Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 27
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] उदयोदीर-णादिरूपा। विभूतिः। उत्त०६६। कम्मारगाम-कर्मारग्रामः। आव. १८८1 कम्मसंवच्छरे-कर्मसंवत्सरः, कर्म-लौकिको कम्मारदारए-कर्मारदारकः-लोहकारदारकः। जीवा. व्यवहारस्त-त्प्रधानः संवत्सरः। सूर्य. १६९। जम्बू. १२११ ४८७ कम्मारभिक्खू- कर्मकारभिक्षुकःकम्मसच्चा-कर्मणा-मनोवाक्कायक्रियालक्षणेन देवद्रोणीवाहकभिक्षुविशेषः। बृह. २० अ, २८१ आ। सत्याअ-विसंवादिनः कर्मसत्याः। उत्त. २८११ कम्मारिया-कर्मायाः। प्रज्ञा. ५६। कम्मसमज्जणसयं-कर्मसमर्जनलक्षणार्थप्रतिपादकं शतं | कम्मारो- कारः-लोहकारः। बृह. १०७ अ। कर्मसमर्जनशतम्। भग. ९४० कम्मावादी-कर्मवादी-कर्म ज्ञानावरणीयादि तद् वदितुं कम्मसमारंभा-कर्मसमारंभाः क्रियाविशेषाः। आचा. २३ | शीलमस्येति कर्मवादी। आचा० २१ क्रियाविशेषाः, कर्मणो वा ज्ञानावरणीयादयष्टप्रकारस्य । कम्मिणो- कर्मिणः-संक्लिष्टलेश्यास्थानवर्तिन समारम्भा-उपादानहेतवः क्रियाविशेषाः। आचा. २७। | आतध्या-यिनो रौद्रध्यायिनश्चेत्यर्थः। व्यव० १८७ अ। कर्मसमारम्भाः पाकादयः क्रियन्ते। आचा० १३० कम्मिया-कार्मिका-कर्मणां विकारः कार्मिका तयाजीवानु-द्दिश्य य उपमर्दरूपः क्रियासमारम्भः। आचा० अक्षी-णेन कर्मशेषेण देवत्वावाप्तिरित्यर्थः। भग० १३८१ २६९। कर्मिता-कर्म विदयते यस्यासौ कर्मी तद्भावःकर्मिता। कम्मसरीरगं- कर्मशरीरकम्-औदारिकादिशरीरम्। भग० १३८ आचा० १४३ कम्मुणा-कर्मणा-मनोवाक्कायक्रिया। दशवै. १६० कम्मसाला-घटादिनिष्पादनस्थानम्-कुम्भकारक्टी। सम्पूर्ण-मेव कर्मणा। दशवै० १६२। कायेन। दशवै. २२९। बह. १७५अ। जत्थ कम्म कारेति। निशी. २२१ । क्रियया। दशवै० २३३॥ कम्मस्सबंधए-कर्मणो बन्धकः-यथाजीवः कर्मणो कयं-कृतम्-निर्वत्तितम्, अभ्यस्तम्। आव० ५९३। कार्य, बन्धको भवति तथा प्रतिपादकं प्रयोजनम्। प्रश्न. ३५) प्रज्ञापनायाश्चतुर्विंशतितमं पदम्। प्रज्ञा०६। कयंगलं-कृताङ्गला, नगरीविशेषः। आव. २०४। कम्महेउयं-सिक्खापव्वगं। दशवै० ११३| कयंगला-स्कन्दकचरित्रे नगरी। भग० ११२, १२३। कम्मा- क्रिया। आचा० २५१ कयंत-कृतान्तं-दैवम्। प्रश्न०६४| कृतघ्नः यमो वा। कम्माजोए-काम्ययोगः-कमनीयताहेतः। ज्ञाता० १८८1 बृह० ३०१ आ। कम्माणप्पेही-कर्म-क्रिया तदनप्रेक्षत इत्येवंशीलः कयंबे-कदम्बः-वृक्षविशेषः। प्रज्ञा० ३२ कर्मानुप्रेक्षी। उत्त० २४६। कय-कृतः-दत्तः। ओध० २१२। अनुज्ञातः। बृह० ५। कम्माणुभाव कृतशब्दोऽत्रानुभूतवचनः। दशवै० १३९। बाह्यतीर्थकरजन्मदीक्षाज्ञानापवर्गकल्याणसम्भू- कयउस्सग्गो-कृतोत्सर्गः-कृतावश्यकः। ओघ० २१ तिलक्षणबाह्यनिमित्तमधिकृत्य तथाविधस्य च कृतोपयोगः। ओघ० १४० सातवेदनीयस्य कर्मणोऽनभावः-विपाकोदयः कयकण्णचूलतो-कृतकर्णचूलकः। उत्त० २७२। कर्मानुभावः। जीवा० १३० कयकरण-धणवेदादिएस सत्थेस जेण सिक्खाकरणं कयं कम्मादाणं-कर्म-ज्ञानावरणादि आदीयते गिहिभावद्वितेण सो साहू कयकरणो भण्णति। निशी. स्वीक्रियतेऽनेन जन्तभिरिति कर्मादानं १३ आ। ये षष्ठाष्टमादितपोभावितास्ते कृतकरणाः। कर्मोपादानहेतुः। उत्त० ३४३। व्यव० १२५ । जेण चउत्थछट्ठमादीया कया। निशी कम्मादाणाइं-कर्माणि-ज्ञानावरणादीन्यादीयन्ते १४३ अ। धनुर्वेदे कृताभ्यासः। ब्रह० ३८ आ। कतकरणंयैस्तानि कर्मादानानि, अथवा कर्माणि च तान्यादानानि कृतकपुत्रककरणम्। आचा० ३२| इषु शास्त्रे कृताभ्यासः। च कर्मादानानि कर्महेतवः। भग० ३७२। बृह० ३११ आ। कृतकरणः-बहुशो विहितचौरानुष्ठानः। मुनि दीपरत्नसागरजी रचित [27] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200