Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम - सागर - कोषः ( भाग :- २)
[Type text]
कामभोग- काम्यन्त इति कामाः, भुज्यन्त इति भोगाः, कामल - और्णिकं, वस्त्रम् । व्यव० १९२ अ । ततश्च कामाश्च ते भोगाश्च कामभोगाः- | कामलालसा - विषयलम्पटाः । उत्त० ५३०| अभिलषणीयशब्दादयः, यदवा काम च शब्दरुपाख्यो कामले कामलेश्यं विमानविशेषः । जीवा० १३८० भोगाच स्पर्शरसगन्धाख्याः काम-भोगाः । उत्त० २४३ कामवन्नं कामवर्ण-विमानविशेषः । जीवा. १३८ कामः इच्छा भोगाः शब्दादयनुभवाः कामप्रतिबद्धा वा कामविणए शब्दादिविषयसम्पत्तिनिमित्तं तथा तथा भोगाः कामयोगाः । आक ३६५१ कामेषु स्त्रीसङ्गेषु प्रवर्तनं कामविनयः । उत्त० १७ ॥ भोगेषु धूपनविलेपनादिषु सः । उत्त० २४३॥ कामों च कामवृक्षः- वृक्षोपरिजातो वृक्षः । सूत्र० ३५२| शब्दरूपलक्षणाँ भोगाश्च गन्धरसस्पर्शाः कामभोगाः कामसमणुन्ने कामसमनोज्ञः कामा इच्छामदनरूपाः अथवा काम्यन्त इति कामाः - मनोज्ञास्ते च ते भुज्यन्त सम्यग् मनोज्ञा यस्य स, अथवा सह मनोज्ञैर्वर्त्तत इति इति भोगाः शब्दादिभोगो मदनसेवा वा औप० ४३५ समनोज्ञः कामैः सह मनोज्ञः कामसमनोज्ञः, यदिवा भगः ९२५ कामौ च शब्द रूपे भोगाश्च गन्धरसस्पर्शाः कामान् सम्यगनु पश्चात् स्नेहानुबन्धाज्जानाति सेवत कामभोगाः, अथवा काम्यन्त इति कामा मनोजा ते च ते इति कामसमनुज्ञः । आचा० १२५ | भुज्यन्त इति भोगाश्च शब्दादय इति कामभोगा । स्था० कामसिंगारं- कामश्रृङ्गारं विमानविशेषः । जीवा० १३८ ९९१ कामभोगः, मदनकामप्रधानः शब्दादिविषयः । कामसिद्धं कामशिष्टं विमानविशेषः । जीवा० १३८ ॥ विपाककटुश्च दशकै २७ कामा- काम्यन्त इति कामाः स्त्रीगात्रपरिष्वङ्गादयः । कामभोगतिव्वाभिलासे- काम्यन्त इति कामाः सूत्र० २९५| इच्छामदनरूपाः, गन्धालङ्कारवस्त्रादिरूपा शब्दरूपगन्धा भुज्यन्त इति भोगाः – रसस्पर्शाः वा। सूत्र० १८४ | कामभोगेषु तीव्राभिलाषः तदध्यवसायित्वं कामभोग तीवाभिलाषः । आकटरपा
कामभोगमारो कामभोगैः सह मारो मदनः मरणं वा कामभोगमार:- अब्रह्मण एकविंशतितमं नाम । प्रश्न०
कामावत्तं कामावर्त विमानविशेषः । जीवा. १३८ कामासंसपओग- कामाशंसाप्रयोगःशब्दादावभिलाषकरणः स्था० २७पा कामिंजुया लोमपक्षिविशेषः । प्रज्ञा० ४९| कामियसर - सरः विशेषः । बृह० ४७ आ । कामी- पंचविसयाकामेतित्ति कामी | निशी० १६० अ कामे कामयते - सेवते । दशवै० १९८ कामेयगो- लोमपक्षिविशेषः । जीवा० ४१ | कामोत्तरावडिंसए कामोत्तरावतंसकः, विमानविशेषः । जीवा० १३८१
६६।
कामभोगरसगिद्धो कामभोगरसगृद्धः कामभोगेषु अभिहित स्वरूपेषु रसः- अत्यन्तासक्तिरूपस्तेन गृद्धास्तेष्वभिका-ङ्क्षावान्। उत्त० २९५ । कामभोगासंसप्पओगे कामभोगाशंसाप्रयोगःकामभोगा-भिलाषप्रयोगः । आव० ८३९| काममहावण - वनविशेषः । भग० ६७५| काममहावणे - काममहावनं - वाणारस्यां चैत्यविशेषः ।
अन्त० २५ | ज्ञाता० २५१|
कामरए - कामलक्षणं रजः कामरजः । कामरतः । कामानुरागः । भग०४८३१ कामरूवविउब्विणो
कामरूपविकरणाः, यथेष्टरूपाभिनिर्वर्त्तनशक्तिसमन्विताः । उत्तः १८७ कामरुविणो- कामरूपिणः कामः - अभिलाषस्तेन रूपाणि कामरूपाणि तवन्तः विविधर्वक्रियशक्त्यन्विताः । उत्त० २५२1
मुनि दीपरत्नसागरजी रचित
काम्पिल्य- अङ्गदेशे नगरी। ज्ञाता० १२५ | पञ्चाला यत्र काम्पिल्यं - नगरम् । जाता० १२५ काम्पिल्यपुरं दुपदराजधानी प्रश्न ८७ कार्यदी- काकन्दी, पुरुषपुण्डरीकवासुदेवनिदानभूमिः । आव० १६३ | नगरीविशेषः । भग० ५०१ |
| काय - जीवस्य निवासात् पुद्रलानां चितेः पुद्रलानामेव केषा-ञ्चित् शरणात्, तेषामेवावायवसमाधानात् कायःशरीरम् । आव० ४५६ | भूमिस्फोटकविशेषः । आचा० ५७। औदारिकादित्रयं घातिचतुष्टयं वा, अथवा चीयत इति कायः । आचा० २५८ । प्रचयः । स्था० २१७ | निकायः ।
[42]
"आगम- सागर- कोषः " [२]

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200