________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
कालानतिपातकर्तव्योदयतः। आचा० १३२१
श्रेणिकभार्या। आव० ६८७ कालातिक्कंत-कालं-दिवसस्य प्रहरत्रयलक्षणं
कालियावाए- कालिकावातः-प्रतिकूलवायुः। ज्ञाता० १५८ अतिक्रान्तः कालातिक्रान्तः। भग० २९२।
कालियावायरहिए-कालिकावातरहितः। आव० ३८७) कालातिक्कंता-ऋतुबद्धे काले वर्षाकाले च यत्र
काली-चमरेन्द्रस्य प्रथमाऽग्रमहिषी। भग० ५०३। कालीस्थितास्त-स्यामृतुबद्धे काले मासे पूर्णे वर्षाकाले अन्तकृद्दशानां अष्टमवर्गस्य प्रथममध्ययनम्। अन्त० चतुर्मासे पूर्णे यत् तिष्ठति सा कालातिक्रान्ता। बृह. ९३ | २५ देवीविशेषः। निर० १९| धर्मकथायाः प्रथमवर्गस्य अ। तृष्णाबुभुक्षा-कालाप्राप्ताः। ज्ञाता०११३।
प्रथम-मध्ययनम्। ज्ञाता०२४७। कालगृहपतिकालश्रियोः कालापाय-काल इत्यत्रापि कालादपायः कालापायः, काल दारिका। ज्ञाता०२४८१ एव वा। दशवै. ३६।
कालीपव्वंगसंकासे-कालीपर्वाङ्गसङ्काशः कालायवसितो-कालादवैश्यः। व्यव.४३२ आ।
कालीकाकजङ्घा तस्याः पर्वाणि स्थूराणि मध्यानि च कालायस-लोहः। जम्बू० ३७, २३८। जीवा० १९२। लोहं। तनूनि भवन्ति ततः, कालीपर्वा-णीव पर्वाणिनिशी० ८७ अ। कालायसम्-लोहविशेषः। औप०७१। जानुकूर्परादीनि येषु तानि कालीपर्वाणि, तथाविधैरङ्गःभग० ३२२, ४८१।
शरीरावयवैः सम्यक्काशते तपःश्रिया दीप्यत इति कालालोणे- कृष्णलवणं-सैन्धवलवणपर्वतैकदेशजम्। कालीपर्वभिर्वा सङ्काशानिसदृशानि अगानि यस्य सः। दशवै० १९८१
उत्त० ८४१ कालावभासे-कालावभासः, कालदीप्तिर्वा। भग० २६९। काहिती-उग्गए आदिच्चे दिवसतो जो गच्छति। निशी. कालावीचिमरणं-थयाऽऽयुष्ककाले मरणम्। उत्त. २३१| ३८ आ। कालासवेसियपुत्ते- पापित्यीयः। भग० ९९। कालुणितेति-कारुण्यं शोकः। स्था० ४९६। प्रथमशतकग-तदृष्टान्तः। भग० ३२७।
कालुद्देसे- कालोद्देशः। आव०८२२॥ कालिंग-कालिङ्गम्। प्रज्ञा० ३७
कालुसभावो- कलुषभावः कालुष्यम् दुष्टाभिसन्धिरूपम्। कालिकाचार्यः- गर्दभिल्लस्य शिक्षादाता। निशी०पू०३०४ | दशवै० २१२। आ, २५६। अशठाचीर्णे दृष्टान्तः। बृह. १४ अ।
कालस्से- कसाउप्पत्ती। निशी० ३१ अ। कालिजर-नगविशेषः। उत्त० ३८३।
कालेज्ज-कालेयकम्। संस्ता० । कालेयकः। आव०६५११ कालिनी-आर्द्रादेवता, रौद्रीत्यपरनाम। जम्बू. ४९९। | कालेण- कालेन-प्रथमपश्चिमपौरुषीलक्षणेन कालिपोरेति-काकजङ्घावनस्पतिविशेषपर्व। अनुत्त०४। | हेतुभूतेनाधीयन्ते। स्था० १२६। दुष्षमसुषमादिना कालियं-काले-दिवसनिशाप्रथमपश्चिमपौरुषीदवय एव | विशिष्टेन कालेन सतोत्प-त्त्यादिकमभूत्। आचा० ४२५॥ पठ्यते तत्, तत्कालेन निवृत्तं कालिकम्, ।
कालोदाइ-कालोदधिः-अन्ययूथिकः। भग० ३२७, ३२३। उत्तराध्ययनादि। स्था० ५२। नन्दी० २०४। कालेन रजन्यां भिक्षाग्राही बौद्धसाधुः। बृह. ९३ अ। निर्वत्तं कालिकम, प्रमाणकाले-नेति भावः दशवै०२ कालोदायी- गुणशिलचैत्यनिकटवर्ती अन्ययथिकः। कालियदीवे-द्वीपविशेषः। ज्ञाता० २२८१
भग०७५० कालियपत्ते-कालिकपुत्रः। स्थविरविशेषः। भग० १३८१ कालोय-धातकीखण्डपरितः शुद्धोदकरसास्वादः कालोद कालियसुयं-कालिकश्रुतं एकादशाङ्गरूपः। भग० ७९२। समुद्रः। अनुयो० ९०| धातकीखण्डानन्तरं समुद्रः। प्रज्ञा० कालियसुयमाणुओगिए- कालिकश्रुतानुयोगे-व्याख्याने
३०७ नियुक्ताः-कालिकश्रुतानुयोगिकाः, कालिकश्रुतानुयोग कालोवक्कम- कालस्योपक्रमः। कालोपक्रमः। यदिह एषां विद्यते इति कालिकश्रुतान्योगिनः। नन्दी० ५१। नालि कादिभिरादिशब्दात् कालिया-काले सम्भवन्तीनि कालिकाः
शकुच्छायानक्षत्रचारादिपरिग्रहस्तैः कालउपक्रम्यते स अनिश्चितकालान्त-रप्राप्तयः। उत्त० २४३। कालिका- | कालोपक्रमः। यत्तु नक्षत्रादिचारैः कालस्य विनासनं स
मनि दीपरत्नसागरजी रचित
[48]
"आगम-सागर-कोषः" [२]