Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 48
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] कालानतिपातकर्तव्योदयतः। आचा० १३२१ श्रेणिकभार्या। आव० ६८७ कालातिक्कंत-कालं-दिवसस्य प्रहरत्रयलक्षणं कालियावाए- कालिकावातः-प्रतिकूलवायुः। ज्ञाता० १५८ अतिक्रान्तः कालातिक्रान्तः। भग० २९२। कालियावायरहिए-कालिकावातरहितः। आव० ३८७) कालातिक्कंता-ऋतुबद्धे काले वर्षाकाले च यत्र काली-चमरेन्द्रस्य प्रथमाऽग्रमहिषी। भग० ५०३। कालीस्थितास्त-स्यामृतुबद्धे काले मासे पूर्णे वर्षाकाले अन्तकृद्दशानां अष्टमवर्गस्य प्रथममध्ययनम्। अन्त० चतुर्मासे पूर्णे यत् तिष्ठति सा कालातिक्रान्ता। बृह. ९३ | २५ देवीविशेषः। निर० १९| धर्मकथायाः प्रथमवर्गस्य अ। तृष्णाबुभुक्षा-कालाप्राप्ताः। ज्ञाता०११३। प्रथम-मध्ययनम्। ज्ञाता०२४७। कालगृहपतिकालश्रियोः कालापाय-काल इत्यत्रापि कालादपायः कालापायः, काल दारिका। ज्ञाता०२४८१ एव वा। दशवै. ३६। कालीपव्वंगसंकासे-कालीपर्वाङ्गसङ्काशः कालायवसितो-कालादवैश्यः। व्यव.४३२ आ। कालीकाकजङ्घा तस्याः पर्वाणि स्थूराणि मध्यानि च कालायस-लोहः। जम्बू० ३७, २३८। जीवा० १९२। लोहं। तनूनि भवन्ति ततः, कालीपर्वा-णीव पर्वाणिनिशी० ८७ अ। कालायसम्-लोहविशेषः। औप०७१। जानुकूर्परादीनि येषु तानि कालीपर्वाणि, तथाविधैरङ्गःभग० ३२२, ४८१। शरीरावयवैः सम्यक्काशते तपःश्रिया दीप्यत इति कालालोणे- कृष्णलवणं-सैन्धवलवणपर्वतैकदेशजम्। कालीपर्वभिर्वा सङ्काशानिसदृशानि अगानि यस्य सः। दशवै० १९८१ उत्त० ८४१ कालावभासे-कालावभासः, कालदीप्तिर्वा। भग० २६९। काहिती-उग्गए आदिच्चे दिवसतो जो गच्छति। निशी. कालावीचिमरणं-थयाऽऽयुष्ककाले मरणम्। उत्त. २३१| ३८ आ। कालासवेसियपुत्ते- पापित्यीयः। भग० ९९। कालुणितेति-कारुण्यं शोकः। स्था० ४९६। प्रथमशतकग-तदृष्टान्तः। भग० ३२७। कालुद्देसे- कालोद्देशः। आव०८२२॥ कालिंग-कालिङ्गम्। प्रज्ञा० ३७ कालुसभावो- कलुषभावः कालुष्यम् दुष्टाभिसन्धिरूपम्। कालिकाचार्यः- गर्दभिल्लस्य शिक्षादाता। निशी०पू०३०४ | दशवै० २१२। आ, २५६। अशठाचीर्णे दृष्टान्तः। बृह. १४ अ। कालस्से- कसाउप्पत्ती। निशी० ३१ अ। कालिजर-नगविशेषः। उत्त० ३८३। कालेज्ज-कालेयकम्। संस्ता० । कालेयकः। आव०६५११ कालिनी-आर्द्रादेवता, रौद्रीत्यपरनाम। जम्बू. ४९९। | कालेण- कालेन-प्रथमपश्चिमपौरुषीलक्षणेन कालिपोरेति-काकजङ्घावनस्पतिविशेषपर्व। अनुत्त०४। | हेतुभूतेनाधीयन्ते। स्था० १२६। दुष्षमसुषमादिना कालियं-काले-दिवसनिशाप्रथमपश्चिमपौरुषीदवय एव | विशिष्टेन कालेन सतोत्प-त्त्यादिकमभूत्। आचा० ४२५॥ पठ्यते तत्, तत्कालेन निवृत्तं कालिकम्, । कालोदाइ-कालोदधिः-अन्ययूथिकः। भग० ३२७, ३२३। उत्तराध्ययनादि। स्था० ५२। नन्दी० २०४। कालेन रजन्यां भिक्षाग्राही बौद्धसाधुः। बृह. ९३ अ। निर्वत्तं कालिकम, प्रमाणकाले-नेति भावः दशवै०२ कालोदायी- गुणशिलचैत्यनिकटवर्ती अन्ययथिकः। कालियदीवे-द्वीपविशेषः। ज्ञाता० २२८१ भग०७५० कालियपत्ते-कालिकपुत्रः। स्थविरविशेषः। भग० १३८१ कालोय-धातकीखण्डपरितः शुद्धोदकरसास्वादः कालोद कालियसुयं-कालिकश्रुतं एकादशाङ्गरूपः। भग० ७९२। समुद्रः। अनुयो० ९०| धातकीखण्डानन्तरं समुद्रः। प्रज्ञा० कालियसुयमाणुओगिए- कालिकश्रुतानुयोगे-व्याख्याने ३०७ नियुक्ताः-कालिकश्रुतानुयोगिकाः, कालिकश्रुतानुयोग कालोवक्कम- कालस्योपक्रमः। कालोपक्रमः। यदिह एषां विद्यते इति कालिकश्रुतान्योगिनः। नन्दी० ५१। नालि कादिभिरादिशब्दात् कालिया-काले सम्भवन्तीनि कालिकाः शकुच्छायानक्षत्रचारादिपरिग्रहस्तैः कालउपक्रम्यते स अनिश्चितकालान्त-रप्राप्तयः। उत्त० २४३। कालिका- | कालोपक्रमः। यत्तु नक्षत्रादिचारैः कालस्य विनासनं स मनि दीपरत्नसागरजी रचित [48] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200