________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
उदयोदीर-णादिरूपा। विभूतिः। उत्त०६६।
कम्मारगाम-कर्मारग्रामः। आव. १८८1 कम्मसंवच्छरे-कर्मसंवत्सरः, कर्म-लौकिको
कम्मारदारए-कर्मारदारकः-लोहकारदारकः। जीवा. व्यवहारस्त-त्प्रधानः संवत्सरः। सूर्य. १६९। जम्बू. १२११ ४८७
कम्मारभिक्खू- कर्मकारभिक्षुकःकम्मसच्चा-कर्मणा-मनोवाक्कायक्रियालक्षणेन देवद्रोणीवाहकभिक्षुविशेषः। बृह. २० अ, २८१ आ। सत्याअ-विसंवादिनः कर्मसत्याः। उत्त. २८११ कम्मारिया-कर्मायाः। प्रज्ञा. ५६। कम्मसमज्जणसयं-कर्मसमर्जनलक्षणार्थप्रतिपादकं शतं | कम्मारो- कारः-लोहकारः। बृह. १०७ अ। कर्मसमर्जनशतम्। भग. ९४०
कम्मावादी-कर्मवादी-कर्म ज्ञानावरणीयादि तद् वदितुं कम्मसमारंभा-कर्मसमारंभाः क्रियाविशेषाः। आचा. २३ | शीलमस्येति कर्मवादी। आचा० २१ क्रियाविशेषाः, कर्मणो वा ज्ञानावरणीयादयष्टप्रकारस्य । कम्मिणो- कर्मिणः-संक्लिष्टलेश्यास्थानवर्तिन समारम्भा-उपादानहेतवः क्रियाविशेषाः। आचा. २७। | आतध्या-यिनो रौद्रध्यायिनश्चेत्यर्थः। व्यव० १८७ अ। कर्मसमारम्भाः पाकादयः क्रियन्ते। आचा० १३० कम्मिया-कार्मिका-कर्मणां विकारः कार्मिका तयाजीवानु-द्दिश्य य उपमर्दरूपः क्रियासमारम्भः। आचा० अक्षी-णेन कर्मशेषेण देवत्वावाप्तिरित्यर्थः। भग० १३८१ २६९।
कर्मिता-कर्म विदयते यस्यासौ कर्मी तद्भावःकर्मिता। कम्मसरीरगं- कर्मशरीरकम्-औदारिकादिशरीरम्। भग० १३८ आचा० १४३
कम्मुणा-कर्मणा-मनोवाक्कायक्रिया। दशवै. १६० कम्मसाला-घटादिनिष्पादनस्थानम्-कुम्भकारक्टी। सम्पूर्ण-मेव कर्मणा। दशवै० १६२। कायेन। दशवै. २२९। बह. १७५अ। जत्थ कम्म कारेति। निशी. २२१ । क्रियया। दशवै० २३३॥ कम्मस्सबंधए-कर्मणो बन्धकः-यथाजीवः कर्मणो कयं-कृतम्-निर्वत्तितम्, अभ्यस्तम्। आव० ५९३। कार्य, बन्धको भवति तथा प्रतिपादकं
प्रयोजनम्। प्रश्न. ३५) प्रज्ञापनायाश्चतुर्विंशतितमं पदम्। प्रज्ञा०६।
कयंगलं-कृताङ्गला, नगरीविशेषः। आव. २०४। कम्महेउयं-सिक्खापव्वगं। दशवै० ११३|
कयंगला-स्कन्दकचरित्रे नगरी। भग० ११२, १२३। कम्मा- क्रिया। आचा० २५१
कयंत-कृतान्तं-दैवम्। प्रश्न०६४| कृतघ्नः यमो वा। कम्माजोए-काम्ययोगः-कमनीयताहेतः। ज्ञाता० १८८1 बृह० ३०१ आ। कम्माणप्पेही-कर्म-क्रिया तदनप्रेक्षत इत्येवंशीलः कयंबे-कदम्बः-वृक्षविशेषः। प्रज्ञा० ३२ कर्मानुप्रेक्षी। उत्त० २४६।
कय-कृतः-दत्तः। ओध० २१२। अनुज्ञातः। बृह० ५। कम्माणुभाव
कृतशब्दोऽत्रानुभूतवचनः। दशवै० १३९। बाह्यतीर्थकरजन्मदीक्षाज्ञानापवर्गकल्याणसम्भू- कयउस्सग्गो-कृतोत्सर्गः-कृतावश्यकः। ओघ० २१ तिलक्षणबाह्यनिमित्तमधिकृत्य तथाविधस्य च कृतोपयोगः। ओघ० १४० सातवेदनीयस्य कर्मणोऽनभावः-विपाकोदयः कयकण्णचूलतो-कृतकर्णचूलकः। उत्त० २७२। कर्मानुभावः। जीवा० १३०
कयकरण-धणवेदादिएस सत्थेस जेण सिक्खाकरणं कयं कम्मादाणं-कर्म-ज्ञानावरणादि आदीयते
गिहिभावद्वितेण सो साहू कयकरणो भण्णति। निशी. स्वीक्रियतेऽनेन जन्तभिरिति कर्मादानं
१३ आ। ये षष्ठाष्टमादितपोभावितास्ते कृतकरणाः। कर्मोपादानहेतुः। उत्त० ३४३।
व्यव० १२५ । जेण चउत्थछट्ठमादीया कया। निशी कम्मादाणाइं-कर्माणि-ज्ञानावरणादीन्यादीयन्ते १४३ अ। धनुर्वेदे कृताभ्यासः। ब्रह० ३८ आ। कतकरणंयैस्तानि कर्मादानानि, अथवा कर्माणि च तान्यादानानि कृतकपुत्रककरणम्। आचा० ३२| इषु शास्त्रे कृताभ्यासः। च कर्मादानानि कर्महेतवः। भग० ३७२।
बृह० ३११ आ। कृतकरणः-बहुशो विहितचौरानुष्ठानः।
मुनि दीपरत्नसागरजी रचित
[27]
"आगम-सागर-कोषः" [२]