________________
(Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
किरियातीता-किरियाए कीरमाणीएवि जा ण पण्णपति |किलाम-क्लमः शरीरायासः। भग. २९५। देहग्लानिरूपः। सा| निशी० २११ ।
आव. ५४७। ग्लानि। स्था० १३॥ किरियारुइ-क्रिया-सम्यक्संयनानुष्ठानं तत्र रुचिर्यस्य स | किलामणया- ग्लानिनयनम्। भग० १८४। क्रियारुचिः। प्रज्ञा० १६।
किलामिओ-क्लामितः समुद्घातं नीतः, किरियारुई-क्रियारुचिः-दर्शनाद्याचारानुष्ठाने यस्य ग्लानिमापादितः। आव० ५७४। भावतो रुचिरस्तीति सः। स्था०५०४| क्रिया-अनुष्ठानं |किलामेति-क्लमयन्ति-मूच्र्छापन्नान् कुर्वन्ति। प्रज्ञा. तस्मिन् रुचिर्यस्य सः। उत्त. १६३।
५९श किरियावरण- क्रियामात्रस्यैव-प्राणातिपातादे वैः क्रिय- | किलामेइ-मारणान्तिकादिसमुदघातं नयति। भग० २३० माणस्य दर्शनात्तद्धेत्कर्मणश्चादर्शनात् क्रियैवाचरणं- | किलामेह-क्लमयथ-मारणान्तिकसमुदघातं गमयथ। कर्म यस्य स क्रियावरणः। स्था० ३८३।
भग० ३८११ किरियावाई-क्रिया कर्तारं विना न संम्भवति सा किलिंच- शलाका। भक्त। किलिञ्च-क्षुद्रकाष्ठरूपः। चात्मसम-वायिनीति वदन्ति तच्छीलाश्च ते
दशवै. १५२ क्रियावादिनः। क्रियां जीवा-दिपदार्थोऽस्तीत्यादिकां किलिकिञ्चतं- रोषभयाभिलाषादिभावानां युगपद्वा। वदितं शीलं येषां ते क्रिया-वादिनः। क्रियाप्रधानम्। भग. सम०६४१ ९४४। क्रियावादी-क्रियैवचैत्यकर्मा-दिका प्रधानं किलिकिलाइतं-किलकिलायितम्। आव. ३४८१ मोक्षाङ्गमित्येवं वदितुं शील यस्य सः। सूत्र. ३७। तत्र न | किलिकिलिंतो-किलकिलायमानः। आव०४२२१ कर्तारं विना क्रिया सम्भवति तामात्मसवायिनीं वदन्ति | किलिटुं-क्लिष्टं-बाधितम्। उत्त. १२२ ये तच्छीलाश्च ते क्रियावादिनः। सम० ११० नियत- किलिन्नं-क्लिन्नं-निचितम्। उत्त० १२२ शुक्लपाक्षिकाः। दशाश्रु । सकलमतसमवसरणे किलीबे-क्लीबे-नपुंसकः। आचा० ३३१| कथञ्चिदा-त्मादयस्तित्वादि क्रियावादिनः सम्यग्दृशः। ।
| किलेसो-क्लेश:-रोगः। पिण्ड०७०/ क्लेशः शारीरी। सूर्य भग. ९४४१
२९७ किरियावादी-आत्मसमवायिनी वदन्ति तच्छीलाश्च ये किवण-कृपणाः-रकादयो दुःस्थाः। स्था० ३४२। दरिद्राः ते क्रियावादी। नन्दी. २१३ क्रियां वदतीति क्रियावादी । आचा० ३२५। अपरित्यागशीलः, अहवा दारिद्दोवहतो वेज्जे-त्यर्थः। निशी० ६६ आ। क्रियां-जीवाजीवादिरर्थोऽ- | जायगो कृपणः। निशी० ९८ आ। कृपणः-रङ्कः। भग. स्तीत्येवंरूपां वदन्तीति क्रियावादिनः आस्तिकाः। स्था० | १०१। दीनो वराककः, इन्द्रियैः पराजितः। सूत्र०७२। २६८ यतः कर्मयोगनिमित्तं बध्यते, योगश्च व्यापारः । | रङ्काः-रकादयो दुःस्थाः। स्था० ३४१। प्रश्न० २५। स च क्रियारूपः, अतः कर्मणः कार्यभूतस्य
किवणकलुणो- कृपणानां मध्ये करुणः कृपणकरुणः। वदनात्तत्कारणभूतायाः क्रियाया अप्यसावेव परमार्थतो अत्यन्तकरुणः। प्रश्न. ५९। वादीति। आचा० २२
किवणकुलाणि- कृपणकुलानि-तर्कणवृत्तीनि। स्था० किरियाविसालपुव्वं-त्रयोदशपूर्वम्। स्था० १९९। ४२० किरियाविहाणं-क्रियाविधानं-सिद्धक्रियाविधिः। प्रश्न. | किविणं- कृमिवत्। प्रश्न० १६२। कृपणः-पिण्डोलकः।
दशवै०१८४ किलंत-क्लान्तः-ग्लानिमपगतः। जीवा० १२
किविणवणीमते-कृपणाः-रकादयो दुस्थाः, ग्लानिभूतः। ज्ञाता०२८१
परेषामात्म-स्थत्वदर्शनेनान्कूलभाषणतो यल्लभ्यते किलकिलाइयरवे-किलकिलायितरवः सानन्दशब्दः। द्रव्यं सा वनी प्रतीतो तां पिबति-आस्वादयति पातीति जम्बू० ५३०
वेर्ति वनीपः स एव वनीपकः-याचकः। स्था० ३४१। किलकिलायमानः- किलकिलशब्दं कृर्वाणः। नन्दी० १५८१ | किदिवस-किल्बिषं क्लिष्टतया निकृष्टमशुभानुबन्धि
११७
मुनि दीपरत्नसागरजी रचित
[55]
"आगम-सागर-कोषः" [२]