Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 37
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] या विद्युत् सहसा तत् कपिहसितम्। भग० १९६| इति कषं कम। स्था० १९३। कसः-चर्मयष्टिका। प्रश्न कविहसिया-कपिहसितानि, अकस्मान्नभसि २२ कशा-आयुष उपक्रमे दवितीयभेदः। आव. २७३। ज्वलद्धीमशब्द-रूपाणि। अनुयो० १२१। संसारः। आचा०६८ कश:-चर्मयष्टिः । उत्त०४८ कवेलुयं-कवेलुकम्। जम्बू० २३। चर्मदण्डः। जम्बू० २३५१ कवेल्ली-लोहकटाहम्। भग० २३८१ कस-कचवरं। ओघ०१८४| कवेल्लुक-भाव्यम्। आव० ५२१। कसट्टिया-कषपट्टः। भग० २१३। कवेल्लुयं-कवेल्लुकं-मण्डनपचनिका लोही। जीवा० १८०१ | कसप्पहारे- वर्धताडनानि। ज्ञाता० ८७। कवोड-कपोतः-पक्षिविशेषः। पिण्ड ७६| कसर-कशरः-खशरः। भग० ३०८1 कवोतक-कपोतकः। प्रश्न.1 कसाइज्जति-कषायन्ते। आव० १११ कवोय-कपोतकः। पक्षिविशेषः। भग०६९१। कपोतः- कसाइययं-कषायितकः। आव. २१९। पक्षिविशेषः। उत्त० ४५६। कसाईओ-कषायितः। आव० ३२३॥ कवोया-लोमपक्षिविशेषः। प्रज्ञा० ४९। कसाए-कषायः कषायोदयः। प्रज्ञा० १३५ कृषन्ति विलिकवोलदेसो- कपोलदेशः-गण्डभागः। जीवा. २७३। खन्ति कर्मरूपं क्षेत्रं सुखदुःखशस्योत्पादनायेति कषायाः, कव्व-काव्यः कलुषयन्ति शुद्धस्वभावं सन्तं कर्ममलिनं कुर्वन्ति धर्मार्थकाममोक्षलक्षणपुरुषार्थप्रतिबद्धग्रन्थः जीवमिति वा। प्रज्ञा० २९०। कर्षन्ति-हिंसन्ति परस्परं संस्कृतप्राकृतापभ्रंशसङ्कीर्णभाषानिबद्धः, प्राणिनोऽस्मि-न्निति कषः-संसारस्तमयन्तेसमविषमार्द्धसमवृ-त्तबद्धतया गद्यतया चेति, अन्तर्भूतण्यर्थत्वादगमयन्ति प्रापयन्ति ये ते कषायाः। गद्यपद्यगेयवर्णपदभेदबद्धः। स्था० ४५० ग्रन्थः। स्था० प्रज्ञा० २८५ अन्नरुचिस्तम्भन-कृत्कषायः। स्था० २६। २८८ कवेरभिप्रायः। अनुयो० १३५ कसाय-कषायं-प्रज्ञापनायाश्चतुर्दशं पदम्। प्रज्ञा०६) कव्वग-भाजनस्यावकल्पमपवृत्य। व्यव० ३०२ आ। वल्लादि। दशवै. १८० कव्वडं-कुणगरो। निशी० ७० आ। वाडवोपमकूड- कसायकलहो- कलहस्य द्वितीयो भेदः। निशी० २५१। सक्खिसमुब्भावियदुक्खछलव्ववहारतं कव्वडं। दशवै. | कसायकुसील- कषायैः कुशीलः कषायकुशीलः। भग० १५७ ८९०| कषायकुशीलः यस्य चञ्चसु ज्ञानादिषु कव्वालभयगो-तइओ भयगभेओ। निशी० ४४ अ। कषायैर्विराधना क्रियते सः, कुशीलस्य द्वितीयो भेदः। कव्वालो-खितिखाणतो उड़डमादी। निशी. ४४ आ। उत्त० २५६। कशा-बन्धनविशेषः। भग० १९३। दशवै. २६७। कसायदुद्दो-हंकारंतो। निशी० ४० अ। कसायदुष्टो यथा कषः-संसारः। जीवा. १५ सर्षपनालिकाभिधानशाकमर्जिकाग्रहणकुपितो कषपट्टकं-सुवर्णपरीक्षकपाषाणविशेषः। जीवा० १९१। मृताचार्य-दन्तभञ्जकः। साधुः। स्था० १६३| कषायः- रसस्य तृतीयभेदः। प्रज्ञा० ४७३। कसायपद- प्रज्ञापनायां चतुर्दशं पदम्। भग० ७४४। पीतरक्तवर्णाश्रय-रञ्जनीयवस्तु। जम्बू. १८९। कसायपच्चक्खाण-क्रोधादिप्रत्याख्यानं-तान् न कषायसमुद्घातः- कषायोदयेन समुद्घातः। जीवा० १७। करोमीति-प्रतिज्ञानम्। भग०७२७५ कस-कशः-वर्धविकारः। उत्त० ३६४। वर्षन्ति-हिंसन्ति | कसायपायाल-कषाया एवागाधभवजननसाम्येन परस्परं प्राणिनोऽस्मिन्निति कषः-संसारः। प्रज्ञा० २८५ | पातालमिव पातालं यस्मिन् सः-कषायपातालः। आव. कषः-चर्मदण्डः। जम्ब०१४७। कषः-वर्धः। प्रश्न १६४। ६०१ कष्यतेऽस्मिन् प्राणी पुनःपुनरावृत्तिभावमनुभवति । | कसायलोगो-कषायलोकः-औदयिकभावकषायलोकः। कषोपल-कष्यमाणं कनकवदिति कषः संसारः। उत्त० आचा०८४१ १९० कर्म भवो वा। आव०७७ कषति-हिनस्ति देहिनः | कषायसंकिलेस-कषाया एव कषायैर्वा सङ्क्लेशः मुनि दीपरत्नसागरजी रचित [37] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200