________________
[Type text]
आगम - सागर - कोषः ( भाग :- २)
[Type text]
कामभोग- काम्यन्त इति कामाः, भुज्यन्त इति भोगाः, कामल - और्णिकं, वस्त्रम् । व्यव० १९२ अ । ततश्च कामाश्च ते भोगाश्च कामभोगाः- | कामलालसा - विषयलम्पटाः । उत्त० ५३०| अभिलषणीयशब्दादयः, यदवा काम च शब्दरुपाख्यो कामले कामलेश्यं विमानविशेषः । जीवा० १३८० भोगाच स्पर्शरसगन्धाख्याः काम-भोगाः । उत्त० २४३ कामवन्नं कामवर्ण-विमानविशेषः । जीवा. १३८ कामः इच्छा भोगाः शब्दादयनुभवाः कामप्रतिबद्धा वा कामविणए शब्दादिविषयसम्पत्तिनिमित्तं तथा तथा भोगाः कामयोगाः । आक ३६५१ कामेषु स्त्रीसङ्गेषु प्रवर्तनं कामविनयः । उत्त० १७ ॥ भोगेषु धूपनविलेपनादिषु सः । उत्त० २४३॥ कामों च कामवृक्षः- वृक्षोपरिजातो वृक्षः । सूत्र० ३५२| शब्दरूपलक्षणाँ भोगाश्च गन्धरसस्पर्शाः कामभोगाः कामसमणुन्ने कामसमनोज्ञः कामा इच्छामदनरूपाः अथवा काम्यन्त इति कामाः - मनोज्ञास्ते च ते भुज्यन्त सम्यग् मनोज्ञा यस्य स, अथवा सह मनोज्ञैर्वर्त्तत इति इति भोगाः शब्दादिभोगो मदनसेवा वा औप० ४३५ समनोज्ञः कामैः सह मनोज्ञः कामसमनोज्ञः, यदिवा भगः ९२५ कामौ च शब्द रूपे भोगाश्च गन्धरसस्पर्शाः कामान् सम्यगनु पश्चात् स्नेहानुबन्धाज्जानाति सेवत कामभोगाः, अथवा काम्यन्त इति कामा मनोजा ते च ते इति कामसमनुज्ञः । आचा० १२५ | भुज्यन्त इति भोगाश्च शब्दादय इति कामभोगा । स्था० कामसिंगारं- कामश्रृङ्गारं विमानविशेषः । जीवा० १३८ ९९१ कामभोगः, मदनकामप्रधानः शब्दादिविषयः । कामसिद्धं कामशिष्टं विमानविशेषः । जीवा० १३८ ॥ विपाककटुश्च दशकै २७ कामा- काम्यन्त इति कामाः स्त्रीगात्रपरिष्वङ्गादयः । कामभोगतिव्वाभिलासे- काम्यन्त इति कामाः सूत्र० २९५| इच्छामदनरूपाः, गन्धालङ्कारवस्त्रादिरूपा शब्दरूपगन्धा भुज्यन्त इति भोगाः – रसस्पर्शाः वा। सूत्र० १८४ | कामभोगेषु तीव्राभिलाषः तदध्यवसायित्वं कामभोग तीवाभिलाषः । आकटरपा
कामभोगमारो कामभोगैः सह मारो मदनः मरणं वा कामभोगमार:- अब्रह्मण एकविंशतितमं नाम । प्रश्न०
कामावत्तं कामावर्त विमानविशेषः । जीवा. १३८ कामासंसपओग- कामाशंसाप्रयोगःशब्दादावभिलाषकरणः स्था० २७पा कामिंजुया लोमपक्षिविशेषः । प्रज्ञा० ४९| कामियसर - सरः विशेषः । बृह० ४७ आ । कामी- पंचविसयाकामेतित्ति कामी | निशी० १६० अ कामे कामयते - सेवते । दशवै० १९८ कामेयगो- लोमपक्षिविशेषः । जीवा० ४१ | कामोत्तरावडिंसए कामोत्तरावतंसकः, विमानविशेषः । जीवा० १३८१
६६।
कामभोगरसगिद्धो कामभोगरसगृद्धः कामभोगेषु अभिहित स्वरूपेषु रसः- अत्यन्तासक्तिरूपस्तेन गृद्धास्तेष्वभिका-ङ्क्षावान्। उत्त० २९५ । कामभोगासंसप्पओगे कामभोगाशंसाप्रयोगःकामभोगा-भिलाषप्रयोगः । आव० ८३९| काममहावण - वनविशेषः । भग० ६७५| काममहावणे - काममहावनं - वाणारस्यां चैत्यविशेषः ।
अन्त० २५ | ज्ञाता० २५१|
कामरए - कामलक्षणं रजः कामरजः । कामरतः । कामानुरागः । भग०४८३१ कामरूवविउब्विणो
कामरूपविकरणाः, यथेष्टरूपाभिनिर्वर्त्तनशक्तिसमन्विताः । उत्तः १८७ कामरुविणो- कामरूपिणः कामः - अभिलाषस्तेन रूपाणि कामरूपाणि तवन्तः विविधर्वक्रियशक्त्यन्विताः । उत्त० २५२1
मुनि दीपरत्नसागरजी रचित
काम्पिल्य- अङ्गदेशे नगरी। ज्ञाता० १२५ | पञ्चाला यत्र काम्पिल्यं - नगरम् । जाता० १२५ काम्पिल्यपुरं दुपदराजधानी प्रश्न ८७ कार्यदी- काकन्दी, पुरुषपुण्डरीकवासुदेवनिदानभूमिः । आव० १६३ | नगरीविशेषः । भग० ५०१ |
| काय - जीवस्य निवासात् पुद्रलानां चितेः पुद्रलानामेव केषा-ञ्चित् शरणात्, तेषामेवावायवसमाधानात् कायःशरीरम् । आव० ४५६ | भूमिस्फोटकविशेषः । आचा० ५७। औदारिकादित्रयं घातिचतुष्टयं वा, अथवा चीयत इति कायः । आचा० २५८ । प्रचयः । स्था० २१७ | निकायः ।
[42]
"आगम- सागर- कोषः " [२]