Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 55
________________ (Type text] आगम-सागर-कोषः (भागः-२) [Type text] किरियातीता-किरियाए कीरमाणीएवि जा ण पण्णपति |किलाम-क्लमः शरीरायासः। भग. २९५। देहग्लानिरूपः। सा| निशी० २११ । आव. ५४७। ग्लानि। स्था० १३॥ किरियारुइ-क्रिया-सम्यक्संयनानुष्ठानं तत्र रुचिर्यस्य स | किलामणया- ग्लानिनयनम्। भग० १८४। क्रियारुचिः। प्रज्ञा० १६। किलामिओ-क्लामितः समुद्घातं नीतः, किरियारुई-क्रियारुचिः-दर्शनाद्याचारानुष्ठाने यस्य ग्लानिमापादितः। आव० ५७४। भावतो रुचिरस्तीति सः। स्था०५०४| क्रिया-अनुष्ठानं |किलामेति-क्लमयन्ति-मूच्र्छापन्नान् कुर्वन्ति। प्रज्ञा. तस्मिन् रुचिर्यस्य सः। उत्त. १६३। ५९श किरियावरण- क्रियामात्रस्यैव-प्राणातिपातादे वैः क्रिय- | किलामेइ-मारणान्तिकादिसमुदघातं नयति। भग० २३० माणस्य दर्शनात्तद्धेत्कर्मणश्चादर्शनात् क्रियैवाचरणं- | किलामेह-क्लमयथ-मारणान्तिकसमुदघातं गमयथ। कर्म यस्य स क्रियावरणः। स्था० ३८३। भग० ३८११ किरियावाई-क्रिया कर्तारं विना न संम्भवति सा किलिंच- शलाका। भक्त। किलिञ्च-क्षुद्रकाष्ठरूपः। चात्मसम-वायिनीति वदन्ति तच्छीलाश्च ते दशवै. १५२ क्रियावादिनः। क्रियां जीवा-दिपदार्थोऽस्तीत्यादिकां किलिकिञ्चतं- रोषभयाभिलाषादिभावानां युगपद्वा। वदितं शीलं येषां ते क्रिया-वादिनः। क्रियाप्रधानम्। भग. सम०६४१ ९४४। क्रियावादी-क्रियैवचैत्यकर्मा-दिका प्रधानं किलिकिलाइतं-किलकिलायितम्। आव. ३४८१ मोक्षाङ्गमित्येवं वदितुं शील यस्य सः। सूत्र. ३७। तत्र न | किलिकिलिंतो-किलकिलायमानः। आव०४२२१ कर्तारं विना क्रिया सम्भवति तामात्मसवायिनीं वदन्ति | किलिटुं-क्लिष्टं-बाधितम्। उत्त. १२२ ये तच्छीलाश्च ते क्रियावादिनः। सम० ११० नियत- किलिन्नं-क्लिन्नं-निचितम्। उत्त० १२२ शुक्लपाक्षिकाः। दशाश्रु । सकलमतसमवसरणे किलीबे-क्लीबे-नपुंसकः। आचा० ३३१| कथञ्चिदा-त्मादयस्तित्वादि क्रियावादिनः सम्यग्दृशः। । | किलेसो-क्लेश:-रोगः। पिण्ड०७०/ क्लेशः शारीरी। सूर्य भग. ९४४१ २९७ किरियावादी-आत्मसमवायिनी वदन्ति तच्छीलाश्च ये किवण-कृपणाः-रकादयो दुःस्थाः। स्था० ३४२। दरिद्राः ते क्रियावादी। नन्दी. २१३ क्रियां वदतीति क्रियावादी । आचा० ३२५। अपरित्यागशीलः, अहवा दारिद्दोवहतो वेज्जे-त्यर्थः। निशी० ६६ आ। क्रियां-जीवाजीवादिरर्थोऽ- | जायगो कृपणः। निशी० ९८ आ। कृपणः-रङ्कः। भग. स्तीत्येवंरूपां वदन्तीति क्रियावादिनः आस्तिकाः। स्था० | १०१। दीनो वराककः, इन्द्रियैः पराजितः। सूत्र०७२। २६८ यतः कर्मयोगनिमित्तं बध्यते, योगश्च व्यापारः । | रङ्काः-रकादयो दुःस्थाः। स्था० ३४१। प्रश्न० २५। स च क्रियारूपः, अतः कर्मणः कार्यभूतस्य किवणकलुणो- कृपणानां मध्ये करुणः कृपणकरुणः। वदनात्तत्कारणभूतायाः क्रियाया अप्यसावेव परमार्थतो अत्यन्तकरुणः। प्रश्न. ५९। वादीति। आचा० २२ किवणकुलाणि- कृपणकुलानि-तर्कणवृत्तीनि। स्था० किरियाविसालपुव्वं-त्रयोदशपूर्वम्। स्था० १९९। ४२० किरियाविहाणं-क्रियाविधानं-सिद्धक्रियाविधिः। प्रश्न. | किविणं- कृमिवत्। प्रश्न० १६२। कृपणः-पिण्डोलकः। दशवै०१८४ किलंत-क्लान्तः-ग्लानिमपगतः। जीवा० १२ किविणवणीमते-कृपणाः-रकादयो दुस्थाः, ग्लानिभूतः। ज्ञाता०२८१ परेषामात्म-स्थत्वदर्शनेनान्कूलभाषणतो यल्लभ्यते किलकिलाइयरवे-किलकिलायितरवः सानन्दशब्दः। द्रव्यं सा वनी प्रतीतो तां पिबति-आस्वादयति पातीति जम्बू० ५३० वेर्ति वनीपः स एव वनीपकः-याचकः। स्था० ३४१। किलकिलायमानः- किलकिलशब्दं कृर्वाणः। नन्दी० १५८१ | किदिवस-किल्बिषं क्लिष्टतया निकृष्टमशुभानुबन्धि ११७ मुनि दीपरत्नसागरजी रचित [55] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200