Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text )
काइओ - कायिकः । आव० ७७८ । काइमाईया गुच्छविशेषः । प्रज्ञा० ३२॥ काइय- कायिकी प्रश्रवणम् आव० ६३४॥ काइयसमाहि- कायिकीसमाधिः । आव ६१८ काइया चीयत इति कायः शरीरं यत्र भवा तेन वा निर्वृता कायिकी, क्रियायाः प्रथमो भेदः । भग० १८१| आव० ६११ । चीयते इति कायः शरीरं काये भवा कायेन निर्वृत्ता कायिकी । प्रज्ञा० ४३५ | क्रियाः - व्यापारविशेषः, तत्र कायेन निर्वृत्ता कायिकी कायचेष्टेत्यर्थः । सम० १० काइयामत्तो- कायिकीमात्रकम् । आव० ६३३ | काईया- कायिकी । आव० ५६ । काउंबरि- कादुम्बरि बहुबीजकवृक्षविशेषः प्रजा. ३ काउंबरिय- वृक्षविशेषः । भग० ८०३३ काउंबरो काकोदुम्बरखादिमवृक्षविशेषः आव• ८२८ काउज्जुय- कायर्जुकः- कायेन ऋजुरेव ऋजुकः । उत्तः
५९० |
आगम- सागर - कोषः ( भाग :- २)
काउज्जुवया ऋजुकस्य अमायिनो भावः कर्म वा ऋजुकता कायस्य ऋजुकता कायर्जुकता । स्था० १९६ । काउड्डावणे कार्याकर्षणहेतुः । ज्ञाता० १९९ । काउदर- काकोदरः - दर्वीकरसर्पविशेषः । प्रश्न० ८| काउय- कपोतः बहुकृष्णरूपः । प्रज्ञा० ८० काउलेसा कपोतलेश्या कपोतवर्णा लेश्या धूम्रवर्णा । स्था० १७५।
काउस्सग्गो - कायस्योत्सर्गः कायोत्सर्गः । आव० ७७८ । काऊ लोहे धन्यमाने या कपोतः
बहुकृष्णरूपोऽग्नेर्वणः । जीवा. १०३ | लेश्या कायवान् ।
आचा० २३१|
काऊअगणि कृष्णाग्निः । सम० १३६॥ काऊअगणिवण्णाभा– कृष्णाग्निर्लोहादीनां ध्यायमानानां तद्वर्णवदाभा येषां ते कृष्णाग्निवर्णाभाः । सम० १३६ ॥ काए- काय :- शरीरं, देहः, बोन्दी, चयः, उपचयः, सङ्घातः, उच्छ्रयः समुच्छ्रयः, कडेवरं, भस्त्रा तनुः, पाणुरिति । आव ०७६७ पर्यायः सामान्यरूपो निर्विशेषणो जीवत्व लक्षणः विशेषरूपो नैरयिकत्वादिलक्षणः । प्रज्ञा० ३७9५१ अष्टाशीत पञ्चत्रिंशत्तमो ग्रहः। जम्बू० ५३८ । कापोतिका । बृह १०१ अ । काकः - वायसः । ज्ञाता० २०५ | कावोडी । निशीο
मुनि दीपरत्नसागरजी रचित
[Type text]
१८७ अ । कवोडी | निशी० १८ अ । अष्टाशीत्यां पञ्चत्रिंशत्तमो महाग्रहः । स्था० ७९| कुहणविशेषः ।
प्रज्ञा० ३३|
काओ - कायः, जीवस्य विवक्षितः सामान्यरूपो विशेषरूपो वा पर्यायविशेषः जीवा० १४०| काओ अरा- दर्वीकरसर्पविशेषः । प्रज्ञा० ४६ | काओली - साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३, । काकंदी- काकंदी-सुविधिनाथजन्मभूमिः । आव० १६० काकंधे- अष्टाशीत्यां महाग्रहे षट्त्रिंशत्तमः । स्था० ७९ । काक- भिक्षायां दृष्टान्तः । व्यव० १६३ आ । काकजंघा - काकजंघा - वनस्पतिविशेषः । सा हि परिदृश्यमानस्नायुका स्थूलसन्धिस्थाना च भवति इति तया जङ्घ- योरुपमानम्। अनुत्त० ४। काकणिरयणे- चक्रवर्त्तिनः सप्तमेकेन्द्रियरत्नम् । स्था
[39]
३१८|
काकणी- सूक्ष्मकण्ठगीतध्वनिः । स्था• ४७१ काकतालीयम् - अवितर्कितसम्भवः, न्यायविशेषः ।
आचा० १८
काकधडो- काकधृष्टः आक पापान
काकन:- पञ्चमं महाकुष्ठम्। प्रश्न. १६९। काकनाद- कुष्ठविशेषः । आचा० २३५| काकमुख रथायभागः । जम्बू. २४९१ काकपद- मणिलक्षणविशेषः । जम्बू० १३८| काकलि- वनस्पतिविशेषः । भग० ८०३ | काकली - मनोज्ञगीतादि। उत्त० ६३३ |
सूक्ष्मकण्ठगीतध्वनि। स्था० ४७%
काकस्सर - श्लक्ष्णाश्रव्यस्वरम् । स्था० ३९६ । जम्बू ० ४० काकिणी - राज्यम् । बृह० १५४ अ । काकुः । जीवा० २६१| प्रज्ञा० २४७
काकूद- तालुकः। जम्बू० ११३ | जीवा० २७३ | काकुयं काकुदं तालु प्रश्न. ८२
काकोदरो - काकोदरः, दर्वीकसरसर्पविशेषः । जीवा० ३९ | काकोली- साधारणवनस्पतिविशेषः । आचा० ५७१ कागंदी- काकन्दी नगरीविशेषः । खेमतेऽवि गाहावतीनगरी अन्त० २३| जितशत्रुराजधानी। अनुत्त० २। भद्रसार्थवाही - स्थानम्। अनुत्त०८। कागंदीए काकन्दीनगरी तद्भवः । ज्ञाता० १६३
"आगम- सागर- कोषः " [२]

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200