, ताम्बूलस्थगीवाहका वा जम्बू• २६७ कापालिकाः । भग० ४८१|
कारोडिय कारोटिकः। आव० १९१| कारोडिकः । कापालिकः । ताम्बूलस्थगिकावाहको वा औप ०७३। कार्तिक:- रोहितकेशचियभिन्नो मुनिः । संस्ता०| कलिंक श्रेष्ठी- शक्रस्य पूर्वभवः । भग० ३२२ ॥ कार्पटिकः- दीनकृपणः । दशवै० २६०१ पिण्ड १४० कार्मणं- लक्षणतः संवत्सरं कार्मणं, यस्य ऋतुसंवत्सरः सावनसंवत्सरश्चेति पर्यायौ । स्था० ३४५ कार्मणबन्धनाम- यदुदयात् कार्मणपुद्गलानां गृहीतानां गृह्यमाणानां च परस्परं
सम्बन्धस्तत्कार्मणबन्धननाम । प्रजा० ४७०
-
कार्मणसङ्घातनाम - यदुदयवशात् कार्मणशरीररचनानुकारिसङ्घातरुपा (परिणतिः)
मुनि दीपरत्नसागरजी रचित
[Type text )
जायते तत् । प्रज्ञा० ४७० |
कार्य नेम (देशी)। पिण्ड २८ कार्यकारणभाव:- न्यायविशेषः आचा० ९९|
कार्यनिमित्तको विनयः- संग्रहमुपसंग्रहं वा मे करिष्यतीत्येवं बुद्ध्या यो विनयः क्रियते सः विनयस्य तृतीयो भेदः ॥ व्यव० २० आ
कार्यव्यासङ्गात्– न्यायविशेषः । आचा० १०६ | कार्यानुपलब्ध्यनुमानम् - न्यायविशेषः । स्था० २६३ | कार्यानुमानम् न्यायविशेषः स्था० २६२। कार्षापण - माषः । प्रज्ञा० २५७ उत्त० २७६ । कालंजरवत्तिणी- कालञ्जरवर्तिनी
[45]
गङ्गामहानद्याविन्ध्यस्य चान्तरा अटवी । आव० ३४८ । कालंबवालुआ- कदंबवालुका-कदम्बवालुकानदीपुलिनम्।
उत्त० ४५९ |
काले- कालः- दक्षिणनिकायते प्रथमो व्यन्तरेन्द्रः । भग० १५७। तृतीयप्रथमप्रहरादिः । विपा. ६९। पिशाचेन्द्रः । जीवा॰ १७४| तमतमापृथिव्यां प्रथमो महानिरयः । प्रज्ञा० ८३ | सप्तमः परमधार्मिकः सूत्र० १२४ | आव० ६५० पञ्चदशसु परमाधार्मिकेषु सप्तमः । उत्त० ६९४ कालानुयोगः । गणितानुयोगश्चेत्यर्थः दशव ४ तृतीया पौरुषी । बृह० ६८] अधिकृतावसर्पिणीचतुर्थभागरूप । सूर्य । अष्टाशीत्यां महाग्रहे षट्पञ्चाशत्तमः । जम्बू 9391 कलन- कालः कलासमूहो वा आव० ४६५, ६९१ | श्रवा। स्वाध्याय-कालः । मरणम् । आव० २७५ | कोणिकबन्धुः । आव० ६८३, ६८४| कोणिकस्य दण्डनायकः । आव ०६८४ कालः- कलासमूहो वा कालः ॥ निशी० ५आ। स्थितिः प्रमाणं वा स्था० ७६। मरणं, मारणान्तिकसमुद्घातः । भग. ६५०] यः कण्डवादिषु पचति वर्णतः कालश्च स कालः । परमाधार्मिकसप्तमनाम । सम० २८ अष्टाशीत्यां महाग्रहे अष्टपञ्चाशत्तमः । स्था० ७९ । पिशाचेन्द्रः । स्था० ८५| ज्ञाता० २५२ | वेलम्बेन्द्रस्य लोकपालः । प्रभञ्जनस्य लोकपालः । प्रथमो वायुकुमारः । स्था० १९८ प्रथमस्य वडवामुखपातालकलशस्याधिष्ठाता देवः । जीवा० ३०६ | स्था० २२६ | नवमहानिधौ षष्ठनिधिः । स्था॰ ४४८। गणितानुयोगः । जम्बू० २ वर्तमानावसर्पिणीचतुर्थारक-विभागरूपः । जम्बू. १३)
"आगम- सागर-कोषः " [२]