________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]]
ज्ञाता०५२
बाह्यकारणम्। प्रज्ञा० २२३। करोतीति कारणं-परोक्षार्थकायरिए-वरुणस्य पुत्रस्थानीयो देवः। भग. १९९। निर्णयनिमित्तमुत्प-त्तिमात्रम्। स्था० ४९२ कारणंकायरिया-कातरिका-माया। सूत्र. १७|
ज्ञाना-दिव्यतिरिक्तं कारणमाश्रित्य वन्दते तत कायवरो-काचवरः-प्रधानकाचः। प्रश्न. १५३
कृतिकर्मणि पञ्चदशो दोषः। आव० ५४४। इष्टार्थानां कायविसए-कायाणि-कायविसए। निशी० २५४ आ। हेतुः-कृषि पशुपोषण-वाणिज्यादिः। भग० ७३९) कायसंकिलेसे-कायमाश्रित्व सङ्क्लेशः-असमाधिः काय कारणः-हेतुः। प्रज्ञा० १८० सङ्क्लेशः। स्था० ४८९
कारणजाए- कारणजातः कारणप्रकारः। उत्त० २३५ कायसंवेहो-विवक्षितकायात्-कायान्तरे तुल्यकाये वा कारणपडिसेवि-अकृत्यं यतनया प्रतिसेवते इत्येवंशीलः
गत्वा पुनरपि यथासम्भवं तत्रैवागमनम्। भग०८०९। कारणप्रतिसेवी। व्यव० ८। कायसंसिओ-कायसंसृतः-देहसङ्गतः। दशवै० १२७ । कारणभूता-प्रमाणभूताः। निशी. ३२० अ। कायसुखता-काये सुखं यस्यासौ कायसुखस्तद्भावः कारणविणासाभाव-कारणविनाशाभावः। दशवै० १२८१ कायसुखता। प्रज्ञा० ४६२।
कारणविभागाभाव-कारणविभागाभावः कायाणि-जहिं मणी पडितो तलागे तत्थ रत्ताणि जाणि कारणविभागाभावत् न खल् जीवस्य पटादेरिव ताणि कायाणि भण्णंति। ते वा काये रत्ताणि कायाणि। तन्त्वादिकारणविभागोऽस्ति कार-णाभावादेव। दशवै. निशी० २५४ आ। क्वचिद्देशे इन्द्रनीलवर्णः-कर्पासो १२८। कारणविरुद्धकार्योपलम्भानमानम्। स्था० २६३। भवति तेन निष्पन्नानि कायकानि। आचा० ३९४। कारणविरुद्धोपलम्भावनुमानम्। स्था०२६२।। कायापरीत्त-काधारणशरीरी। जीवा० ४४६।
कारणसूई-याः-परव्यपरोपणादिकारणमुद्दिश्य कायिका-उच्चारभूमिः। आव०७८१प्रश्रवणम्। आव० कारयित्वा परस्य नखमूलादौ कुट्यन्ते ताः। ७९०
कारणसूच्यः । बृह० २२३ आ। कारं-राजदेयं द्रव्यम्। भग० ४८१।
कारणा-यातना। व्यव० २१० अ। कारंडग-कारण्डकः-पक्षिविशेषः। प्रश्न
कारणाई-कारणानि-विवक्षितार्थनिश्चयस्य जनकानि। कार- वैयावृत्यादिकरणः। बृह. ४३ अ, ५२ आ।
ज्ञाता०११० कारओ-कारकः। विधायकः। उत्त० ३१३।
कारणानि-ज्ञातानि। सम० १९८५ कारक- हेतुः। नं० १६५ कर्तारम्। बृह. १५८ आ। कारणानुपलम्भानुमानम्-न्यायविशेषः। स्था० २६३१ हेतुळजको वा। आव० ५९७। सिप्पी।
| कारणिक-विवादनिर्णायकः। अनुयो० ३१। राजपुरुषाः। कारगं-करोतीति कारकं उदाहरणम्। ओघ०११। साधुः। | नन्दी०१५२, १५६। सम्यग्दर्शनादयनुष्ठाना। आचा०४१९ क्रिया। बृह. ५२| | कारणिय-कारणिकः, न्यायकर्ता। आव०७१८ गुरुवैयाकारगसुत्तं- कारकसूत्रं। सूत्रस्य द्वितीयो भेदः। बृह० वृत्यादिना व्यापृतः। आव० ७७८ न्यायालयसत्कः ५०
पुरुषः। उत्त० ३०१॥ कारगारी-अपराधी। दशवै. ९८१
कारणिया-कारणिका। आव. ९९। कारणिका। निशी. कारण-उपपत्तिमात्रम्। भग०११६| आव०६२ अन्यथा- ११२ अ। निशी० १३५अ। ऽनपपत्तिमात्रम्। उत्त. ३०८। उपपत्तिमात्रं
कारणे- वेदनादिकारणमन्तरेण भुजानस्य कारणदोषः। दृष्टान्तादि-रहितम्। उत्त० ३०८।
ग्रासै-षणादोषे पंचमो दोषः। आचा० ३५१] परोक्षार्थनिर्णयनिभित्तमपपत्तिमात्र। स्था० ४९३। | कारणेसु- कारणेसु-सिसाधयिषितप्रयोजनोपायेषु कारणं नामालम्बनं। प्रज्ञा० ६७ प्रयोजनम्। आव० ५२४। | विषयभूतेषु ये मन्त्रादयो व्यवहारान्तास्तेष। विपा० ४० करोतीति कारणं, कार्य निर्वतयतीति। आव. २७७। कारवाहिआ-कर-राजदेयं द्रव्य वह न्तीत्येवंशीलाः स्वेन व्यापारेण कार्ये यदुपयुज्यते। आव० २७८५ कारवा-हिनस्त एव कारवाहिकाः कारबाधिता वा। जम्ब०
मुनि दीपरत्नसागरजी रचित
[44]
"आगम-सागर-कोषः" [२]