Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]]
ज्ञाता०५२
बाह्यकारणम्। प्रज्ञा० २२३। करोतीति कारणं-परोक्षार्थकायरिए-वरुणस्य पुत्रस्थानीयो देवः। भग. १९९। निर्णयनिमित्तमुत्प-त्तिमात्रम्। स्था० ४९२ कारणंकायरिया-कातरिका-माया। सूत्र. १७|
ज्ञाना-दिव्यतिरिक्तं कारणमाश्रित्य वन्दते तत कायवरो-काचवरः-प्रधानकाचः। प्रश्न. १५३
कृतिकर्मणि पञ्चदशो दोषः। आव० ५४४। इष्टार्थानां कायविसए-कायाणि-कायविसए। निशी० २५४ आ। हेतुः-कृषि पशुपोषण-वाणिज्यादिः। भग० ७३९) कायसंकिलेसे-कायमाश्रित्व सङ्क्लेशः-असमाधिः काय कारणः-हेतुः। प्रज्ञा० १८० सङ्क्लेशः। स्था० ४८९
कारणजाए- कारणजातः कारणप्रकारः। उत्त० २३५ कायसंवेहो-विवक्षितकायात्-कायान्तरे तुल्यकाये वा कारणपडिसेवि-अकृत्यं यतनया प्रतिसेवते इत्येवंशीलः
गत्वा पुनरपि यथासम्भवं तत्रैवागमनम्। भग०८०९। कारणप्रतिसेवी। व्यव० ८। कायसंसिओ-कायसंसृतः-देहसङ्गतः। दशवै० १२७ । कारणभूता-प्रमाणभूताः। निशी. ३२० अ। कायसुखता-काये सुखं यस्यासौ कायसुखस्तद्भावः कारणविणासाभाव-कारणविनाशाभावः। दशवै० १२८१ कायसुखता। प्रज्ञा० ४६२।
कारणविभागाभाव-कारणविभागाभावः कायाणि-जहिं मणी पडितो तलागे तत्थ रत्ताणि जाणि कारणविभागाभावत् न खल् जीवस्य पटादेरिव ताणि कायाणि भण्णंति। ते वा काये रत्ताणि कायाणि। तन्त्वादिकारणविभागोऽस्ति कार-णाभावादेव। दशवै. निशी० २५४ आ। क्वचिद्देशे इन्द्रनीलवर्णः-कर्पासो १२८। कारणविरुद्धकार्योपलम्भानमानम्। स्था० २६३। भवति तेन निष्पन्नानि कायकानि। आचा० ३९४। कारणविरुद्धोपलम्भावनुमानम्। स्था०२६२।। कायापरीत्त-काधारणशरीरी। जीवा० ४४६।
कारणसूई-याः-परव्यपरोपणादिकारणमुद्दिश्य कायिका-उच्चारभूमिः। आव०७८१प्रश्रवणम्। आव० कारयित्वा परस्य नखमूलादौ कुट्यन्ते ताः। ७९०
कारणसूच्यः । बृह० २२३ आ। कारं-राजदेयं द्रव्यम्। भग० ४८१।
कारणा-यातना। व्यव० २१० अ। कारंडग-कारण्डकः-पक्षिविशेषः। प्रश्न
कारणाई-कारणानि-विवक्षितार्थनिश्चयस्य जनकानि। कार- वैयावृत्यादिकरणः। बृह. ४३ अ, ५२ आ।
ज्ञाता०११० कारओ-कारकः। विधायकः। उत्त० ३१३।
कारणानि-ज्ञातानि। सम० १९८५ कारक- हेतुः। नं० १६५ कर्तारम्। बृह. १५८ आ। कारणानुपलम्भानुमानम्-न्यायविशेषः। स्था० २६३१ हेतुळजको वा। आव० ५९७। सिप्पी।
| कारणिक-विवादनिर्णायकः। अनुयो० ३१। राजपुरुषाः। कारगं-करोतीति कारकं उदाहरणम्। ओघ०११। साधुः। | नन्दी०१५२, १५६। सम्यग्दर्शनादयनुष्ठाना। आचा०४१९ क्रिया। बृह. ५२| | कारणिय-कारणिकः, न्यायकर्ता। आव०७१८ गुरुवैयाकारगसुत्तं- कारकसूत्रं। सूत्रस्य द्वितीयो भेदः। बृह० वृत्यादिना व्यापृतः। आव० ७७८ न्यायालयसत्कः ५०
पुरुषः। उत्त० ३०१॥ कारगारी-अपराधी। दशवै. ९८१
कारणिया-कारणिका। आव. ९९। कारणिका। निशी. कारण-उपपत्तिमात्रम्। भग०११६| आव०६२ अन्यथा- ११२ अ। निशी० १३५अ। ऽनपपत्तिमात्रम्। उत्त. ३०८। उपपत्तिमात्रं
कारणे- वेदनादिकारणमन्तरेण भुजानस्य कारणदोषः। दृष्टान्तादि-रहितम्। उत्त० ३०८।
ग्रासै-षणादोषे पंचमो दोषः। आचा० ३५१] परोक्षार्थनिर्णयनिभित्तमपपत्तिमात्र। स्था० ४९३। | कारणेसु- कारणेसु-सिसाधयिषितप्रयोजनोपायेषु कारणं नामालम्बनं। प्रज्ञा० ६७ प्रयोजनम्। आव० ५२४। | विषयभूतेषु ये मन्त्रादयो व्यवहारान्तास्तेष। विपा० ४० करोतीति कारणं, कार्य निर्वतयतीति। आव. २७७। कारवाहिआ-कर-राजदेयं द्रव्य वह न्तीत्येवंशीलाः स्वेन व्यापारेण कार्ये यदुपयुज्यते। आव० २७८५ कारवा-हिनस्त एव कारवाहिकाः कारबाधिता वा। जम्ब०
मुनि दीपरत्नसागरजी रचित
[44]
"आगम-सागर-कोषः" [२]

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200