________________
(Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
कालमहं-कालमहत्-अनागताद्धा। उत्त. २५५
सन्धा कालसन्धा सा सजातैषामिति। जीवा० २६५) कालमासा-मासाभेदः। ज्ञाता० १०७)
कालसंयोगो-वर्तनादिकाललक्षणानभूमिः मरणयोगो कालमासिणी-कालमासवती-गर्माधानान्नवममासवतो। | वा। स्था० १३३ दशवै० १७११ नवमे मासे गब्भस्स वट्टमाणस्स। दशवै. कालसमए-कालसमयः। सूर्य ९०। कालेन-तथाविधेनो७९
पलक्षितः समयः-अवसरः कालसमयः। सूर्य. २९४। कालमासे-कालस्य-मरणस्य मासः। उपलक्षणं कालसिरी-कालगृहपतेर्भार्या। ज्ञाता० २४८१
चैतत्पक्षाहो-रात्रादेस्ततश्च कालमासे-मरणावसर इति । | कालसीमा- तस्यामेव सार्द्धत्रयस्त्रिंशति त्रिंशतागुणितायां भावः। स्था०९९
१००५ सप्तषष्ट्या हृतभागायां यल्लब्धं तदेषां कालमिगपट्ट- कालमृगपट्टः-कालमृगचर्म। जम्बू. १०७। कालसीमा। सम०८० जीवा. २६९।
कालसुणगो-कालसुनकाः-कालश्र्वानः। जीवा० २८२ कालमियचम्म- कालमृगभर्म। ज्ञाता० २२० | कालसूरियं- कालशौकारिकं, श्रेणिकस्य नरकनिवारणे कालमुही- कृष्णमुखी-उपद्रवकारिण्या विशेषम्। ओघ. दृष्टान्तः। आव० ६८१। १७
कालसोयरिय-विनयबहुमानचतुर्भङ्ग्यां चतुर्थे दृष्टान्तः। कालमुहे- कालमुः। म्लेच्छविशेषः। जम्बू० २२० निशी० ८ अ। कालवडिंसगभवणे-चमरचञ्चाराजधान्यां भवनम्। कालसौकरिकः- नामविशेषः। सूत्र. १७८१ ज्ञाता०२४७
महदापगतोऽपि स्वतः महदापगतेऽपि च परे कालवत्तिणि-कालवर्तिनी-काले-भोगकाले यौवने आमरणादसजातानुतापः। आव०५९०| अभव्यकमुदम्। वर्तत इति। अन्त० १२॥
बृह. १८८1 कालवादी-अस्ति जीवाः स्वतो नित्यश्च कालत इति कालहत्थी-कालहस्ती कलम्बकायां प्रत्यन्तिकः। आव. वादी। आव०८१६)
२०६| कालवादिनः- विद्यते खल्वात्मा स्वेन रूपेण नित्यश्च | कालहय-कालहतः-ग्रामेयकविशेषः। आव० ११४। काल-वादिनः। सम० ११० विद्यते खल्वयमात्मा स्वेन | कालहेसिं-काले-अराजकानां राजनिर्णयार्थके रूपेण न परापेक्षया ह्रस्वदीर्घत्वे इव नित्यश्च | अधिवासना-दिके समये हेषते शब्दादयतीत्येवंशीलं कालवादिनः। स्था० २६८
कालहेषि। जम्बू० २३७ कालवाल-नागकुमारेन्द्रस्य लोकपालः। भग० ५०४। | काला-कालार्थ एकादशः। भग० ५११। पिशाचभेदविशेषः। कालवासी-काले-प्रावृषि वर्षतीति एवंशीलः-कालवर्षी। प्रज्ञा० ७० मथारायां जितशत्रराजवेश्या। उत्त. १२० काले जिनजन्मादिमहादौ वर्षतीतिकृत्वा। भग० ६३४। काला सन्निवेशः। सिंहविदयन्मतीगोष्ठीस्थानम्। आव. कालवर्षी-अवसरवर्षीति। स्था० २७०
२०११ कालवेसि- जितशत्रुपुत्रः श्रृगालभक्षितः। मरण० २० कालाइक्कमो-कालस्यातिक्रमः, कालातिक्रमः। आव० कालवेसिय-कालवेसिकः। मथुरायां कालाभिधवेश्यायाः ८३८ पुत्रः। उत्त० ९२०
कालाएस-कालप्रकारः। कालतः। भग०८०९। कालशौकरिकः-निरुपक्रमायुषि दृष्टान्तः। भग० ७९६। कालागुरु-गन्धद्रव्यविशेषः। सम०६१२। कृष्णागुरुः। नरकादिकगतिप्राप्तौ दृष्टान्तः। उत्त० २७२।
प्रश्न० ७७। गन्धद्रव्यविशेषः। कृष्णागुरुः। सम० १३८॥ कालसंजोग-कालसंयोगः-समयक्षेत्रमध्ये
कृष्णागुरुः। जम्बू. ५१। सुगन्धिद्रव्यविशेषः। जीवा० आदित्यादिप्रकाश-सम्बन्धलक्षणः। स्था० ३५९। १६०, २०६। प्रज्ञा० ८७ कालसंदीवो-कालसन्दीपकः। आव०६८६)
कालाणुहाई- यद्यस्मिन् काले कर्तव्यं कालसंधिय-कालसन्धिता–काले स्वस्वोचिते सन्धानं । तत्तस्मिन्नेवानुष्ठातुं शीलमस्येति कालानुष्ठायी,
मुनि दीपरत्नसागरजी रचित
[47]
"आगम-सागर-कोषः" [२]