________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
या विद्युत् सहसा तत् कपिहसितम्। भग० १९६| इति कषं कम। स्था० १९३। कसः-चर्मयष्टिका। प्रश्न कविहसिया-कपिहसितानि, अकस्मान्नभसि
२२ कशा-आयुष उपक्रमे दवितीयभेदः। आव. २७३। ज्वलद्धीमशब्द-रूपाणि। अनुयो० १२१।
संसारः। आचा०६८ कश:-चर्मयष्टिः । उत्त०४८ कवेलुयं-कवेलुकम्। जम्बू० २३।
चर्मदण्डः। जम्बू० २३५१ कवेल्ली-लोहकटाहम्। भग० २३८१
कस-कचवरं। ओघ०१८४| कवेल्लुक-भाव्यम्। आव० ५२१।
कसट्टिया-कषपट्टः। भग० २१३। कवेल्लुयं-कवेल्लुकं-मण्डनपचनिका लोही। जीवा० १८०१ | कसप्पहारे- वर्धताडनानि। ज्ञाता० ८७। कवोड-कपोतः-पक्षिविशेषः। पिण्ड ७६|
कसर-कशरः-खशरः। भग० ३०८1 कवोतक-कपोतकः। प्रश्न.1
कसाइज्जति-कषायन्ते। आव० १११ कवोय-कपोतकः। पक्षिविशेषः। भग०६९१। कपोतः- कसाइययं-कषायितकः। आव. २१९। पक्षिविशेषः। उत्त० ४५६।
कसाईओ-कषायितः। आव० ३२३॥ कवोया-लोमपक्षिविशेषः। प्रज्ञा० ४९।
कसाए-कषायः कषायोदयः। प्रज्ञा० १३५ कृषन्ति विलिकवोलदेसो- कपोलदेशः-गण्डभागः। जीवा. २७३। खन्ति कर्मरूपं क्षेत्रं सुखदुःखशस्योत्पादनायेति कषायाः, कव्व-काव्यः
कलुषयन्ति शुद्धस्वभावं सन्तं कर्ममलिनं कुर्वन्ति धर्मार्थकाममोक्षलक्षणपुरुषार्थप्रतिबद्धग्रन्थः
जीवमिति वा। प्रज्ञा० २९०। कर्षन्ति-हिंसन्ति परस्परं संस्कृतप्राकृतापभ्रंशसङ्कीर्णभाषानिबद्धः,
प्राणिनोऽस्मि-न्निति कषः-संसारस्तमयन्तेसमविषमार्द्धसमवृ-त्तबद्धतया गद्यतया चेति, अन्तर्भूतण्यर्थत्वादगमयन्ति प्रापयन्ति ये ते कषायाः। गद्यपद्यगेयवर्णपदभेदबद्धः। स्था० ४५० ग्रन्थः। स्था० प्रज्ञा० २८५ अन्नरुचिस्तम्भन-कृत्कषायः। स्था० २६। २८८ कवेरभिप्रायः। अनुयो० १३५
कसाय-कषायं-प्रज्ञापनायाश्चतुर्दशं पदम्। प्रज्ञा०६) कव्वग-भाजनस्यावकल्पमपवृत्य। व्यव० ३०२ आ। वल्लादि। दशवै. १८० कव्वडं-कुणगरो। निशी० ७० आ। वाडवोपमकूड- कसायकलहो- कलहस्य द्वितीयो भेदः। निशी० २५१। सक्खिसमुब्भावियदुक्खछलव्ववहारतं कव्वडं। दशवै. | कसायकुसील- कषायैः कुशीलः कषायकुशीलः। भग० १५७
८९०| कषायकुशीलः यस्य चञ्चसु ज्ञानादिषु कव्वालभयगो-तइओ भयगभेओ। निशी० ४४ अ। कषायैर्विराधना क्रियते सः, कुशीलस्य द्वितीयो भेदः। कव्वालो-खितिखाणतो उड़डमादी। निशी. ४४ आ।
उत्त० २५६। कशा-बन्धनविशेषः। भग० १९३। दशवै. २६७। कसायदुद्दो-हंकारंतो। निशी० ४० अ। कसायदुष्टो यथा कषः-संसारः। जीवा. १५
सर्षपनालिकाभिधानशाकमर्जिकाग्रहणकुपितो कषपट्टकं-सुवर्णपरीक्षकपाषाणविशेषः। जीवा० १९१। मृताचार्य-दन्तभञ्जकः। साधुः। स्था० १६३| कषायः- रसस्य तृतीयभेदः। प्रज्ञा० ४७३।
कसायपद- प्रज्ञापनायां चतुर्दशं पदम्। भग० ७४४। पीतरक्तवर्णाश्रय-रञ्जनीयवस्तु। जम्बू. १८९। कसायपच्चक्खाण-क्रोधादिप्रत्याख्यानं-तान् न कषायसमुद्घातः- कषायोदयेन समुद्घातः। जीवा० १७। करोमीति-प्रतिज्ञानम्। भग०७२७५ कस-कशः-वर्धविकारः। उत्त० ३६४। वर्षन्ति-हिंसन्ति | कसायपायाल-कषाया एवागाधभवजननसाम्येन परस्परं प्राणिनोऽस्मिन्निति कषः-संसारः। प्रज्ञा० २८५ | पातालमिव पातालं यस्मिन् सः-कषायपातालः। आव. कषः-चर्मदण्डः। जम्ब०१४७। कषः-वर्धः। प्रश्न १६४। ६०१ कष्यतेऽस्मिन् प्राणी पुनःपुनरावृत्तिभावमनुभवति । | कसायलोगो-कषायलोकः-औदयिकभावकषायलोकः। कषोपल-कष्यमाणं कनकवदिति कषः संसारः। उत्त० आचा०८४१ १९० कर्म भवो वा। आव०७७ कषति-हिनस्ति देहिनः | कषायसंकिलेस-कषाया एव कषायैर्वा सङ्क्लेशः
मुनि दीपरत्नसागरजी रचित
[37]
"आगम-सागर-कोषः" [२]