SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ (Type text] आगम-सागर-कोषः (भागः-२) [Type text] कालमहं-कालमहत्-अनागताद्धा। उत्त. २५५ सन्धा कालसन्धा सा सजातैषामिति। जीवा० २६५) कालमासा-मासाभेदः। ज्ञाता० १०७) कालसंयोगो-वर्तनादिकाललक्षणानभूमिः मरणयोगो कालमासिणी-कालमासवती-गर्माधानान्नवममासवतो। | वा। स्था० १३३ दशवै० १७११ नवमे मासे गब्भस्स वट्टमाणस्स। दशवै. कालसमए-कालसमयः। सूर्य ९०। कालेन-तथाविधेनो७९ पलक्षितः समयः-अवसरः कालसमयः। सूर्य. २९४। कालमासे-कालस्य-मरणस्य मासः। उपलक्षणं कालसिरी-कालगृहपतेर्भार्या। ज्ञाता० २४८१ चैतत्पक्षाहो-रात्रादेस्ततश्च कालमासे-मरणावसर इति । | कालसीमा- तस्यामेव सार्द्धत्रयस्त्रिंशति त्रिंशतागुणितायां भावः। स्था०९९ १००५ सप्तषष्ट्या हृतभागायां यल्लब्धं तदेषां कालमिगपट्ट- कालमृगपट्टः-कालमृगचर्म। जम्बू. १०७। कालसीमा। सम०८० जीवा. २६९। कालसुणगो-कालसुनकाः-कालश्र्वानः। जीवा० २८२ कालमियचम्म- कालमृगभर्म। ज्ञाता० २२० | कालसूरियं- कालशौकारिकं, श्रेणिकस्य नरकनिवारणे कालमुही- कृष्णमुखी-उपद्रवकारिण्या विशेषम्। ओघ. दृष्टान्तः। आव० ६८१। १७ कालसोयरिय-विनयबहुमानचतुर्भङ्ग्यां चतुर्थे दृष्टान्तः। कालमुहे- कालमुः। म्लेच्छविशेषः। जम्बू० २२० निशी० ८ अ। कालवडिंसगभवणे-चमरचञ्चाराजधान्यां भवनम्। कालसौकरिकः- नामविशेषः। सूत्र. १७८१ ज्ञाता०२४७ महदापगतोऽपि स्वतः महदापगतेऽपि च परे कालवत्तिणि-कालवर्तिनी-काले-भोगकाले यौवने आमरणादसजातानुतापः। आव०५९०| अभव्यकमुदम्। वर्तत इति। अन्त० १२॥ बृह. १८८1 कालवादी-अस्ति जीवाः स्वतो नित्यश्च कालत इति कालहत्थी-कालहस्ती कलम्बकायां प्रत्यन्तिकः। आव. वादी। आव०८१६) २०६| कालवादिनः- विद्यते खल्वात्मा स्वेन रूपेण नित्यश्च | कालहय-कालहतः-ग्रामेयकविशेषः। आव० ११४। काल-वादिनः। सम० ११० विद्यते खल्वयमात्मा स्वेन | कालहेसिं-काले-अराजकानां राजनिर्णयार्थके रूपेण न परापेक्षया ह्रस्वदीर्घत्वे इव नित्यश्च | अधिवासना-दिके समये हेषते शब्दादयतीत्येवंशीलं कालवादिनः। स्था० २६८ कालहेषि। जम्बू० २३७ कालवाल-नागकुमारेन्द्रस्य लोकपालः। भग० ५०४। | काला-कालार्थ एकादशः। भग० ५११। पिशाचभेदविशेषः। कालवासी-काले-प्रावृषि वर्षतीति एवंशीलः-कालवर्षी। प्रज्ञा० ७० मथारायां जितशत्रराजवेश्या। उत्त. १२० काले जिनजन्मादिमहादौ वर्षतीतिकृत्वा। भग० ६३४। काला सन्निवेशः। सिंहविदयन्मतीगोष्ठीस्थानम्। आव. कालवर्षी-अवसरवर्षीति। स्था० २७० २०११ कालवेसि- जितशत्रुपुत्रः श्रृगालभक्षितः। मरण० २० कालाइक्कमो-कालस्यातिक्रमः, कालातिक्रमः। आव० कालवेसिय-कालवेसिकः। मथुरायां कालाभिधवेश्यायाः ८३८ पुत्रः। उत्त० ९२० कालाएस-कालप्रकारः। कालतः। भग०८०९। कालशौकरिकः-निरुपक्रमायुषि दृष्टान्तः। भग० ७९६। कालागुरु-गन्धद्रव्यविशेषः। सम०६१२। कृष्णागुरुः। नरकादिकगतिप्राप्तौ दृष्टान्तः। उत्त० २७२। प्रश्न० ७७। गन्धद्रव्यविशेषः। कृष्णागुरुः। सम० १३८॥ कालसंजोग-कालसंयोगः-समयक्षेत्रमध्ये कृष्णागुरुः। जम्बू. ५१। सुगन्धिद्रव्यविशेषः। जीवा० आदित्यादिप्रकाश-सम्बन्धलक्षणः। स्था० ३५९। १६०, २०६। प्रज्ञा० ८७ कालसंदीवो-कालसन्दीपकः। आव०६८६) कालाणुहाई- यद्यस्मिन् काले कर्तव्यं कालसंधिय-कालसन्धिता–काले स्वस्वोचिते सन्धानं । तत्तस्मिन्नेवानुष्ठातुं शीलमस्येति कालानुष्ठायी, मुनि दीपरत्नसागरजी रचित [47] "आगम-सागर-कोषः" [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy