Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
(Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
कालमहं-कालमहत्-अनागताद्धा। उत्त. २५५
सन्धा कालसन्धा सा सजातैषामिति। जीवा० २६५) कालमासा-मासाभेदः। ज्ञाता० १०७)
कालसंयोगो-वर्तनादिकाललक्षणानभूमिः मरणयोगो कालमासिणी-कालमासवती-गर्माधानान्नवममासवतो। | वा। स्था० १३३ दशवै० १७११ नवमे मासे गब्भस्स वट्टमाणस्स। दशवै. कालसमए-कालसमयः। सूर्य ९०। कालेन-तथाविधेनो७९
पलक्षितः समयः-अवसरः कालसमयः। सूर्य. २९४। कालमासे-कालस्य-मरणस्य मासः। उपलक्षणं कालसिरी-कालगृहपतेर्भार्या। ज्ञाता० २४८१
चैतत्पक्षाहो-रात्रादेस्ततश्च कालमासे-मरणावसर इति । | कालसीमा- तस्यामेव सार्द्धत्रयस्त्रिंशति त्रिंशतागुणितायां भावः। स्था०९९
१००५ सप्तषष्ट्या हृतभागायां यल्लब्धं तदेषां कालमिगपट्ट- कालमृगपट्टः-कालमृगचर्म। जम्बू. १०७। कालसीमा। सम०८० जीवा. २६९।
कालसुणगो-कालसुनकाः-कालश्र्वानः। जीवा० २८२ कालमियचम्म- कालमृगभर्म। ज्ञाता० २२० | कालसूरियं- कालशौकारिकं, श्रेणिकस्य नरकनिवारणे कालमुही- कृष्णमुखी-उपद्रवकारिण्या विशेषम्। ओघ. दृष्टान्तः। आव० ६८१। १७
कालसोयरिय-विनयबहुमानचतुर्भङ्ग्यां चतुर्थे दृष्टान्तः। कालमुहे- कालमुः। म्लेच्छविशेषः। जम्बू० २२० निशी० ८ अ। कालवडिंसगभवणे-चमरचञ्चाराजधान्यां भवनम्। कालसौकरिकः- नामविशेषः। सूत्र. १७८१ ज्ञाता०२४७
महदापगतोऽपि स्वतः महदापगतेऽपि च परे कालवत्तिणि-कालवर्तिनी-काले-भोगकाले यौवने आमरणादसजातानुतापः। आव०५९०| अभव्यकमुदम्। वर्तत इति। अन्त० १२॥
बृह. १८८1 कालवादी-अस्ति जीवाः स्वतो नित्यश्च कालत इति कालहत्थी-कालहस्ती कलम्बकायां प्रत्यन्तिकः। आव. वादी। आव०८१६)
२०६| कालवादिनः- विद्यते खल्वात्मा स्वेन रूपेण नित्यश्च | कालहय-कालहतः-ग्रामेयकविशेषः। आव० ११४। काल-वादिनः। सम० ११० विद्यते खल्वयमात्मा स्वेन | कालहेसिं-काले-अराजकानां राजनिर्णयार्थके रूपेण न परापेक्षया ह्रस्वदीर्घत्वे इव नित्यश्च | अधिवासना-दिके समये हेषते शब्दादयतीत्येवंशीलं कालवादिनः। स्था० २६८
कालहेषि। जम्बू० २३७ कालवाल-नागकुमारेन्द्रस्य लोकपालः। भग० ५०४। | काला-कालार्थ एकादशः। भग० ५११। पिशाचभेदविशेषः। कालवासी-काले-प्रावृषि वर्षतीति एवंशीलः-कालवर्षी। प्रज्ञा० ७० मथारायां जितशत्रराजवेश्या। उत्त. १२० काले जिनजन्मादिमहादौ वर्षतीतिकृत्वा। भग० ६३४। काला सन्निवेशः। सिंहविदयन्मतीगोष्ठीस्थानम्। आव. कालवर्षी-अवसरवर्षीति। स्था० २७०
२०११ कालवेसि- जितशत्रुपुत्रः श्रृगालभक्षितः। मरण० २० कालाइक्कमो-कालस्यातिक्रमः, कालातिक्रमः। आव० कालवेसिय-कालवेसिकः। मथुरायां कालाभिधवेश्यायाः ८३८ पुत्रः। उत्त० ९२०
कालाएस-कालप्रकारः। कालतः। भग०८०९। कालशौकरिकः-निरुपक्रमायुषि दृष्टान्तः। भग० ७९६। कालागुरु-गन्धद्रव्यविशेषः। सम०६१२। कृष्णागुरुः। नरकादिकगतिप्राप्तौ दृष्टान्तः। उत्त० २७२।
प्रश्न० ७७। गन्धद्रव्यविशेषः। कृष्णागुरुः। सम० १३८॥ कालसंजोग-कालसंयोगः-समयक्षेत्रमध्ये
कृष्णागुरुः। जम्बू. ५१। सुगन्धिद्रव्यविशेषः। जीवा० आदित्यादिप्रकाश-सम्बन्धलक्षणः। स्था० ३५९। १६०, २०६। प्रज्ञा० ८७ कालसंदीवो-कालसन्दीपकः। आव०६८६)
कालाणुहाई- यद्यस्मिन् काले कर्तव्यं कालसंधिय-कालसन्धिता–काले स्वस्वोचिते सन्धानं । तत्तस्मिन्नेवानुष्ठातुं शीलमस्येति कालानुष्ठायी,
मुनि दीपरत्नसागरजी रचित
[47]
"आगम-सागर-कोषः" [२]

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200