________________
[Type text )
काइओ - कायिकः । आव० ७७८ । काइमाईया गुच्छविशेषः । प्रज्ञा० ३२॥ काइय- कायिकी प्रश्रवणम् आव० ६३४॥ काइयसमाहि- कायिकीसमाधिः । आव ६१८ काइया चीयत इति कायः शरीरं यत्र भवा तेन वा निर्वृता कायिकी, क्रियायाः प्रथमो भेदः । भग० १८१| आव० ६११ । चीयते इति कायः शरीरं काये भवा कायेन निर्वृत्ता कायिकी । प्रज्ञा० ४३५ | क्रियाः - व्यापारविशेषः, तत्र कायेन निर्वृत्ता कायिकी कायचेष्टेत्यर्थः । सम० १० काइयामत्तो- कायिकीमात्रकम् । आव० ६३३ | काईया- कायिकी । आव० ५६ । काउंबरि- कादुम्बरि बहुबीजकवृक्षविशेषः प्रजा. ३ काउंबरिय- वृक्षविशेषः । भग० ८०३३ काउंबरो काकोदुम्बरखादिमवृक्षविशेषः आव• ८२८ काउज्जुय- कायर्जुकः- कायेन ऋजुरेव ऋजुकः । उत्तः
५९० |
आगम- सागर - कोषः ( भाग :- २)
काउज्जुवया ऋजुकस्य अमायिनो भावः कर्म वा ऋजुकता कायस्य ऋजुकता कायर्जुकता । स्था० १९६ । काउड्डावणे कार्याकर्षणहेतुः । ज्ञाता० १९९ । काउदर- काकोदरः - दर्वीकरसर्पविशेषः । प्रश्न० ८| काउय- कपोतः बहुकृष्णरूपः । प्रज्ञा० ८० काउलेसा कपोतलेश्या कपोतवर्णा लेश्या धूम्रवर्णा । स्था० १७५।
काउस्सग्गो - कायस्योत्सर्गः कायोत्सर्गः । आव० ७७८ । काऊ लोहे धन्यमाने या कपोतः
बहुकृष्णरूपोऽग्नेर्वणः । जीवा. १०३ | लेश्या कायवान् ।
आचा० २३१|
काऊअगणि कृष्णाग्निः । सम० १३६॥ काऊअगणिवण्णाभा– कृष्णाग्निर्लोहादीनां ध्यायमानानां तद्वर्णवदाभा येषां ते कृष्णाग्निवर्णाभाः । सम० १३६ ॥ काए- काय :- शरीरं, देहः, बोन्दी, चयः, उपचयः, सङ्घातः, उच्छ्रयः समुच्छ्रयः, कडेवरं, भस्त्रा तनुः, पाणुरिति । आव ०७६७ पर्यायः सामान्यरूपो निर्विशेषणो जीवत्व लक्षणः विशेषरूपो नैरयिकत्वादिलक्षणः । प्रज्ञा० ३७9५१ अष्टाशीत पञ्चत्रिंशत्तमो ग्रहः। जम्बू० ५३८ । कापोतिका । बृह १०१ अ । काकः - वायसः । ज्ञाता० २०५ | कावोडी । निशीο
मुनि दीपरत्नसागरजी रचित
[Type text]
१८७ अ । कवोडी | निशी० १८ अ । अष्टाशीत्यां पञ्चत्रिंशत्तमो महाग्रहः । स्था० ७९| कुहणविशेषः ।
प्रज्ञा० ३३|
काओ - कायः, जीवस्य विवक्षितः सामान्यरूपो विशेषरूपो वा पर्यायविशेषः जीवा० १४०| काओ अरा- दर्वीकरसर्पविशेषः । प्रज्ञा० ४६ | काओली - साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३, । काकंदी- काकंदी-सुविधिनाथजन्मभूमिः । आव० १६० काकंधे- अष्टाशीत्यां महाग्रहे षट्त्रिंशत्तमः । स्था० ७९ । काक- भिक्षायां दृष्टान्तः । व्यव० १६३ आ । काकजंघा - काकजंघा - वनस्पतिविशेषः । सा हि परिदृश्यमानस्नायुका स्थूलसन्धिस्थाना च भवति इति तया जङ्घ- योरुपमानम्। अनुत्त० ४। काकणिरयणे- चक्रवर्त्तिनः सप्तमेकेन्द्रियरत्नम् । स्था
[39]
३१८|
काकणी- सूक्ष्मकण्ठगीतध्वनिः । स्था• ४७१ काकतालीयम् - अवितर्कितसम्भवः, न्यायविशेषः ।
आचा० १८
काकधडो- काकधृष्टः आक पापान
काकन:- पञ्चमं महाकुष्ठम्। प्रश्न. १६९। काकनाद- कुष्ठविशेषः । आचा० २३५| काकमुख रथायभागः । जम्बू. २४९१ काकपद- मणिलक्षणविशेषः । जम्बू० १३८| काकलि- वनस्पतिविशेषः । भग० ८०३ | काकली - मनोज्ञगीतादि। उत्त० ६३३ |
सूक्ष्मकण्ठगीतध्वनि। स्था० ४७%
काकस्सर - श्लक्ष्णाश्रव्यस्वरम् । स्था० ३९६ । जम्बू ० ४० काकिणी - राज्यम् । बृह० १५४ अ । काकुः । जीवा० २६१| प्रज्ञा० २४७
काकूद- तालुकः। जम्बू० ११३ | जीवा० २७३ | काकुयं काकुदं तालु प्रश्न. ८२
काकोदरो - काकोदरः, दर्वीकसरसर्पविशेषः । जीवा० ३९ | काकोली- साधारणवनस्पतिविशेषः । आचा० ५७१ कागंदी- काकन्दी नगरीविशेषः । खेमतेऽवि गाहावतीनगरी अन्त० २३| जितशत्रुराजधानी। अनुत्त० २। भद्रसार्थवाही - स्थानम्। अनुत्त०८। कागंदीए काकन्दीनगरी तद्भवः । ज्ञाता० १६३
"आगम- सागर- कोषः " [२]